Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ४. जहतिकथा

    4. Jahatikathā

    १. नसुत्ताहरणकथा

    1. Nasuttāharaṇakathā

    २७९. जहति पुथुज्‍जनो कामरागब्यापादन्ति? आमन्ता। अच्‍चन्तं जहति, अनवसेसं जहति, अप्पटिसन्धियं जहति, समूलं जहति, सतण्हं जहति, सानुसयं जहति, अरियेन ञाणेन जहति, अरियेन मग्गेन जहति, अकुप्पं पटिविज्झन्तो जहति, अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे॰…।

    279. Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

    विक्खम्भेति पुथुज्‍जनो कामरागब्यापादन्ति? आमन्ता। अच्‍चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति, अप्पटिसन्धियं विक्खम्भेति, समूलं विक्खम्भेति, सतण्हं विक्खम्भेति, सानुसयं विक्खम्भेति, अरियेन ञाणेन विक्खम्भेति, अरियेन मग्गेन विक्खम्भेति, अकुप्पं पटिविज्झन्तो विक्खम्भेति, अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे॰…।

    Vikkhambheti puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

    जहति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो कामरागब्यापादं, सो च अच्‍चन्तं जहति, अनवसेसं जहति…पे॰… अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता। जहति पुथुज्‍जनो कामरागब्यापादं, सो च अच्‍चन्तं जहति, अनवसेसं जहति…पे॰… अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे॰…।

    Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

    विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो कामरागब्यापादं, सो च अच्‍चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति…पे॰… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता। विक्खम्भेति पुथुज्‍जनो कामरागब्यापादं, सो च अच्‍चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति …पे॰… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे॰…।

    Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti…pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti …pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

    जहति पुथुज्‍जनो कामरागब्यापादं, सो च न अच्‍चन्तं जहति, न अनवसेसं जहति…पे॰… न अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता। जहति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो कामरागब्यापादं, सो च न अच्‍चन्तं जहति…पे॰… न अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे॰…।

    Jahati puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ jahati, na anavasesaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

    विक्खम्भेति पुथुज्‍जनो कामरागब्यापादं, सो च न अच्‍चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे॰… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता। विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो कामरागब्यापादं, सो च न अच्‍चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे॰… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे॰…।

    Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

    जहति पुथुज्‍जनो कामरागब्यापादन्ति? आमन्ता। कतमेन मग्गेनाति? रूपावचरेन मग्गेनाति। रूपावचरो मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो असंयोजनियो अगन्थनियो अनोघनियो अयोगनियो अनीवरणियो अपरामट्ठो अनुपादानियो असंकिलेसियोति? न हेवं वत्तब्बे। ननु रूपावचरो मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो संयोजनियो…पे॰… संकिलेसियोति? आमन्ता। हञ्‍चि रूपावचरो मग्गो अनिय्यानिको न खयगामी…पे॰… संकिलेसियो, नो च वत रे वत्तब्बे – ‘‘जहति पुथुज्‍जनो रूपावचरेन मग्गेन कामरागब्यापाद’’न्ति।

    Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Katamena maggenāti? Rūpāvacarena maggenāti. Rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaṃyojaniyo aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṃkilesiyoti? Na hevaṃ vattabbe. Nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saṃyojaniyo…pe… saṃkilesiyoti? Āmantā. Hañci rūpāvacaro maggo aniyyāniko na khayagāmī…pe… saṃkilesiyo, no ca vata re vattabbe – ‘‘jahati puthujjano rūpāvacarena maggena kāmarāgabyāpāda’’nti.

    जहति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे॰… असंकिलेसियोति? आमन्ता। जहति पुथुज्‍जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे॰… असंकिलेसियोति? न हेवं वत्तब्बे…पे॰…।

    Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Āmantā. Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Na hevaṃ vattabbe…pe….

    जहति पुथुज्‍जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे॰… संकिलेसियोति? आमन्ता। जहति अनागामिफलसच्छिकिरियाय पटिपन्‍नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे॰… संकिलेसियोति? न हेवं वत्तब्बे…पे॰…।

    Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Na hevaṃ vattabbe…pe….

    २८०. पुथुज्‍जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता। अरहत्ते सण्ठातीति? न हेवं वत्तब्बे…पे॰…।

    280. Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Arahatte saṇṭhātīti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता। अपुब्बं अचरिमं तयो मग्गे भावेतीति? न हेवं वत्तब्बे…पे॰…।

    Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Apubbaṃ acarimaṃ tayo magge bhāvetīti? Na hevaṃ vattabbe…pe….

    अपुब्बं अचरिमं तयो मग्गे भावेतीति? आमन्ता। अपुब्बं अचरिमं तीणि सामञ्‍ञफलानि सच्छिकरोतीति? न हेवं वत्तब्बे…पे॰…।

    Apubbaṃ acarimaṃ tayo magge bhāvetīti? Āmantā. Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Na hevaṃ vattabbe…pe….

    अपुब्बं अचरिमं तीणि सामञ्‍ञफलानि सच्छिकरोतीति? आमन्ता। तिण्णं फस्सानं तिस्सन्‍नं वेदनानं तिस्सन्‍नं सञ्‍ञानं तिस्सन्‍नं चेतनानं तिण्णं चित्तानं तिस्सन्‍नं सद्धानं तिण्णं वीरियानं तिस्सन्‍नं सतीनं तिण्णं समाधीनं तिस्सन्‍नं पञ्‍ञानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Āmantā. Tiṇṇaṃ phassānaṃ tissannaṃ vedanānaṃ tissannaṃ saññānaṃ tissannaṃ cetanānaṃ tiṇṇaṃ cittānaṃ tissannaṃ saddhānaṃ tiṇṇaṃ vīriyānaṃ tissannaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tissannaṃ paññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता। सोतापत्तिमग्गेनाति? न हेवं वत्तब्बे…पे॰…।

    Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe….

    सकदागामिमग्गेनाति? न हेवं वत्तब्बे। कतमेन मग्गेनाति? अनागामिमग्गेनाति। अनागामिमग्गेन सक्‍कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmimaggenāti? Na hevaṃ vattabbe. Katamena maggenāti? Anāgāmimaggenāti. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe….

    २. सुत्ताहरणकथा

    2. Suttāharaṇakathā

    २८१. अनागामिमग्गेन सक्‍कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? आमन्ता। ननु तिण्णं संयोजनानं पहाना सोतापत्तिफलं वुत्तं भगवताति? आमन्ता। हञ्‍चि तिण्णं संयोजनानं पहाना सोतापत्तिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन सक्‍कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहती’’ति। अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे॰…।

    281. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī’’ti. Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe….

    अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? आमन्ता। ननु कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवताति? आमन्ता। हञ्‍चि कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहती’’ति।

    Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī’’ti.

    पुथुज्‍जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता। ये केचि धम्मं अभिसमेन्ति, सब्बे ते सह धम्माभिसमया अनागामिफले सण्ठहन्तीति? न हेवं वत्तब्बे…पे॰…।

    Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Ye keci dhammaṃ abhisamenti, sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘जहति पुथुज्‍जनो कामरागब्यापाद’’न्ति? आमन्ता। ननु वुत्तं भगवता –

    Na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘अहेसुं ते 1 अतीतंसे, छ सत्थारो यसस्सिनो।

    ‘‘Ahesuṃ te 2 atītaṃse, cha satthāro yasassino;

    निरामगन्धा करुणेधिमुत्ता 3, कामसंयोजनातिगा॥

    Nirāmagandhā karuṇedhimuttā 4, kāmasaṃyojanātigā.

    ‘‘कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहु।

    ‘‘Kāmarāgaṃ virājetvā, brahmalokūpagā ahu;

    अहेसुं सावका तेसं, अनेकानि सतानिपि॥

    Ahesuṃ sāvakā tesaṃ, anekāni satānipi.

    ‘‘निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा।

    ‘‘Nirāmagandhā karuṇedhimuttā, kāmasaṃyojanātigā;

    कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहू’’ति 5

    Kāmarāgaṃ virājetvā, brahmalokūpagā ahū’’ti 6.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि जहति पुथुज्‍जनो कामरागब्यापादन्ति।

    Attheva suttantoti? Āmantā. Tena hi jahati puthujjano kāmarāgabyāpādanti.

    जहति पुथुज्‍जनो कामरागब्यापादन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सो हि नाम, भिक्खवे, सुनेत्तो सत्था एवं दीघायुको समानो एवं चिरट्ठितिको अपरिमुत्तो अहोसि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अपरिमुत्तो दुक्खस्माति वदामि। तं किस्स हेतु? चतुन्‍नं धम्मानं अननुबोधा अप्पटिवेधा। कतमेसं चतुन्‍नं? अरियस्स सीलस्स अननुबोधा अप्पटिवेधा, अरियस्स समाधिस्स, अरियाय पञ्‍ञाय, अरियाय विमुत्तिया अननुबोधा अप्पटिवेधा। तयिदं, भिक्खवे, अरियं सीलं अनुबुद्धं पटिविद्धं, अरियो समाधि अनुबुद्धो पटिविद्धो, अरिया पञ्‍ञा अनुबुद्धा पटिविद्धा, अरिया विमुत्ति अनुबुद्धा पटिविद्धा, उच्छिन्‍ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवोति।

    Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so hi nāma, bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi. Taṃ kissa hetu? Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ? Ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavoti.

    ‘‘सीलं समाधि पञ्‍ञा च, विमुत्ति च अनुत्तरा।

    ‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

    अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना॥

    Anubuddhā ime dhammā, gotamena yasassinā.

    ‘‘इति बुद्धो अभिञ्‍ञाय, धम्ममक्खासि भिक्खुनं।

    ‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;

    दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति 7

    Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti 8.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘जहति पुथुज्‍जनो कामरागब्यापाद’’न्ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti.

    जहतिकथा निट्ठिता।

    Jahatikathā niṭṭhitā.







    Footnotes:
    1. अहिंसका (अ॰ नि॰ ६.५४)
    2. ahiṃsakā (a. ni. 6.54)
    3. करुणाधिमुत्ता (सी॰ क॰)
    4. karuṇādhimuttā (sī. ka.)
    5. अ॰ नि॰ ६.५४
    6. a. ni. 6.54
    7. अ॰ नि॰ ७.६६
    8. a. ni. 7.66



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. जहतिकथा • 4. Jahatikathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. जहतिकथावण्णना • 4. Jahatikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. जहतिकथावण्णना • 4. Jahatikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact