Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ब्रह्मयाचनकथावण्णना

    Brahmayācanakathāvaṇṇanā

    . आचिण्णसमाचिण्णोति आचरितो चेव आचरन्तेहि च सम्मदेव आचरितोति अत्थो। एतेन अयं परिवितक्‍को सब्बबुद्धानं पठमाभिसम्बोधियं उप्पज्‍जतेवाति अयमेत्थ धम्मताति दस्सेति। गम्भीरोपि धम्मो पटिपक्खविधमनेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मसवनाधीना, तं सत्थरि धम्मे च पसादायत्तं। सो विसेसतो लोके सम्भावनीयस्स गरुकातब्बस्स अभिपत्थनाहेतुकोति परम्पराय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मुनो याचनानिमित्तन्ति तं दस्सेन्तो ‘‘ब्रह्मुना याचिते देसेतुकामताया’’तिआदिमाह।

    7.Āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti paramparāya sattānaṃ dhammasampaṭipattiyā brahmuno yācanānimittanti taṃ dassento ‘‘brahmunā yācite desetukāmatāyā’’tiādimāha.

    अधिगतोति पटिविद्धो, सयम्भूञाणेन ‘‘इदं दुक्ख’’न्तिआदिना यथाभूतं अवबुद्धोति अत्थो। धम्मोति चतुसच्‍चधम्मो तब्बिनिमुत्तस्स पटिविज्झितब्बधम्मस्स अभावतो। गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्‍ञत्र समुपचितपरिपक्‍कञाणसम्भारेहि अञ्‍ञेसं ञाणेन अलब्भनेय्यपतिट्ठो। गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्‍का सुखेन दट्ठुं। यो हि अलब्भनेय्यपतिट्ठो, सो ओगाहितुं असक्‍कुणेय्यताय सरूपतो च विसेसतो च सुखेन पस्सितुं न सक्‍का, अथ खो किच्छेन केनचि कदाचिदेव दट्ठब्बो। दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्‍का सुखेन अवबुज्झितुं। यञ्हि दट्ठुमेव न सक्‍का, तस्स ओगाहेत्वा अनुबुज्झने कथा एव नत्थि अवबोधस्स दुक्‍करभावतो। इमस्मिं ठाने ‘‘तं किं मञ्‍ञथ, भिक्खवे, कतमं नु खो दुक्‍करतरं वा दुरभिसम्भवतरं वा’’ति (सं॰ नि॰ ५.१११५) सुत्तपदं वत्तब्बं।

    Adhigatoti paṭividdho, sayambhūñāṇena ‘‘idaṃ dukkha’’ntiādinā yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Yo hi alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato ca visesato ca sukhena passituṃ na sakkā, atha kho kicchena kenaci kadācideva daṭṭhabbo. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Yañhi daṭṭhumeva na sakkā, tassa ogāhetvā anubujjhane kathā eva natthi avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ.

    सन्तोति अनुपसन्तसभावानं किलेसानं सङ्खारानञ्‍च अभावतो वूपसन्तसब्बपरिळाहताय सन्तो निब्बुतो, सन्तारम्मणताय वा सन्तो। एत्थ च निरोधसच्‍चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्‍चं सन्तं सन्तारम्मणञ्‍चाति सन्तारम्मणं। पधानभावं नीतोति पणीतो। अथ वा पणीतोति अतित्तिकरणट्ठेन अतप्पको सादुरसभोजनं विय। सन्तपणीतभावेनेव चेत्थ असेचनकताय अतप्पकता दट्ठब्बा। इदञ्हि द्वयं लोकुत्तरमेव सन्धाय वुत्तं। अतक्‍कावचरोति उत्तमञाणविसयत्ता तक्‍केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो। ततो एव निपुणञाणगोचरताय सण्हसुखुमसभावत्ता च निपुणो सण्हो। पण्डितवेदनीयोति बालानं अविसयत्ता सम्मापटिपदं पटिपन्‍नेहि पण्डितेहि एव वेदितब्बो।

    Santoti anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato vūpasantasabbapariḷāhatāya santo nibbuto, santārammaṇatāya vā santo. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Padhānabhāvaṃ nītoti paṇīto. Atha vā paṇītoti atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Santapaṇītabhāveneva cettha asecanakatāya atappakatā daṭṭhabbā. Idañhi dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti uttamañāṇavisayattā takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo saṇho. Paṇḍitavedanīyoti bālānaṃ avisayattā sammāpaṭipadaṃ paṭipannehi paṇḍitehi eva veditabbo.

    अल्‍लीयन्ति अभिरमितब्बट्ठेन सेवियन्तीति आलया, पञ्‍च कामगुणाति आह ‘‘सत्ता पञ्‍चकामगुणे अल्‍लीयन्ति, तस्मा ते आलयाति वुच्‍चन्ती’’ति। तत्थ पञ्‍चकामगुणे अल्‍लीयन्तीति पञ्‍चकामगुणे सेवन्तीति अत्थो। तेति पञ्‍च कामगुणा। रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति। आलीयन्ति अभिरमणवसेन सेवन्तीति आलया, अट्ठसतं तण्हाविचरितानि, तेहि आलयेहि रमन्तीति आलयरामाति एवम्पेत्थ अत्थो दट्ठब्बो। इमे हि सत्ता यथा कामगुणे, एवं रागम्पि अस्सादेन्ति अभिनन्दन्तियेव। यथेव हि सुसज्‍जितपुप्फफलभरितरुक्खादिसम्पन्‍नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्‍कण्ठति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मोदिता अनुक्‍कण्ठिता वसन्ति। तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह। रताति निरता। सुट्ठु मुदिताति अतिविय मुदिता अनुक्‍कण्ठनतो।

    Allīyanti abhiramitabbaṭṭhena seviyantīti ālayā, pañca kāmaguṇāti āha ‘‘sattā pañcakāmaguṇe allīyanti, tasmā te ālayāti vuccantī’’ti. Tattha pañcakāmaguṇe allīyantīti pañcakāmaguṇe sevantīti attho. Teti pañca kāmaguṇā. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālīyanti abhiramaṇavasena sevantīti ālayā, aṭṭhasataṃ taṇhāvicaritāni, tehi ālayehi ramantīti ālayarāmāti evampettha attho daṭṭhabbo. Ime hi sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandantiyeva. Yatheva hi susajjitapupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammoditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha. Ratāti niratā. Suṭṭhu muditāti ativiya muditā anukkaṇṭhanato.

    ठानं सन्धायाति ठानसद्दं सन्धाय। अत्थतो पन ठानन्ति च पटिच्‍चसमुप्पादो एव अधिप्पेतो । तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्‍चयभूता अविज्‍जादयो। इमेसं सङ्खारादीनं पच्‍चयाति इदप्पच्‍चया, अविज्‍जादयोव। इदप्पच्‍चया एव इदप्पच्‍चयता यथा देवो एव देवता। इदप्पच्‍चयानं वा अविज्‍जादीनं अत्तनो फलं पटिच्‍च पच्‍चयभावो उप्पादनसमत्थता इदप्पच्‍चयता। तेन समत्थपच्‍चयलक्खणो पटिच्‍चसमुप्पादो दस्सितो होति। पटिच्‍च समुप्पज्‍जति फलं एतस्माति पटिच्‍चसमुप्पादो। पदद्वयेनपि धम्मानं पच्‍चयट्ठो एव विभावितो। सङ्खारादिपच्‍चयानञ्हि अविज्‍जादीनं एतं अधिवचनं इदप्पच्‍चयतापटिच्‍चसमुप्पादोति। सब्बसङ्खारसमथोतिआदि सब्बं अत्थतो निब्बानमेव। यस्मा हि तं आगम्म पटिच्‍च अरियमग्गस्स आरम्मणपच्‍चयभावहेतु सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा ‘‘सब्बसङ्खारसमथो’’ति वुच्‍चति। सब्बसङ्खतविसंयुत्ते हि निब्बाने सङ्खारवूपसमपरियायो ञायागतोयेवाति। इदं पनेत्थ निब्बचनं – सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथोति।

    Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto . Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Saṅkhārādipaccayānañhi avijjādīnaṃ etaṃ adhivacanaṃ idappaccayatāpaṭiccasamuppādoti. Sabbasaṅkhārasamathotiādi sabbaṃ atthato nibbānameva. Yasmā hi taṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā ‘‘sabbasaṅkhārasamatho’’ti vuccati. Sabbasaṅkhatavisaṃyutte hi nibbāne saṅkhāravūpasamapariyāyo ñāyāgatoyevāti. Idaṃ panettha nibbacanaṃ – sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamathoti.

    यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा समुच्छेदवसेन परिच्‍चत्ता होन्ति, अट्ठसतप्पभेदा सब्बापि तण्हा खीयन्ति, सब्बे किलेसरागा विरज्‍जन्ति, जरामरणादिभेदं सब्बं वट्टदुक्खं निरुज्झति, तस्मा ‘‘सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो’’ति वुच्‍चति, या पनेसा तण्हा तेन तेन भवेन भवन्तरं भवनिकन्तिभावेन विनति संसिब्बति, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्‍चति, ततो निक्खन्तं वानतोति निब्बानं। किलमथोति कायकिलमथो। विहेसापि कायविहेसायेव, चित्ते पन उभयम्पेतं बुद्धानं नत्थि बोधिमूलेयेव समुच्छिन्‍नत्ता। एत्थ च चिरनिसज्‍जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा, सा च खो देसनाय अत्थं अजानन्तानञ्‍च अप्पटिपज्‍जन्तानञ्‍च वसेन। जानन्तानं पन पटिपज्‍जन्तानञ्‍च देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव, तेनाह भगवा ‘‘न च मं धम्माधिकरणं विहेसेती’’ति। तेनेव वुत्तं ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति।

    Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā samucchedavasena pariccattā honti, aṭṭhasatappabhedā sabbāpi taṇhā khīyanti, sabbe kilesarāgā virajjanti, jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho’’ti vuccati, yā panesā taṇhā tena tena bhavena bhavantaraṃ bhavanikantibhāvena vinati saṃsibbati, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Kilamathoti kāyakilamatho. Vihesāpi kāyavihesāyeva, citte pana ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā. Ettha ca ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā, sā ca kho desanāya atthaṃ ajānantānañca appaṭipajjantānañca vasena. Jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova, tenāha bhagavā ‘‘na ca maṃ dhammādhikaraṇaṃ vihesetī’’ti. Teneva vuttaṃ ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti.

    अपिस्सूति सम्पिण्डनत्थे निपातो। सो न केवलं एतदहोसि, इमापि गाथा पटिभंसूति दीपेति। भगवन्तन्ति पटिसद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘भगवतो’’ति। वुद्धिप्पत्ता अच्छरिया वा अनच्छरिया। वुद्धिअत्थोपि हि अ-कारो होति यथा ‘‘असेक्खा धम्मा’’ति। कप्पानं चत्तारि असङ्ख्येय्यानि सतसहस्सञ्‍च सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि समधिगतधम्मरज्‍जस्स तत्थ अप्पोस्सुक्‍कतापत्तिदीपनत्ता गाथात्थस्स अनुअच्छरियता तस्स वुद्धिप्पत्ति च वेदितब्बा। अत्थद्वारेन हि गाथानं अनच्छरियता। गोचरा अहेसुन्ति उपट्ठहंसु, उपट्ठानञ्‍च वितक्‍कयितब्बताति आह ‘‘परिवितक्‍कयितब्बभावं पापुणिंसू’’ति।

    Apissūti sampiṇḍanatthe nipāto. So na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsūti dīpeti. Bhagavantanti paṭisaddayogena sāmiatthe upayogavacananti āha ‘‘bhagavato’’ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti. Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanattā gāthātthassa anuacchariyatā tassa vuddhippatti ca veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahaṃsu, upaṭṭhānañca vitakkayitabbatāti āha ‘‘parivitakkayitabbabhāvaṃ pāpuṇiṃsū’’ti.

    किच्छेनाति न दुक्खप्पटिपदाय। बुद्धानञ्हि चत्तारोपि मग्गा सुखप्पटिपदाव होन्ति। पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतप्पटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्‍जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्‍ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्‍जभेज्‍जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं। -इति वा ब्यत्तन्ति एतस्मिं अत्थे निपातो। एकंसत्थेति केचि। ब्यत्तं एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतं धम्मं देसेतुन्ति योजना। हलन्ति वा अलन्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु विय। ‘‘पकासित’’न्तिपि पठन्ति, देसितन्ति अत्थो। एवं किच्छेन अधिगतस्स धम्मस्स अलं देसितं परियत्तं देसितं, को अत्थो देसितेनाति वुत्तं होति। रागदोसपरेतेहीति रागदोसफुट्ठेहि, फुट्ठविसेन विय सप्पेन रागेन दोसेन च सम्फुट्ठेहि अभिभूतेहीति अत्थो। अथ वा रागदोसपरेतेहीति रागदोसानुगतेहि, रागेन च दोसेन च अनुबन्धेहीति अत्थो।

    Kicchenāti na dukkhappaṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Ha-iti vā byattanti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigataṃ dhammaṃ desetunti yojanā. Halanti vā alanti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu viya. ‘‘Pakāsita’’ntipi paṭhanti, desitanti attho. Evaṃ kicchena adhigatassa dhammassa alaṃ desitaṃ pariyattaṃ desitaṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi, phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehīti attho. Atha vā rāgadosaparetehīti rāgadosānugatehi, rāgena ca dosena ca anubandhehīti attho.

    पटिसोतगामिन्ति (दी॰ नि॰ अट्ठ॰ २.६५; म॰ नि॰ अट्ठ॰ १.२८१; सं॰ नि॰ अट्ठ॰ १.१.१७२) निच्‍चगाहादीनं पटिसोतं अनिच्‍चं दुक्खमनत्ता असुभन्ति एवं गतं पवत्तं चतुसच्‍चधम्मन्ति अत्थो। रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता। न दक्खन्तीति अनिच्‍चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति, ते अपस्सन्ते को सक्खिस्सति अनिच्‍चन्तिआदिना सभावेन याथावतो धम्मं जानापेतुन्ति अधिप्पायो। रागदोसपरेततापि नेसं सम्मुळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति, अविज्‍जारासिना अज्झोत्थटाति अत्थो।

    Paṭisotagāminti (dī. ni. aṭṭha. 2.65; ma. ni. aṭṭha. 1.281; saṃ. ni. aṭṭha. 1.1.172) niccagāhādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ pavattaṃ catusaccadhammanti attho. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetunti adhippāyo. Rāgadosaparetatāpi nesaṃ sammuḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti, avijjārāsinā ajjhotthaṭāti attho.

    अप्पोस्सुक्‍कताय चित्तं नमतीति कस्मा पनस्स एवं चित्तं नमि, ननु एस ‘‘मुत्तोहं मोचेस्सामि, तिण्णोहं तारेस्सामि,

    Appossukkatāya cittaṃ namatīti kasmā panassa evaṃ cittaṃ nami, nanu esa ‘‘muttohaṃ mocessāmi, tiṇṇohaṃ tāressāmi,

    किं मे अञ्‍ञातवेसेन, धम्मं सच्छिकतेनिध।

    Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

    सब्बञ्‍ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति॥ (बु॰ वं॰ २.५५) –

    Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.55) –

    पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्‍ञुतं पत्तोति? सच्‍चमेव, तदेव पच्‍चवेक्खणानुभावेन पनस्स एवं चित्तं नमि। तस्स हि सब्बञ्‍ञुतं पत्वा सत्तानं किलेसगहनतं धम्मस्स च गम्भीरतं पच्‍चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता। अथस्स ‘‘इमे सत्ता कञ्‍जियपुण्णलाबु विय तक्‍कभरितचाटि विय वसातेलपीतपिलोतिका विय अञ्‍जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमुळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति चिन्तयतो किलेसगहनपच्‍चवेक्खणानुभावेनपि एवं चित्तं नमि।

    Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccameva, tadeva paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa ‘‘ime sattā kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasātelapītapilotikā viya añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamuḷhā, te kiṃ nāma paṭivijjhissantī’’ti cintayato kilesagahanapaccavekkhaṇānubhāvenapi evaṃ cittaṃ nami.

    ‘‘अयं धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्‍नस्स वालस्स कोटि विय अणु। मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्‍नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि, तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सपि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सपि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सपि न कम्पित्थ, पच्छिमयामे पन पटिच्‍चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ। इति मादिसेनपि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो, तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति धम्मगम्भीरताय पच्‍चवेक्खणानुभावेनपि एवं चित्तं नमीति वेदितब्बं।

    ‘‘Ayaṃ dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭi viya aṇu. Mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassapi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassapi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassapi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenapi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti dhammagambhīratāya paccavekkhaṇānubhāvenapi evaṃ cittaṃ namīti veditabbaṃ.

    अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि। जानाति हि भगवा ‘‘मम अप्पोस्सुक्‍कताय चित्ते नममाने महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका, ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेति, सन्तो वत भो धम्मो पणीतो’ति मञ्‍ञमाना सुस्सूसिस्सन्ती’’ति। इदम्पिस्स कारणं पटिच्‍च अप्पोस्सुक्‍कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं।

    Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā ‘‘mama appossukkatāya citte namamāne mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpeti, santo vata bho dhammo paṇīto’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

    . सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो, तत्र नं सहम्पति ब्रह्माति सञ्‍जानन्ति। तं सन्धायाह ‘‘ब्रह्मुनो सहम्पतिस्सा’’ति। नस्सति वताति सो किर इमं सद्दं तथा निच्छारेति, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्‍निपतिंसु। अप्परजक्खजातिकाति पञ्‍ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका। अप्पं रागादिरजं येसं ते सभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो दट्ठब्बो। अस्सवनताति ‘‘सयं अभिञ्‍ञा’’तिआदीसु विय करणत्थे पच्‍चत्तवचनं, अस्सवनतायाति अत्थो। भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्‍ञकिरियवसेन कताधिकारा परिपाकगतपदुमानि विय सूरियरस्मिसम्फस्सं धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्‍कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्‍ञातारो भविस्सन्तीति दस्सेति।

    8.Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto, tatra naṃ sahampati brahmāti sañjānanti. Taṃ sandhāyāha ‘‘brahmuno sahampatissā’’ti. Nassati vatāti so kira imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Appaṃ rāgādirajaṃ yesaṃ te sabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu viya karaṇatthe paccattavacanaṃ, assavanatāyāti attho. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

    पातुरहोसीति पातुभवि। समलेहि चिन्तितोति समलेहि पूरणकस्सपादीहि छहि सत्थारेहि चिन्तितो। ते हि पुरेतरं उप्पज्‍जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय विसं सिञ्‍चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु। ते किर बुद्धकोलाहलानुस्सवेन सञ्‍जातकुतूहला लोकं वञ्‍चेत्वा कोहञ्‍ञे ठत्वा सब्बञ्‍ञुतं पटिजानन्ता यं किञ्‍चि अधम्मंयेव धम्मोति दीपेसुं। अपापुरेतन्ति विवर एतं। अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं। इदं वुत्तं होति – एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बाननगरस्स महाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर उग्घाटेहीति। सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्‍चधम्मं सुणन्तु ताव भगवाति याचति।

    Pāturahosīti pātubhavi. Samalehi cintitoti samalehi pūraṇakassapādīhi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Te kira buddhakolāhalānussavena sañjātakutūhalā lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara ugghāṭehīti. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

    सेलपब्बतो उच्‍चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो वाति आह ‘‘सेले यथा पब्बतमुद्धनिट्ठितो’’ति। तस्सत्थो ‘‘सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव। न हि तत्थ ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्‍चं अत्थी’’ति। तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं। धम्ममयं पासादन्ति लोकुत्तरधम्ममाह। सो हि सब्बसो पसादावहो सब्बधम्मे अतिक्‍कम्म अब्भुग्गतट्ठेन पासादसदिसो च, पञ्‍ञापरियायो वा इध धम्म-सद्दो। पञ्‍ञा हि अब्भुग्गतट्ठेन पासादोति अभिधम्मे निद्दिट्ठा। तथा चाह –

    Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato vāti āha ‘‘sele yathā pabbatamuddhaniṭṭhito’’ti. Tassattho ‘‘selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthī’’ti. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo. Paññā hi abbhuggataṭṭhena pāsādoti abhidhamme niddiṭṭhā. Tathā cāha –

    ‘‘पञ्‍ञापासादमारुय्ह, असोको सोकिनिं पजं।

    ‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

    पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति॥ (ध॰ प॰ २८)।

    Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

    अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि यथाठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, तथा त्वम्पि सुमेध सुन्दरपञ्‍ञ सब्बञ्‍ञुतञ्‍ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्‍ञामयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्खाति। अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं, चतुरङ्गसमन्‍नागतञ्‍च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्‍ञायेय्युं अनुज्‍जलभावतो, कुटिकासु पन अग्गिजालामत्तमेव पञ्‍ञायेय्य उज्‍जलभावतो, एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्‍नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति ञाणग्गिना अनुज्‍जलभावतो अनुळारभावतो च, रत्तिं खित्ता सरा विय होन्ति। ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथमागच्छन्ति परिपक्‍कञाणग्गिताय समुज्‍जलभावतो उळारसन्तानताय च, सो अग्गि विय हिमवन्तपब्बतो विय च। वुत्तम्पि चेतं –

    Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani yathāṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkhāti. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ anujjalabhāvato, kuṭikāsu pana aggijālāmattameva paññāyeyya ujjalabhāvato, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti ñāṇagginā anujjalabhāvato anuḷārabhāvato ca, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthamāgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya ca, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

    ‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।

    ‘‘Dūre santo pakāsenti, himavantova pabbato;

    असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति॥ (ध॰ प॰ ३०४)।

    Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

    उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति। उट्ठेहीति वा धम्मदेसनाय अप्पोस्सुक्‍कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह। वीरातिआदीसु भगवा सातिसयचतुब्बिधसम्मप्पधानवीरियवन्तताय वीरो, देवपुत्तमच्‍चुकिलेसाभिसङ्खारानं विजितत्ता विजितसङ्गामो, जातिकन्तारादितो वेनेय्यसत्थं वाहनसमत्थताय निब्बानसङ्खातं खेमप्पदेसं सम्पापनसमत्थताय सत्थवाहो, कामच्छन्दइणस्स अभावतो अणणोति वेदितब्बो। यो हि परेसं इणं गहेत्वा विनासेति, सो तेहि ‘‘इणं देही’’ति तज्‍जमानोपि फरुसं वुच्‍चमानोपि वम्भमानोपि वधियमानोपि किञ्‍चि पटिप्पहरितुं न सक्‍कोति, सब्बं तितिक्खति। तितिक्खकारणञ्हिस्स तं इणं होति, एवमेव यो यम्हि कामच्छन्देन रज्‍जति, तण्हागहणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्‍चमानोपि वम्भमानोपि वधियमानोपि किञ्‍चि पटिप्पहरितुं न सक्‍कोति, सब्बं तितिक्खति। तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि विहेठियमानानं इत्थीनं विय। कस्मा? इणसदिसत्ता कामच्छन्दस्स।

    Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīrātiādīsu bhagavā sātisayacatubbidhasammappadhānavīriyavantatāya vīro, devaputtamaccukilesābhisaṅkhārānaṃ vijitattā vijitasaṅgāmo, jātikantārādito veneyyasatthaṃ vāhanasamatthatāya nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi ‘‘iṇaṃ dehī’’ti tajjamānopi pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa taṃ iṇaṃ hoti, evameva yo yamhi kāmacchandena rajjati, taṇhāgahaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi viheṭhiyamānānaṃ itthīnaṃ viya. Kasmā? Iṇasadisattā kāmacchandassa.

    . अज्झेसनन्ति गरुट्ठानीयं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचना एव। बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च। इमेसञ्हि द्विन्‍नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्‍ञुतञ्‍ञाणस्स समन्तचक्खूति । हेट्ठिमानं तिण्णं मग्गञाणानं धम्मचक्खूति। अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्‍ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा। येसं तं महन्तं, ते महारजक्खा। येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया। येसं तानि मुदूनि, ते मुदिन्द्रिया। येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा। ये कथितकारणं सल्‍लक्खेन्ति, सुखेन सक्‍का होन्ति विञ्‍ञापेतुं, ते सुविञ्‍ञापया। ये परलोकञ्‍चेव वज्‍जञ्‍च भयतो पस्सन्ति, ते परलोकवज्‍जभयदस्साविनो नाम।

    9.Ajjhesananti garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanā eva. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti . Heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

    उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतो, तस्मा उप्पलिनियन्ति उप्पलवनेति एवमत्थो गहेतब्बो। इतो परेसुपि एसेव नयो। अन्तोनिमुग्गपोसीनीति यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुस्सन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि। उदकं अच्‍चुग्गम्म तिट्ठन्तीति उदकं अतिक्‍कमित्वा तिट्ठन्ति। तत्थ यानि अच्‍चुग्गम्म ठितानि सूरियरस्मिसम्फस्सं आगमयमानानि, तानि अज्‍ज पुप्फनकानि। यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि। यानि उदका अनुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि। उदका पन अनुग्गतानि अञ्‍ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारुळ्हानि, आहरित्वा पन दीपेतब्बानीति अट्ठकथायं पकासितानि। यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्‍ञू विपञ्‍चितञ्‍ञू नेय्यो पदपरमोति चत्तारो पुग्गला।

    Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippeto, tasmā uppaliniyanti uppalavaneti evamattho gahetabbo. Ito paresupi eseva nayo. Antonimuggaposīnīti yāni udakassa anto nimuggāneva hutvā pussanti vaḍḍhanti, tāni antonimuggaposīni. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni sūriyarasmisamphassaṃ āgamayamānāni, tāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni, āharitvā pana dīpetabbānīti aṭṭhakathāyaṃ pakāsitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

    तत्थ यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन सङ्खित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो उग्घटितञ्‍ञूति वुच्‍चति। यस्स पुग्गलस्स सङ्खित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्‍चति पुग्गलो विपञ्‍चितञ्‍ञू। यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्‍चति पुग्गलो नेय्यो। यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्‍कोति, अयं वुच्‍चति पुग्गलो पदपरमो। तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो अज्‍ज पुप्फनकानि विय उग्घटितञ्‍ञू, स्वे पुप्फनकानि विय विपञ्‍चितञ्‍ञू, ततियदिवसे पुप्फनकानि विय नेय्ये, मच्छकच्छपभक्खपुप्फानि विय पदपरमे च अद्दस, पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्‍ञू’’ति एवं सब्बाकारतोव अद्दस।

    Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṅkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ugghaṭitaññūti vuccati. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti, ayaṃ vuccati puggalo padaparamo. Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyye, macchakacchapabhakkhapupphāni viya padaparame ca addasa, passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

    तत्थ तिण्णं पुग्गलानं इमस्मिञ्‍ञेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति। पदपरमानं अनागतत्थाय वासना होति। अथ भगवा इमेसं चतुन्‍नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि। ये सन्धाय वुत्तं ‘‘ये ते सत्ता कम्मावरणेन समन्‍नागता विपाकावरणेन समन्‍नागता किलेसावरणेन समन्‍नागता अस्सद्धा अच्छन्दिका दुप्पञ्‍ञा अभब्बा नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा। कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे॰… इमे ते सत्ता भब्बा’’ति (विभ॰ ८२६-८२७)। तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा ‘‘एत्तका रागचरिता, एत्तका दोस, मोह, वितक्‍क, सद्धा, बुद्धिचरिता’’ति छ कोट्ठासे अकासि, एवं कत्वा धम्मं देसेस्सामीति चिन्तेसि। एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्‍जेन्तस्स भगवतो ते सत्ता पुञ्‍जपुञ्‍जाव हुत्वा उपट्ठहन्ति, न एकेकाति दट्ठब्बं।

    Tattha tiṇṇaṃ puggalānaṃ imasmiññeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ ‘‘ye te sattā kammāvaraṇena samannāgatā vipākāvaraṇena samannāgatā kilesāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 826-827). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā ‘‘ettakā rāgacaritā, ettakā dosa, moha, vitakka, saddhā, buddhicaritā’’ti cha koṭṭhāse akāsi, evaṃ katvā dhammaṃ desessāmīti cintesi. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekāti daṭṭhabbaṃ.

    पच्‍चभासीति पतिअभासि। अपारुताति विवटा। अमतस्स द्वाराति अरियमग्गो। सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भूञाणेन अधिगतत्ताति दस्सेति। ‘‘अपारुतं तेसं अमतस्स द्वार’’न्ति केचि पठन्ति। पमुञ्‍चन्तु सद्धन्ति सब्बे अत्तनो सद्धं मुञ्‍चन्तु विस्सज्‍जेन्तु पवेदेन्तु, मया देसिते धम्मे मयि च अत्तनो सद्दहनाकारं उट्ठापेन्तूति अत्थो। पच्छिमपदद्वये अयमत्थो – अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्‍ञी हुत्वा न भासिं, न भासिस्सामीति चिन्तेसिं, इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति। अन्तरधायीति सत्थारं गन्धमालादीहि पूजेत्वा अन्तरहितो, सकट्ठानमेव गतोति अत्थो। सत्थुसन्तिकञ्हि उपगतानं देवानं ब्रह्मानञ्‍च तस्स पुरतो अन्तरधानं नाम सकट्ठानगमनमेव।

    Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapito mahākaruṇūpanissayena sayambhūñāṇena adhigatattāti dasseti. ‘‘Apārutaṃ tesaṃ amatassa dvāra’’nti keci paṭhanti. Pamuñcantu saddhanti sabbe attano saddhaṃ muñcantu vissajjentu pavedentu, mayā desite dhamme mayi ca attano saddahanākāraṃ uṭṭhāpentūti attho. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ, na bhāsissāmīti cintesiṃ, idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Satthusantikañhi upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma sakaṭṭhānagamanameva.

    ब्रह्मयाचनकथावण्णना निट्ठिता।

    Brahmayācanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ५. ब्रह्मयाचनकथा • 5. Brahmayācanakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / ब्रह्मयाचनकथा • Brahmayācanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ब्रह्मयाचनकथावण्णना • Brahmayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ब्रह्मयाचनकथावण्णना • Brahmayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. ब्रह्मयाचनकथा • 5. Brahmayācanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact