Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चवग्गियकथावण्णना

    Pañcavaggiyakathāvaṇṇanā

    १०. एतदहोसीति एतं अहोसि, ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति अयं धम्मदेसनापटिसंयुत्तो वितक्‍को उदपादीति अत्थो। आळारोति तस्स नामं। दीघपिङ्गलो किरेस। सो हि तुङ्गसरीरताय दीघो, पिङ्गलचक्खुताय पिङ्गलो, तेनस्स ‘‘आळारो’’ति नामं अहोसि। कालामोति गोत्तं। पण्डितोति (म॰ नि॰ अट्ठ॰ १.२८४) पण्डिच्‍चेन समन्‍नागतो, समापत्तिपटिलाभसंसिद्धेन अधिगमबाहुसच्‍चसङ्खातेन पण्डितभावेन समन्‍नागतोति अत्थो। ब्यत्तोति वेय्यत्तियेन समन्‍नागतो, समापत्तिपटिलाभपच्‍चयेन पारिहारिकपञ्‍ञासङ्खातेन ब्यत्तभावेन समन्‍नागतोति अत्थो। मेधावीति ठानुप्पत्तिया पञ्‍ञाय समन्‍नागतो। अथ वा मेधावीति तिहेतुकपटिसन्धिपञ्‍ञासङ्खाताय तंतंइतिकत्तब्बतापञ्‍ञासङ्खाताय च मेधाय समन्‍नागतोति एवमेत्थ अत्थो दट्ठब्बो। अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्‍किलेसजातिको विसुद्धसत्तो। आजानिस्सतीति सल्‍लक्खेस्सति पटिविज्झिस्सति।

    10.Etadahosīti etaṃ ahosi, ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kiresa. So hi tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgalo, tenassa ‘‘āḷāro’’ti nāmaṃ ahosi. Kālāmoti gottaṃ. Paṇḍitoti (ma. ni. aṭṭha. 1.284) paṇḍiccena samannāgato, samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena samannāgatoti attho. Byattoti veyyattiyena samannāgato, samāpattipaṭilābhapaccayena pārihārikapaññāsaṅkhātena byattabhāvena samannāgatoti attho. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Atha vā medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evamettha attho daṭṭhabbo. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati.

    भगवतोपि खो ञाणं उदपादीति भगवतोपि सब्बञ्‍ञुतञ्‍ञाणं उप्पज्‍जि। भगवा किर देवताय कथितेनेव निट्ठं अगन्त्वा सयम्पि सब्बञ्‍ञुतञ्‍ञाणेन ओलोकेन्तो इतो सत्तमदिवसमत्थके कालं कत्वा आकिञ्‍चञ्‍ञायतने निब्बत्तोति अद्दस। तं सन्धायाह ‘‘भगवतोपि खो ञाणं उदपादी’’ति। महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि परिहानि अस्साति महाजानियो। अक्खणे निब्बत्तत्था इध धम्मदेसनट्ठानं आगमनपादापि नत्थि, अथाहं तत्थ गच्छेय्यं, गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतपसादोपि नत्थि, एवं महाजानियो जातोति दस्सेति। किं पन भगवता तं अत्तनो बुद्धानुभावेन धम्मं ञापेतुं न सक्‍काति? आम न सक्‍का, न हि परतोघोसमन्तरेन सावकानं धम्माभिसमयो सम्भवति, अञ्‍ञथा इतरपच्‍चयरहितस्सपि धम्माभिसमयेन भवितब्बं, न च तं अत्थि। वुत्तञ्हेतं – ‘‘द्वेमे, भिक्खवे, पच्‍चया सम्मादिट्ठिया उप्पादाय परतो च घोसो अज्झत्तञ्‍च योनिसोमनसिकारो’’ति (अ॰ नि॰ २.१२७)।

    Bhagavatopi kho ñāṇaṃ udapādīti bhagavatopi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni parihāni assāti mahājāniyo. Akkhaṇe nibbattatthā idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthi, evaṃ mahājāniyo jātoti dasseti. Kiṃ pana bhagavatā taṃ attano buddhānubhāvena dhammaṃ ñāpetuṃ na sakkāti? Āma na sakkā, na hi paratoghosamantarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127).

    उदकोति तस्स नामं, रामस्स पन पुत्तताय रामपुत्तो। अभिदोसकालकतोति अड्ढरत्ते कालकतो। भगवतोपि खो ञाणं उदपादीति इधापि किर भगवा देवताय कथितवचनेन सन्‍निट्ठानं अकत्वा सब्बञ्‍ञुतञ्‍ञाणेन ओलोकेन्तो ‘‘हिय्यो अड्ढरत्ते कालं कत्वा उदको रामपुत्तो नेवसञ्‍ञानासञ्‍ञायतने निब्बत्तो’’ति अद्दस, तस्मा एवं वुत्तं। सेसं पुरिमसदिसमेव।

    Udakoti tassa nāmaṃ, rāmassa pana puttatāya rāmaputto. Abhidosakālakatoti aḍḍharatte kālakato. Bhagavatopi kho ñāṇaṃ udapādīti idhāpi kira bhagavā devatāya kathitavacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento ‘‘hiyyo aḍḍharatte kālaṃ katvā udako rāmaputto nevasaññānāsaññāyatane nibbatto’’ti addasa, tasmā evaṃ vuttaṃ. Sesaṃ purimasadisameva.

    बहूपकाराति बहुउपकारा। पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं वसनट्ठाने परिवेणसम्मज्‍जनेन पत्तचीवरं गहेत्वा अनुबन्धनेन मुखोदकदन्तकट्ठदानादिना च उपट्ठहिंसु। के पनेते पञ्‍चवग्गिया नाम? ये ते –

    Bahūpakārāti bahuupakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke panete pañcavaggiyā nāma? Ye te –

    रामो धजो लक्खणो चापि मन्ती।

    Rāmo dhajo lakkhaṇo cāpi mantī;

    कोण्डञ्‍ञो च भोजो सुयामो सुदत्तो।

    Koṇḍañño ca bhojo suyāmo sudatto;

    एते तदा अट्ठ अहेसुं ब्राह्मणा।

    Ete tadā aṭṭha ahesuṃ brāhmaṇā;

    छळङ्गवा मन्तं वियाकरिंसूति॥ (म॰ नि॰ अट्ठ॰ १.२८४; जा॰ अट्ठ॰ १.निदानकथा; अप॰ अट्ठ॰ १.अविदूरेनिदानकथा)।

    Chaḷaṅgavā mantaṃ viyākariṃsūti. (ma. ni. aṭṭha. 1.284; jā. aṭṭha. 1.nidānakathā; apa. aṭṭha. 1.avidūrenidānakathā);

    बोधिसत्तस्स जातकाले सुपिनपटिग्गाहका चेव लक्खणपटिग्गाहका च अट्ठ ब्राह्मणा। तेसु तयो द्वेधा ब्याकरिंसु ‘‘इमेहि लक्खणेहि समन्‍नागतो अगारं अज्झावसमानो राजा होहिति चक्‍कवत्ती, पब्बजमानो बुद्धो’’ति। पञ्‍च ब्राह्मणा एकंसब्याकरणा अहेसुं ‘‘इमेहि लक्खणेहि समन्‍नागतो अगारे न तिट्ठति, बुद्धोव होती’’ति। तेसु पुरिमा तयो यथामन्तपदं गता। एते हि लक्खणमन्तसङ्खातवेदवचनानुरूपं पटिपन्‍ना द्वे गतियो भवन्ति अनञ्‍ञाति वुत्तनियामेन निच्छिनितुं असक्‍कोन्ता वुत्तमेव पटिपज्‍जिंसु, न महापुरिसस्स बुद्धभावप्पत्तिं पच्‍चासीसिंसु। इमे पन कोण्डञ्‍ञादयो पञ्‍च ‘‘एकंसतो बुद्धो भविस्सती’’ति जातनिच्छयत्ता मन्तपदं अतिक्‍कन्ता। ते अत्तना लद्धं तुट्ठिदानं ञातकानं विस्सज्‍जेत्वा ‘‘अयं महापुरिसो अगारे न अज्झावसिस्सति, एकन्तेन बुद्धो भविस्सती’’ति निब्बेमतिका बोधिसत्तं उद्दिस्स समणपब्बज्‍जं पब्बजिता, तेसं पुत्तातिपि वदन्ति, तं अट्ठकथायं पटिक्खित्तं। एते किर दहरकालेव बहू मन्ते जानिंसु, तस्मा ने ब्राह्मणा आचरियट्ठाने ठपयिंसु। ते ‘‘पच्छा अम्हेहि पुत्तदारजटं छिन्दित्वा न सक्‍का भविस्सति पब्बजितु’’न्ति दहरकालेयेव पब्बजित्वा रमणीयानि सेनासनानि परिभुञ्‍जन्ता विचरिंसु। कालेन कालं पन ‘‘किं भो महापुरिसो महाभिनिक्खमनं निक्खन्तो’’ति पुच्छन्ति। मनुस्सा ‘‘कुहिं तुम्हे महापुरिसं पस्सिस्सथ, तीसु पासादेसु विविधनाटकमज्झे देवो विय सम्पत्तिं अनुभोती’’ति वदन्ति। ते सुत्वा ‘‘न ताव महापुरिसस्स ञाणं परिपाकं गच्छती’’ति अप्पोस्सुक्‍का विहरिंसुयेव।

    Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hohiti cakkavattī, pabbajamāno buddho’’ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ ‘‘imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī’’ti. Tesu purimā tayo yathāmantapadaṃ gatā. Ete hi lakkhaṇamantasaṅkhātavedavacanānurūpaṃ paṭipannā dve gatiyo bhavanti anaññāti vuttaniyāmena nicchinituṃ asakkontā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Te attanā laddhaṃ tuṭṭhidānaṃ ñātakānaṃ vissajjetvā ‘‘ayaṃ mahāpuriso agāre na ajjhāvasissati, ekantena buddho bhavissatī’’ti nibbematikā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā, tesaṃ puttātipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Ete kira daharakāleva bahū mante jāniṃsu, tasmā ne brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te ‘‘pacchā amhehi puttadārajaṭaṃ chinditvā na sakkā bhavissati pabbajitu’’nti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana ‘‘kiṃ bho mahāpuriso mahābhinikkhamanaṃ nikkhanto’’ti pucchanti. Manussā ‘‘kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu vividhanāṭakamajjhe devo viya sampattiṃ anubhotī’’ti vadanti. Te sutvā ‘‘na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī’’ti appossukkā vihariṃsuyeva.

    कस्मा पनेत्थ भगवा ‘‘बहुकारा खो मे पञ्‍चवग्गिया’’ति आह। किं उपकारकानंयेव एस धम्मं देसेति, अनुपकारकानं न देसेतीति? नो न देसेति। परिचयवसेन हेस आळारञ्‍चेव कालामं उदकञ्‍च रामपुत्तं ओलोकेसि। एतस्मिं पन बुद्धक्खेत्ते ठपेत्वा अञ्‍ञासिकोण्डञ्‍ञं अञ्‍ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि। कस्मा? तथाविधउपनिस्सयत्ता। पुब्बे किर पुञ्‍ञकरणकाले द्वे भातरो अहेसुं। ते च एकतो सस्सं अकंसु। तत्थ जेट्ठस्स ‘‘एकस्मिं सस्से नव वारे अग्गसस्सदानं मया दातब्ब’’न्ति अहोसि। सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिट्ठेन सद्धिं मन्तेसि ‘‘गब्भकाले गब्भं फालेत्वा दस्सामी’’ति। कनिट्ठो ‘‘तरुणसस्सं नासेतुकामोसी’’ति आह। जेट्ठो कनिट्ठस्स अननुवत्तनभावं ञत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिफाणितेन योजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि , लायने लायनग्गं, वेणिकरणे वेणग्गं, वेणियो पुरिसभारवसेन बन्धित्वा कलापकरणे कलापग्गं, खले कलापानं ठपनदिवसे खलग्गं, मद्दित्वा वीहीनं रासिकरणदिवसे खलभण्डग्गं, कोट्ठागारे धञ्‍ञस्स पक्खिपनदिवसे कोट्ठग्गन्ति एवं एकस्मिं सस्से नव वारे अग्गदानं अदासि। कनिट्ठो पन खलतो धञ्‍ञं उद्धरित्वा गहणदिवसे अदासि। तेसु जेट्ठो अञ्‍ञासिकोण्डञ्‍ञत्थेरो जातो, कनिट्ठो सुभद्दपरिब्बाजको। इति एकस्मिं सस्से नवन्‍नं अग्गदानानं दिन्‍नत्ता ठपेत्वा थेरं अञ्‍ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि। ‘‘नवन्‍नं अग्गदानानं दिन्‍नत्ता’’ति इदञ्‍च तस्स रत्तञ्‍ञूनं अग्गभावत्थाय कताभिनीहारानुरूपं पवत्तितसावकपारमिया चिण्णन्ते पवत्तितत्ता वुत्तं। तिण्णम्पि हि बोधिसत्तानं तंतंपारमिया सिखाप्पत्तकाले पवत्तितं पुञ्‍ञं अपुञ्‍ञं वा गरुतरविपाकमेव होति, धम्मस्स च सब्बपठमं सच्छिकिरियाय विना कथं रत्तञ्‍ञूनं अग्गभावसिद्धीति? ‘‘बहुकारा खो मे पञ्‍चवग्गिया’’ति इदं पन उपकारानुस्सरणमत्तकेनेव वुत्तं।

    Kasmā panettha bhagavā ‘‘bahukārā kho me pañcavaggiyā’’ti āha. Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ca ekato sassaṃ akaṃsu. Tattha jeṭṭhassa ‘‘ekasmiṃ sasse nava vāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi ‘‘gabbhakāle gabbhaṃ phāletvā dassāmī’’ti. Kaniṭṭho ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitena yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi , lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, veṇiyo purisabhāravasena bandhitvā kalāpakaraṇe kalāpaggaṃ, khale kalāpānaṃ ṭhapanadivase khalaggaṃ, madditvā vīhīnaṃ rāsikaraṇadivase khalabhaṇḍaggaṃ, koṭṭhāgāre dhaññassa pakkhipanadivase koṭṭhagganti evaṃ ekasmiṃ sasse nava vāre aggadānaṃ adāsi. Kaniṭṭho pana khalato dhaññaṃ uddharitvā gahaṇadivase adāsi. Tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. ‘‘Navannaṃ aggadānānaṃ dinnattā’’ti idañca tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti? ‘‘Bahukārā kho me pañcavaggiyā’’ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.

    इसिपतने मिगदायेति तस्मिं किर पदेसे अनुप्पन्‍ने बुद्धे पच्‍चेकसम्बुद्धा गन्धमादनपब्बते सत्ताहं निरोधसमापत्तिया वीतिनामेत्वा निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा पत्तचीवरमादाय आकासेन आगन्त्वा निपतन्ति। तत्थ चीवरं पारुपित्वा नगरे पिण्डाय चरित्वा कतभत्तकिच्‍चा गमनकालेपि ततोयेव उप्पतित्वा गच्छन्ति। इति इसयो एत्थ निपतन्ति उप्पतन्ति चाति तं ठानं ‘‘इसिपतन’’न्ति सङ्खं गतं, मिगानं पन अभयत्थाय दिन्‍नत्ता ‘‘मिगदायो’’ति वुच्‍चति। तेन वुत्तं ‘‘इसिपतने मिगदाये’’ति। अञ्‍ञे बुद्धा पठमं धम्मदेसनत्थाय गच्छन्ता आकासेन गन्त्वा तत्थेव ओतरन्ति, अम्हाकं पन भगवा उपकस्स आजीवकस्स उपनिस्सयं दिस्वा ‘‘उपको इमं अद्धानं पटिपन्‍नो, सो मं दिस्वा सल्‍लपित्वा गमिस्सति, अथ पुन निब्बिन्‍नो आगम्म अरहत्तं सच्छिकरिस्सती’’ति ञत्वा अट्ठारसयोजनं मग्गं पदसाव अगमासि। तेन वुत्तं ‘‘येन बाराणसी, तेन चारिकं पक्‍कामी’’ति।

    Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ ‘‘isipatana’’nti saṅkhaṃ gataṃ, migānaṃ pana abhayatthāya dinnattā ‘‘migadāyo’’ti vuccati. Tena vuttaṃ ‘‘isipatane migadāye’’ti. Aññe buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti, amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā ‘‘upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati, atha puna nibbinno āgamma arahattaṃ sacchikarissatī’’ti ñatvā aṭṭhārasayojanaṃ maggaṃ padasāva agamāsi. Tena vuttaṃ ‘‘yena bārāṇasī, tena cārikaṃ pakkāmī’’ti.

    ११. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिस्स च विवरे तिगावुतन्तरे ठाने। बोधिमण्डतो हि गया तीणि गावुतानि, बाराणसी अट्ठारस योजनानि। उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस। अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतं। ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्‍च नदिञ्‍च याती’’ति एवं एकमेव अन्तरा-सद्दं पयुज्‍जन्ति, सो दुतियपदेनपि योजेतब्बो होति, अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन उपयोगवचनस्स इच्छितत्ता। इध पन योजेत्वा एव वुत्तो। अद्धानमग्गन्ति अद्धानसङ्खातं मग्गं, दीघमग्गन्ति अत्थो। अद्धानगमनसमयस्स विभङ्गे ‘‘अद्धयोजनं गच्छिस्सामीति भुञ्‍जितब्ब’’न्तिआदिवचनतो (पाचि॰ २१८) अद्धयोजनम्पि अद्धानमग्गो होति। बोधिमण्डतो पन गया तिगावुतं। विप्पसन्‍नानीति सुट्ठु पसन्‍नानि। इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि। परिसुद्धोति निद्दोसो। परियोदातोति तस्सेव वेवचनं। निरुपक्‍किलेसतायेव हि एस ‘‘परियोदातो’’ति वुत्तो, न सेतभावेन। एतस्स परियोदाततं दिस्वाव इन्द्रियानं विप्पसन्‍नतं अञ्‍ञासि, नयग्गाहीपञ्‍ञा किरेसा तस्स आजीवकस्स।

    11.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni, bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarā-saddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Idha pana yojetvā eva vutto. Addhānamagganti addhānasaṅkhātaṃ maggaṃ, dīghamagganti attho. Addhānagamanasamayassa vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa ‘‘pariyodāto’’ti vutto, na setabhāvena. Etassa pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi, nayaggāhīpaññā kiresā tassa ājīvakassa.

    सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो। सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्‍ञासिं सब्बसो ञेय्यावरणस्स पहीनत्ता। सब्बेसु धम्मेसु अनूपलित्तोति सब्बेसु तेभूमकधम्मेसु रज्‍जनदुस्सनमुय्हनादिना किलेसलेपेन अलित्तो। सब्बञ्‍जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो। अप्पहातब्बम्पि हि कुसलाब्याकतं तप्पटिबद्धकिलेसप्पहानेन पहीनत्ता न होतीति जहितमेव होति। तण्हक्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणकरणवसेन विमुत्तो। सयं अभिञ्‍ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा। कमुद्दिसेय्यन्ति कं अञ्‍ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यं।

    Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ sabbaso ñeyyāvaraṇassa pahīnattā. Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu rajjanadussanamuyhanādinā kilesalepena alitto. Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Appahātabbampi hi kusalābyākataṃ tappaṭibaddhakilesappahānena pahīnattā na hotīti jahitameva hoti. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasena vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

    न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि। किञ्‍चापि हि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि, लोकुत्तरधम्मे पनस्स लेसोपि नत्थि। नत्थि मे पटिपुग्गलोति मय्हं सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो नाम नत्थि। सम्मासम्बुद्धोति हेतुना नयेन चत्तारि सच्‍चानि सयं बुद्धो । सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो, किलेसानं येव निब्बुतत्ता निब्बुतो

    Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Kiñcāpi hi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthi. Natthi me paṭipuggaloti mayhaṃ sīlādīhi guṇehi paṭinidhibhūto puggalo nāma natthi. Sammāsambuddhoti hetunā nayena cattāri saccāni sayaṃ buddho . Sītibhūtoti sabbakilesagginibbāpanena sītibhūto, kilesānaṃ yeva nibbutattā nibbuto.

    कासिनं पुरन्ति कासिरट्ठे नगरं। आहञ्छन्ति आहनिस्सामि। अमतदुन्दुभिन्ति वेनेय्यानं अमताधिगमाय उग्घोसनादिं कत्वा सत्थु धम्मदेसना ‘‘अमतदुन्दुभी’’ति वुत्ता, धम्मचक्‍कपटिलाभाय तं अमतभेरिं पहरिस्सामीति गच्छामीति वुत्तं होति।

    Kāsinaṃpuranti kāsiraṭṭhe nagaraṃ. Āhañchanti āhanissāmi. Amatadundubhinti veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā ‘‘amatadundubhī’’ti vuttā, dhammacakkapaṭilābhāya taṃ amatabheriṃ paharissāmīti gacchāmīti vuttaṃ hoti.

    अरहसि अनन्तजिनोति अनन्तजिनोपि भवितुं युत्तोति अत्थो। अनन्तञाणो जितकिलेसोति अनन्तजिनो। हुपेय्यपावुसोति आवुसो एवम्पि नाम भवेय्य, एवंविधे नाम रूपरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो। अयञ्हिस्स पब्बज्‍जाय पच्‍चयो जातो। कताधिकारो हेस। तथा हि भगवा तेन समागमनत्थं पदसाव तं मग्गं पटिपज्‍जि। पक्‍कामीति वङ्कहारजनपदं नाम अगमासि।

    Arahasi anantajinoti anantajinopi bhavituṃ yuttoti attho. Anantañāṇo jitakilesoti anantajino. Hupeyyapāvusoti āvuso evampi nāma bhaveyya, evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayañhissa pabbajjāya paccayo jāto. Katādhikāro hesa. Tathā hi bhagavā tena samāgamanatthaṃ padasāva taṃ maggaṃ paṭipajji. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.

    तत्थेकं मिगलुद्दकगामकं निस्साय वासं कप्पेसि, जेट्ठकलुद्दको तं उपट्ठासि। तस्मिञ्‍च जनपदे चण्डा मक्खिका होन्ति। अथ नं एकाय चाटिया वसापेसुं। मिगलुद्दको दूरं मिगवं गच्छन्तो ‘‘अम्हाकं अरहन्ते मा पमज्‍जी’’ति चापं नाम धीतरं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि। सा चस्स धीता दस्सनीया होति कोट्ठाससम्पन्‍ना। दुतियदिवसे उपको घरं आगतो तं दारिकं सब्बं उपचारं कत्वा परिविसितुं उपगतं दिस्वा रागेन अभिभूतो भुञ्‍जितुम्पि असक्‍कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्तं निक्खिपित्वा ‘‘सचे चापं लभामि, जीवामि। नो चे, मरामी’’ति निराहारो सयि। सत्तमे दिवसे मागविको आगन्त्वा धीतरं उपकस्स पवत्तिं पुच्छि। सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह।

    Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi, jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ. Migaluddako dūraṃ migavaṃ gacchanto ‘‘amhākaṃ arahante mā pamajjī’’ti cāpaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamantaṃ nikkhipitvā ‘‘sace cāpaṃ labhāmi, jīvāmi. No ce, marāmī’’ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha.

    मागविको आगतवेसेनेव नं उपसङ्कमित्वा पुच्छिस्सामीति तङ्खणंयेव गन्त्वा ‘‘किं, भन्ते, अफासुक’’न्ति पादे परामसन्तो पुच्छि। उपको नित्थुनन्तो परिवत्ततियेव। सो ‘‘वद भन्ते, यं मया सक्‍का कातुं, सब्बं करिस्सामी’’ति आह। उपको ‘‘सचे चापं लभामि, जीवामि, नो चे, मय्हमेव मरणं सेय्यो’’ति आह। जानासि किर, भन्ते, किञ्‍चि सिप्पन्ति? न जानामीति। न, भन्ते, किञ्‍चि सिप्पं अजानन्तेन सक्‍का घरावासं अधिट्ठातुन्ति। सो आह ‘‘नाहं किञ्‍चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्‍च विक्‍किणिस्सामी’’ति। मागविको ‘‘अम्हाकम्पि एतदेव रुच्‍चती’’ति उत्तरसाटकं दत्वा घरं आनेत्वा धीतरं अदासि। तेसं संवासमन्वाय पुत्तो विजायि, ‘‘सुभद्दो’’तिस्स नामं अकंसु। चापा तस्स रोदनकाले ‘‘मंसहारकस्स पुत्त मिगलुद्दकस्स पुत्त मा रोदि मा रोदी’’तिआदीनि वदमाना पुत्ततोसनगीतेन उपकं उप्पण्डेसि। ‘‘भद्दे त्वं मं अनाथोति मञ्‍ञसि, अत्थि मे अनन्तजिनो नाम सहायो, तस्साहं सन्तिकं गमिस्सामी’’ति आह। चापा ‘‘एवमयं अट्टीयती’’ति ञत्वा पुनप्पुनं कथेसि। सो एकदिवसं अनारोचेत्वाव मज्झिमदेसाभिमुखो पक्‍कामि।

    Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṅkhaṇaṃyeva gantvā ‘‘kiṃ, bhante, aphāsuka’’nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vada bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī’’ti āha. Upako ‘‘sace cāpaṃ labhāmi, jīvāmi, no ce, mayhameva maraṇaṃ seyyo’’ti āha. Jānāsi kira, bhante, kiñci sippanti? Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti. So āha ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgaviko ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi, ‘‘subhaddo’’tissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle ‘‘maṃsahārakassa putta migaluddakassa putta mā rodi mā rodī’’tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. ‘‘Bhadde tvaṃ maṃ anāthoti maññasi, atthi me anantajino nāma sahāyo, tassāhaṃ santikaṃ gamissāmī’’ti āha. Cāpā ‘‘evamayaṃ aṭṭīyatī’’ti ñatvā punappunaṃ kathesi. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.

    भगवा च तेन समयेन सावत्थियं विहरति जेतवने, अथ खो भगवा पटिकच्‍चेव भिक्खू आणापेसि ‘‘यो, भिक्खवे, अनन्तजिनोति पुच्छमानो आगच्छति, तस्स मं दस्सेय्याथा’’ति। उपकोपि खो ‘‘कुहिं अनन्तजिनो वसती’’ति पुच्छन्तो अनुपुब्बेन सावत्थिं आगन्त्वा विहारमज्झे ठत्वा ‘‘कुहिं अनन्तजिनो’’ति पुच्छि। तं भिक्खू भगवतो सन्तिकं नयिंसु। सो च भगवन्तं दिस्वा ‘‘सञ्‍जानाथ मं भगवा’’ति आह। आम उपक सञ्‍जानामि, कुहिं पन त्वं वसित्थाति। वङ्कहारजनपदे, भन्तेति। उपक महल्‍लकोसि जातो, पब्बजितुं सक्खिस्ससीति। पब्बजिस्सामि, भन्तेति। भगवा पब्बाजेत्वा तस्स कम्मट्ठानं अदासि। सो कम्मट्ठाने कम्मं करोन्तो अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो, निब्बत्तिक्खणेयेव च अरहत्तं पापुणि। अविहे निब्बत्तमत्ता हि सत्त जना अरहत्तं पापुणिंसु, तेसं सो अञ्‍ञतरो। वुत्तञ्हेतं –

    Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane, atha kho bhagavā paṭikacceva bhikkhū āṇāpesi ‘‘yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā’’ti. Upakopi kho ‘‘kuhiṃ anantajino vasatī’’ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā ‘‘kuhiṃ anantajino’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So ca bhagavantaṃ disvā ‘‘sañjānātha maṃ bhagavā’’ti āha. Āma upaka sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka mahallakosi jāto, pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattikkhaṇeyeva ca arahattaṃ pāpuṇi. Avihe nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. Vuttañhetaṃ –

    ‘‘अविहं उपपन्‍नासे, विमुत्ता सत्त भिक्खवो।

    ‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

    रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं॥

    Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

    ‘‘उपको पलगण्डो च, पुक्‍कुसाति च ते तयो।

    ‘‘Upako palagaṇḍo ca, pukkusāti ca te tayo;

    भद्दियो खण्डदेवो च, बाहुरग्गि च सङ्गियो।

    Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo;

    ते हित्वा मानुसं देहं, दिब्बयोगं उपच्‍चगु’’न्ति॥ (सं॰ नि॰ १.५०, १०५)।

    Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.50, 105);

    १२. सण्ठपेसुन्ति ‘‘नेव अभिवादेतब्बो’’तिआदिना कतिकं अकंसु। बाहुल्‍लिकोति चीवरबाहुल्‍लादीनं अत्थाय पटिपन्‍नो। पधानविब्भन्तोति पधानतो पुब्बे अनुट्ठितदुक्‍करचरणतो विब्भन्तो भट्ठो परिहीनो। आवत्तो बाहुल्‍लायाति चीवरादिबहुभावत्थाय आवत्तो। अपिच खो आसनं ठपेतब्बन्ति अपिच खो पनस्स उच्‍चकुले निब्बत्तस्स आसनमत्तं ठपेतब्बन्ति वदिंसु। असण्ठहन्ताति बुद्धानुभावेन बुद्धतेजेन अभिभूता अत्तनो कतिकाय ठातुं असक्‍कोन्ता। नामेन च आवुसोवादेन च समुदाचरन्तीति ‘‘गोतमा’’ति च ‘‘आवुसो’’ति च वदन्ति, ‘‘आवुसो गोतम, मयं उरुवेलायं पधानकाले तुय्हं पत्तचीवरं गहेत्वा विचरिम्ह, मुखोदकं दन्तकट्ठं अदम्ह, वुत्थपरिवेणं सम्मज्‍जिम्ह, पच्छा ते को वत्तपटिपत्तिं अकासि, कच्‍चि अम्हेसु पक्‍कन्तेसु न चिन्तयित्था’’ति एवरूपं कथं कथेन्तीति अत्थो।

    12.Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato pubbe anuṭṭhitadukkaracaraṇato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibahubhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Asaṇṭhahantāti buddhānubhāvena buddhatejena abhibhūtā attano katikāya ṭhātuṃ asakkontā. Nāmena ca āvusovādena ca samudācarantīti ‘‘gotamā’’ti ca ‘‘āvuso’’ti ca vadanti, ‘‘āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimha, mukhodakaṃ dantakaṭṭhaṃ adamha, vutthapariveṇaṃ sammajjimha, pacchā te ko vattapaṭipattiṃ akāsi, kacci amhesu pakkantesu na cintayitthā’’ti evarūpaṃ kathaṃ kathentīti attho.

    न चिरस्सेवाति अचिरेनेव। कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता आचारकुलपुत्ता च, एते पन उभयथापि कुलपुत्तायेव। अगारस्माति घरा। अगाराय हितं अगारियं, कसिगोरक्खादि कुटुम्बपोसनकम्मं वुच्‍चति। नत्थि एत्थ अगारियन्ति अनगारियं। पब्बज्‍जायेतं अधिवचनं। पब्बजन्तीति उपगच्छन्ति उपसङ्कमन्ति। तदनुत्तरन्ति तं अनुत्तरं। ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति वुत्तं होति। तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति। दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे। सयं अभिञ्‍ञा सच्छिकत्वाति अत्तनोयेव पञ्‍ञाय पच्‍चक्खं कत्वा, अपरप्पच्‍चयं कत्वाति अत्थो। उपसम्पज्‍ज विहरिस्सथाति पापुणित्वा सम्पादेत्वा विहरिस्सथ।

    Na cirassevāti acireneva. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca, ete pana ubhayathāpi kulaputtāyeva. Agārasmāti gharā. Agārāya hitaṃ agāriyaṃ, kasigorakkhādi kuṭumbaposanakammaṃ vuccati. Natthi ettha agāriyanti anagāriyaṃ. Pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja viharissathāti pāpuṇitvā sampādetvā viharissatha.

    इरियायाति दुक्‍करइरियाय। पटिपदायाति दुक्‍करपटिपत्तिया। दुक्‍करकारिकायाति पसतपसतमुग्गयूसादिआहरणादिना दुक्‍करकरणेन। उत्तरि मनुस्सधम्माति मनुस्सधम्मतो उपरि। अलं अरियं कातुन्ति अलमरियो, अरियभावाय समत्थोति वुत्तं होति, ञाणदस्सनमेव ञाणदस्सनविसेसो, अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो। ञाणदस्सनन्ति च दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्‍चवेक्खणञाणम्पि सब्बञ्‍ञुतञ्‍ञाणम्पि वुच्‍चति। ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म॰ नि॰ १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम। ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्‍नामेती’’ति (दी॰ नि॰ १.२३५) एत्थ विपस्सनाञाणं। ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति (अ॰ नि॰ ४.१९६) एत्थ मग्गो। ‘‘अयमञ्‍ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म॰ नि॰ १.३२८) एत्थ फलं। ‘‘ञाणञ्‍च पन मे दस्सनं उदपादि ‘अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १६) एत्थ पच्‍चवेक्खणञाणं। ‘‘ञाणञ्‍च पन मे दस्सनं उदपादि ‘सत्ताहकालकतो आळारो कालामो’’’ति (म॰ नि॰ १.२८४; २.३४०; महाव॰ १०) एत्थ सब्बञ्‍ञुतञ्‍ञाणं। इध पन सब्बञ्‍ञुतञ्‍ञाणपदट्ठानो अरियमग्गो सब्बञ्‍ञुतञ्‍ञाणमेव वा अधिप्पेतं।

    Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasatapasatamuggayūsādiāharaṇādinā dukkarakaraṇena. Uttari manussadhammāti manussadhammato upari. Alaṃ ariyaṃ kātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti, ñāṇadassanameva ñāṇadassanaviseso, alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti ca dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti (saṃ. ni. 5.1081; mahāva. 16) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘sattāhakālakato āḷāro kālāmo’’’ti (ma. ni. 1.284; 2.340; mahāva. 10) ettha sabbaññutaññāṇaṃ. Idha pana sabbaññutaññāṇapadaṭṭhāno ariyamaggo sabbaññutaññāṇameva vā adhippetaṃ.

    अभिजानाथ मे नोति अभिजानाथ नु मे। एवरूपं पभावितमेतन्ति एत्थ एवरूपं वाक्यभेदन्ति अत्थो, अपि नु अहं उरुवेलायं पधाने तुम्हाकं सङ्गण्हनत्थं अनुक्‍कण्ठनत्थं रत्तिं वा दिवा वा आगन्त्वा ‘‘आवुसो, मयं यत्थ कत्थचि गमिस्सामाति मा वितक्‍कयित्थ, मय्हं ओभासो वा कम्मट्ठाननिमित्तं वा पञ्‍ञायती’’ति एवरूपं कञ्‍चि वचनभेदं अकासिन्ति अधिप्पायो। ते एकपदेनेव सतिं लभित्वा उप्पन्‍नगारवा ‘‘अद्धा एस बुद्धो जातो’’ति सद्दहित्वा ‘‘नो हेतं भन्ते’’ति आहंसु। असक्खि खो भगवा पञ्‍चवग्गिये भिक्खू सञ्‍ञापेतुन्ति भगवा पञ्‍चवग्गिये भिक्खू ‘‘बुद्धो अह’’न्ति जानापेतुं असक्खि। अञ्‍ञा चित्तं उपट्ठापेसुन्ति अञ्‍ञाय अरहत्तप्पत्तिया चित्तं उपट्ठपेसुं अभिनीहरिंसु।

    Abhijānātha me noti abhijānātha nu me. Evarūpaṃ pabhāvitametanti ettha evarūpaṃ vākyabhedanti attho, api nu ahaṃ uruvelāyaṃ padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā ‘‘āvuso, mayaṃ yattha katthaci gamissāmāti mā vitakkayittha, mayhaṃ obhāso vā kammaṭṭhānanimittaṃ vā paññāyatī’’ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā ‘‘addhā esa buddho jāto’’ti saddahitvā ‘‘no hetaṃ bhante’’ti āhaṃsu. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti bhagavā pañcavaggiye bhikkhū ‘‘buddho aha’’nti jānāpetuṃ asakkhi. Aññā cittaṃ upaṭṭhāpesunti aññāya arahattappattiyā cittaṃ upaṭṭhapesuṃ abhinīhariṃsu.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ६. पञ्‍चवग्गियकथा • 6. Pañcavaggiyakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पञ्‍चवग्गियकथा • Pañcavaggiyakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६. पञ्‍चवग्गियकथा • 6. Pañcavaggiyakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact