Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    धम्मचक्‍कप्पवत्तनसुत्तवण्णना

    Dhammacakkappavattanasuttavaṇṇanā

    १३. द्वेमे, भिक्खवे, अन्ताति द्वे इमे, भिक्खवे, कोट्ठासा, द्वे भागाति अत्थो। भागवचनो हेत्थ अन्त-सद्दो ‘‘पुब्बन्ते ञाणं अपरन्ते ञाण’’न्तिआदीसु (ध॰ स॰ १०६३) विय। इमस्स पन पदस्स उच्‍चारणसमकालं पवत्तनिग्घोसो बुद्धानुभावेन हेट्ठा अवीचिं उपरि भवग्गं पत्वा दससहस्सिलोकधातुं फरित्वा अट्ठासि। तस्मिंयेव समये परिपक्‍ककुसलमूला सच्‍चाभिसम्बोधाय कताधिकारा अट्ठारसकोटिसङ्खा ब्रह्मानो समागच्छिंसु। पच्छिमदिसाय सूरियो अत्थमेति, पाचीनदिसाय आसाळ्हनक्खत्तेन युत्तो पुण्णचन्दो उग्गच्छति। तस्मिं समये भगवा धम्मचक्‍कप्पवत्तनसुत्तं आरभन्तो ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिमाह।

    13.Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā, dve bhāgāti attho. Bhāgavacano hettha anta-saddo ‘‘pubbante ñāṇaṃ aparante ñāṇa’’ntiādīsu (dha. sa. 1063) viya. Imassa pana padassa uccāraṇasamakālaṃ pavattanigghoso buddhānubhāvena heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tasmiṃyeva samaye paripakkakusalamūlā saccābhisambodhāya katādhikārā aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu. Pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā dhammacakkappavattanasuttaṃ ārabhanto ‘‘dveme, bhikkhave, antā’’tiādimāha.

    तत्थ पब्बजितेनाति गिहिबन्धनं छेत्वा पब्बज्‍जुपगतेन। न सेवितब्बाति न वळञ्‍जेतब्बा नानुयुञ्‍जितब्बा। यो चायं कामेसु कामसुखल्‍लिकानुयोगोति यो च अयं वत्थुकामेसु किलेसकामसुखस्स अनुयोगो, किलेसकामसंयुत्तस्स सुखस्स अनुगतोति अत्थो। हीनोति लामको। गम्मोति गामवासीनं सन्तको तेहि सेवितब्बताय। पोथुज्‍जनिकोति पुथुज्‍जनेन अन्धबालजनेन आचिण्णो। अनरियोति न अरियो न विसुद्धो न उत्तमो, न वा अरियानं सन्तको। अनत्थसंहितोति न अत्थसंहितो, हितसुखावहकारणं अनिस्सितोति अत्थो। अत्तकिलमथानुयोगोति अत्तनो किलमथस्स अनुयोगो, दुक्खकरणं दुक्खुप्पादनन्ति अत्थो। दुक्खोति कण्टकापस्सयसेय्यादीहि अत्तबाधनेहि दुक्खावहो। मज्झिमा पटिपदाति अरियमग्गं सन्धाय वुत्तं। मग्गो हि कामसुखल्‍लिकानुयोगो एको अन्तो, अत्तकिलमथानुयोगो एको अन्तो, एते द्वे अन्ते न उपेति न उपगच्छति, विमुत्तो एतेहि अन्तेहि, तस्मा ‘‘मज्झिमा पटिपदा’’ति वुच्‍चति। एतेसं मज्झे भवत्ता मज्झिमा, वट्टदुक्खनिस्सरणत्थिकेहि पटिपज्‍जितब्बतो च पटिपदाति, तथा लोभो एको अन्तो, दोसो एको अन्तो। सस्सतं एकं अन्तं, उच्छेदो एको अन्तोति पुरिमनयेनेव वित्थारेतब्बं।

    Tattha pabbajitenāti gihibandhanaṃ chetvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā nānuyuñjitabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo, kilesakāmasaṃyuttassa sukhassa anugatoti attho. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako tehi sevitabbatāya. Pothujjanikoti puthujjanena andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo, na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, dukkhakaraṇaṃ dukkhuppādananti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attabādhanehi dukkhāvaho. Majjhimā paṭipadāti ariyamaggaṃ sandhāya vuttaṃ. Maggo hi kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, ete dve ante na upeti na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā majjhimā, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca paṭipadāti, tathā lobho eko anto, doso eko anto. Sassataṃ ekaṃ antaṃ, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

    चक्खुकरणीतिआदीहि तमेव पटिपदं थोमेति। पञ्‍ञाचक्खुं करोतीति चक्खुकरणी। सा हि चतुन्‍नं सच्‍चानं दस्सनाय संवत्तति परिञ्‍ञाभिसमयादिभेदस्स दस्सनस्स पवत्तनट्ठेनाति ‘‘चक्खुकरणी’’ति वुच्‍चति। तयिदं सतिपि पटिपदाय अनञ्‍ञत्ते अवयववसेन सिज्झमानो अत्थो समुदायेन कतो नाम होतीति उपचारवसेन वुत्तन्ति दट्ठब्बं। दुतियपदं तस्सेव वेवचनं। उपसमायाति किलेसुपसमत्थाय। अभिञ्‍ञायाति चतुन्‍नं सच्‍चानं अभिजाननत्थाय। सम्बोधायाति तेसंयेव सम्बुज्झनत्थाय। निब्बानायाति निब्बानसच्छिकिरियाय। अथ वा निब्बानायाति अनुपादिसेसनिब्बानाय। ‘‘उपसमाया’’ति हि इमिना सउपादिसेसनिब्बानं गहितं।

    Cakkhukaraṇītiādīhi tameva paṭipadaṃ thometi. Paññācakkhuṃ karotīti cakkhukaraṇī. Sā hi catunnaṃ saccānaṃ dassanāya saṃvattati pariññābhisamayādibhedassa dassanassa pavattanaṭṭhenāti ‘‘cakkhukaraṇī’’ti vuccati. Tayidaṃ satipi paṭipadāya anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesupasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Atha vā nibbānāyāti anupādisesanibbānāya. ‘‘Upasamāyā’’ti hi iminā saupādisesanibbānaṃ gahitaṃ.

    इदानि तं मज्झिमप्पटिपदं सरूपतो दस्सेतुकामो ‘‘कतमा च सा’’ति पुच्छित्वा ‘‘अयमेवा’’तिआदिना नयेन विस्सज्‍जेसि। तत्थ अयमेवाति अवधारणवचनं अञ्‍ञस्स निब्बानगामिमग्गस्स अत्थिभावपटिसेधनत्थं। सत्तापटिक्खेपो हि इध पटिसेधनं अलब्भमानत्ता अञ्‍ञस्स मग्गस्स। अरियोति किलेसानं आरकत्ता अरियो निरुत्तिनयेन। अरिपहानाय संवत्ततीतिपि अरियो अरयो पापधम्मा यन्ति अपगच्छन्ति एतेनाति कत्वा। अरियेन भगवता देसितत्ता अरियस्स अयन्तिपि अरियो, अरियभावप्पटिलाभाय संवत्ततीतिपि अरियो। एत्थ पन अरियकरो अरियोतिपि उत्तरपदलोपेन अरिय-सद्दसिद्धि वेदितब्बा। अट्ठहि अङ्गेहि उपेतत्ता अट्ठङ्गिको। मग्गङ्गसमुदाये हि मग्गवोहारो, समुदायो च समुदायीहि समन्‍नागतो नाम होति। अयं पनेत्थ वचनत्थो – अत्तनो अवयवभूतानि अट्ठङ्गानि एतस्स सन्तीति अट्ठङ्गिकोति। परमत्थतो पन अङ्गानियेव मग्गो पञ्‍चङ्गिकतूरियादीनि विय, न च अङ्गविनिमुत्तो छळङ्गो वेदो विय। किलेसे मारेन्तो गच्छतीति मग्गो निरुत्तिनयेन, निब्बानं मग्गति गवेसतीति वा मग्गो। अरियमग्गो हि निब्बानं आरम्मणं करोन्तो गवेसन्तो विय होति। निब्बानत्थिकेहि मग्गीयतीति वा मग्गो विवट्टूपनिस्सयपुञ्‍ञकरणतो पट्ठाय तदत्थपटिपत्तितो। गम्मति वा तेहि पटिपज्‍जीयतीति मग्गो। एत्थ पन आदिअन्तविपरियायेन सद्दसिद्धि वेदितब्बा।

    Idāni taṃ majjhimappaṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjesi. Tattha ayamevāti avadhāraṇavacanaṃ aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Ariyoti kilesānaṃ ārakattā ariyo niruttinayena. Aripahānāya saṃvattatītipi ariyo arayo pāpadhammā yanti apagacchanti etenāti katvā. Ariyena bhagavatā desitattā ariyassa ayantipi ariyo, ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Ettha pana ariyakaro ariyotipi uttarapadalopena ariya-saddasiddhi veditabbā. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko. Maggaṅgasamudāye hi maggavohāro, samudāyo ca samudāyīhi samannāgato nāma hoti. Ayaṃ panettha vacanattho – attano avayavabhūtāni aṭṭhaṅgāni etassa santīti aṭṭhaṅgikoti. Paramatthato pana aṅgāniyeva maggo pañcaṅgikatūriyādīni viya, na ca aṅgavinimutto chaḷaṅgo vedo viya. Kilese mārento gacchatīti maggo niruttinayena, nibbānaṃ maggati gavesatīti vā maggo. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto gavesanto viya hoti. Nibbānatthikehi maggīyatīti vā maggo vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthapaṭipattito. Gammati vā tehi paṭipajjīyatīti maggo. Ettha pana ādiantavipariyāyena saddasiddhi veditabbā.

    सेय्यथिदन्ति निपातो, तस्स कतमो सो इति चेति अत्थो, कतमानि वा तानि अट्ठङ्गानीति। सब्बलिङ्गविभत्तिवचनसाधारणो हि अयं निपातो। एकमेकम्पि अङ्गं मग्गोयेव। यथाह ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध॰ स॰ १०३९)। पोराणापि भणन्ति ‘‘दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे॰… अविक्खेपमग्गो सम्मासमाधी’’ति। ननु च अङ्गानि समुदितानि मग्गो अन्तमसो सत्तङ्गविकलस्स अरियमग्गस्स अभावतोति? सच्‍चमेतं सच्‍चसम्पटिवेधे, मग्गप्पच्‍चयताय पन यथासकं किच्‍चकरणेन पच्‍चेकम्पि तानि मग्गोयेव, अञ्‍ञथा समुदितानम्पि तेसं मग्गकिच्‍चं न सम्भवेय्याति। सम्मादिट्ठिआदीसु सम्मा पस्सतीति सम्मादिट्ठि, सम्मा सङ्कप्पेति सम्पयुत्तधम्मे निब्बानसङ्खाते आरम्मणे अभिनिरोपेतीति सम्मासङ्कप्पो, सम्मा वदति एतायाति सम्मावाचा, सम्मा करोति एतेनाति सम्माकम्मं, तदेव सम्माकम्मन्तो, सम्मा आजीवति एतेनाति सम्माआजीवो, सम्मा वायमति उस्सहतीति सम्मावायामो, सम्मा सरति अनुस्सरतीति सम्मासति, सम्मा समाधियति चित्तं एतेनाति सम्मासमाधीति एवं निब्बचनं वेदितब्बं। इदानि अयं खो सा भिक्खवेति तमेव पटिपदं निगमेन्तो आह। तस्सत्थो – य्वायं चत्तारोपि लोकुत्तरमग्गे एकतो कत्वा कथितो अट्ठङ्गिको मग्गो, अयं खो सा भिक्खवे…पे॰… निब्बानाय संवत्ततीति।

    Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Sabbaliṅgavibhattivacanasādhāraṇo hi ayaṃ nipāto. Ekamekampi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccasampaṭivedhe, maggappaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyeva, aññathā samuditānampi tesaṃ maggakiccaṃ na sambhaveyyāti. Sammādiṭṭhiādīsu sammā passatīti sammādiṭṭhi, sammā saṅkappeti sampayuttadhamme nibbānasaṅkhāte ārammaṇe abhiniropetīti sammāsaṅkappo, sammā vadati etāyāti sammāvācā, sammā karoti etenāti sammākammaṃ, tadeva sammākammanto, sammā ājīvati etenāti sammāājīvo, sammā vāyamati ussahatīti sammāvāyāmo, sammā sarati anussaratīti sammāsati, sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ nibbacanaṃ veditabbaṃ. Idāni ayaṃ kho sā bhikkhaveti tameva paṭipadaṃ nigamento āha. Tassattho – yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito aṭṭhaṅgiko maggo, ayaṃ kho sā bhikkhave…pe… nibbānāya saṃvattatīti.

    १४. एवं मज्झिमपटिपदं सरूपतो दस्सेत्वा इदानि चत्तारि अरियसच्‍चानि दस्सेतुं ‘‘इदं खो पन, भिक्खवे’’तिआदिमाह। तत्थ (विसुद्धि॰ २.५३०) दुक्खन्ति एत्थ दु-इति अयं सद्दो कुच्छिते दिस्सति। कुच्छितञ्हि पुत्तं ‘‘दुपुत्तो’’ति वदन्ति, खं-सद्दो पन तुच्छे। तुच्छञ्हि आकासं ‘‘ख’’न्ति वुच्‍चति। इदञ्‍च पठमसच्‍चं कुच्छितं अनेकउपद्दवाधिट्ठानतो, तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो, तस्मा कुच्छितत्ता तुच्छत्ता च ‘‘दुक्ख’’न्ति वुच्‍चति। यस्मा पनेतं बुद्धादयो अरिया पटिविज्झन्ति, तस्मा ‘‘अरियसच्‍च’’न्ति वुच्‍चति। अरियपटिविज्झितब्बञ्हि सच्‍चं पुरिमपदे उत्तरपदलोपेन ‘‘अरियसच्‍च’’न्ति वुत्तं। अरियस्स तथागतस्स सच्‍चन्तिपि अरियसच्‍चं। तथागतेन हि सयं अधिगतत्ता पवेदितत्ता ततो एव च अञ्‍ञेहि अधिगमनीयत्ता तं तस्स होतीति। अथ वा एतस्स अभिसम्बुद्धत्ता अरियभावसिद्धितो अरियसाधकं सच्‍चन्तिपि अरियसच्‍चं पुब्बे विय उत्तरपदलोपेन । अवितथभावेन वा अरणीयत्ता अधिगन्तब्बत्ता अरियं सच्‍चन्तिपि अरियसच्‍चं। सच्‍चत्थं पन चतुन्‍नम्पि सच्‍चानं परतो एकज्झं दस्सयिस्साम।

    14. Evaṃ majjhimapaṭipadaṃ sarūpato dassetvā idāni cattāri ariyasaccāni dassetuṃ ‘‘idaṃ kho pana, bhikkhave’’tiādimāha. Tattha (visuddhi. 2.530) dukkhanti ettha du-iti ayaṃ saddo kucchite dissati. Kucchitañhi puttaṃ ‘‘duputto’’ti vadanti, khaṃ-saddo pana tucche. Tucchañhi ākāsaṃ ‘‘kha’’nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekaupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato, tasmā kucchitattā tucchattā ca ‘‘dukkha’’nti vuccati. Yasmā panetaṃ buddhādayo ariyā paṭivijjhanti, tasmā ‘‘ariyasacca’’nti vuccati. Ariyapaṭivijjhitabbañhi saccaṃ purimapade uttarapadalopena ‘‘ariyasacca’’nti vuttaṃ. Ariyassa tathāgatassa saccantipi ariyasaccaṃ. Tathāgatena hi sayaṃ adhigatattā paveditattā tato eva ca aññehi adhigamanīyattā taṃ tassa hotīti. Atha vā etassa abhisambuddhattā ariyabhāvasiddhito ariyasādhakaṃ saccantipi ariyasaccaṃ pubbe viya uttarapadalopena . Avitathabhāvena vā araṇīyattā adhigantabbattā ariyaṃ saccantipi ariyasaccaṃ. Saccatthaṃ pana catunnampi saccānaṃ parato ekajjhaṃ dassayissāma.

    इदानि तं दुक्खं अरियसच्‍चं सरूपतो दस्सेतुं ‘‘जातिपि दुक्खा’’तिआदिमाह। तत्रायं जाति-सद्दो अनेकत्थो। तथा हेस ‘‘एकम्पि जातिं द्वेपि जातियो’’ति (दी॰ नि॰ १.३१; म॰ नि॰ १.१४८) एत्थ भवे आगतो। ‘‘अत्थि, विसाखे, निगण्ठा नाम समणजाती’’ति (अ॰ नि॰ ३.७१) एत्थ निकाये। ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु॰ ७१) एत्थ सङ्खतलक्खणे। ‘‘यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्‍नं पठमं विञ्‍ञाणं पातुभूतं, तदुपादाय सावस्स जाती’’ति (महाव॰ १२४) एत्थ पटिसन्धियं। ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (दी॰ नि॰ २.३१; म॰ नि॰ ३.२०७) एत्थ पसूतियं। ‘‘अक्खित्तो अनुपकुट्ठो जातिवादेना’’ति (दी॰ नि॰ १.३०३) एत्थ कुले। स्वायमिध गब्भसेय्यकानं पटिसन्धितो पट्ठाय याव मातुकुच्छिम्हा निक्खमनं, ताव पवत्तेसु खन्धेसु, इतरेसं पटिसन्धिक्खणेस्वेवाति दट्ठब्बो। अयम्पि च परियायकथाव, निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये खन्धा पातुभवन्ति, तेसं पठमपातुभावो जाति नाम।

    Idāni taṃ dukkhaṃ ariyasaccaṃ sarūpato dassetuṃ ‘‘jātipi dukkhā’’tiādimāha. Tatrāyaṃ jāti-saddo anekattho. Tathā hesa ‘‘ekampi jātiṃ dvepi jātiyo’’ti (dī. ni. 1.31; ma. ni. 1.148) ettha bhave āgato. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāye. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇe. ‘‘Yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’ti (mahāva. 124) ettha paṭisandhiyaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūtiyaṃ. ‘‘Akkhitto anupakuṭṭho jātivādenā’’ti (dī. ni. 1.303) ettha kule. Svāyamidha gabbhaseyyakānaṃ paṭisandhito paṭṭhāya yāva mātukucchimhā nikkhamanaṃ, tāva pavattesu khandhesu, itaresaṃ paṭisandhikkhaṇesvevāti daṭṭhabbo. Ayampi ca pariyāyakathāva, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti nāma.

    कस्मा पनेसा दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो। अनेकानि हि दुक्खानि। सेय्यथिदं – दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खं पटिच्छन्‍नदुक्खं अप्पटिच्छन्‍नदुक्खं परियायदुक्खं निप्परियायदुक्खन्ति। तत्थ कायिकचेतसिका दुक्खा वेदना सभावतो च नामतो च दुक्खत्ता दुक्खदुक्खन्ति वुच्‍चति। सुखा वेदना विपरिणामदुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं। उपेक्खा वेदना चेव सेसा च तेभूमका सङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खं। कण्णसूलदन्तसूलरागजपरिळाहदोसजपरिळाहादिकायिकचेतसिका आबाधा पुच्छित्वा जानितब्बतो उपक्‍कमस्स च अपाकटभावतो पटिच्छन्‍नदुक्खं। द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्‍कमस्स च पाकटभावतो अप्पटिच्छन्‍नदुक्खं। ठपेत्वा दुक्खदुक्खं सेसदुक्खं सच्‍चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खं। दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्‍चति। तत्रायं जाति यं तं बालपण्डितसुत्तादीसु (म॰ नि॰ ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्‍च सुगतियम्पि मनुस्सलोके गब्भोक्‍कन्तिमूलकादिभेदं दुक्खं उप्पज्‍जति, तस्स वत्थुभावतो दुक्खा। तेनाहु पोराणा –

    Kasmā panesā dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Tattha kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmadukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhā vedanā ceva sesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādikāyikacetasikā ābādhā pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesadukkhaṃ saccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati. Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tenāhu porāṇā –

    ‘‘जायेथ नो चे नरकेसु सत्तो।

    ‘‘Jāyetha no ce narakesu satto;

    तत्थग्गिदाहादिकमप्पसय्हं।

    Tatthaggidāhādikamappasayhaṃ;

    लभेथ दुक्खं न कुहिं पतिट्ठं।

    Labhetha dukkhaṃ na kuhiṃ patiṭṭhaṃ;

    इच्‍चाह दुक्खाति मुनीध जातिं॥

    Iccāha dukkhāti munīdha jātiṃ.

    ‘‘दुक्खं तिरच्छेसु कसापतोद-

    ‘‘Dukkhaṃ tiracchesu kasāpatoda-

    दण्डाभिघातादिभवं अनेकं।

    Daṇḍābhighātādibhavaṃ anekaṃ;

    यं तं कथं तत्थ भवेय्य जातिं।

    Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ;

    विना तहिं जाति ततोपि दुक्खा॥

    Vinā tahiṃ jāti tatopi dukkhā.

    ‘‘पेतेसु दुक्खं पन खुप्पिपासा-

    ‘‘Petesu dukkhaṃ pana khuppipāsā-

    वातातपादिप्पभवं विचित्तं।

    Vātātapādippabhavaṃ vicittaṃ;

    यस्मा अजातस्स न तत्थ अत्थि।

    Yasmā ajātassa na tattha atthi;

    तस्मापि दुक्खं मुनि जातिमाह॥

    Tasmāpi dukkhaṃ muni jātimāha.

    ‘‘तिब्बन्धकारे च असय्ह सीते।

    ‘‘Tibbandhakāre ca asayha sīte;

    लोकन्तरे यं असुरेसु दुक्खं।

    Lokantare yaṃ asuresu dukkhaṃ;

    न तं भवे तत्थ न चस्स जाति।

    Na taṃ bhave tattha na cassa jāti;

    यतो अयं जाति ततोपि दुक्खा॥

    Yato ayaṃ jāti tatopi dukkhā.

    ‘‘यञ्‍चापि गूथनरके विय मातु गब्भे।

    ‘‘Yañcāpi gūthanarake viya mātu gabbhe;

    सत्तो वसं चिरमतो बहि निक्खमञ्‍च।

    Satto vasaṃ ciramato bahi nikkhamañca;

    पप्पोति दुक्खमतिघोरमिदम्पि नत्थि।

    Pappoti dukkhamatighoramidampi natthi;

    जातिं विना इतिपि जाति अयञ्हि दुक्खा॥

    Jātiṃ vinā itipi jāti ayañhi dukkhā.

    ‘‘किं भासितेन बहुना ननु यं कुहिञ्‍चि।

    ‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci;

    अत्थीध किञ्‍चिदपि दुक्खमिदं कदाचि।

    Atthīdha kiñcidapi dukkhamidaṃ kadāci;

    नेवत्थि जातिविरहेन यतो महेसि।

    Nevatthi jātivirahena yato mahesi;

    दुक्खाति सब्बपठमं इममाह जाति’’न्ति॥ (विसुद्धि॰ २.५४१; विभ॰ अट्ठ॰ १९१; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।

    Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti. (visuddhi. 2.541; vibha. aṭṭha. 191; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

    जरापि दुक्खाति एत्थ पन दुविधा जरा सङ्खतलक्खणञ्‍च खण्डिच्‍चादिसम्मतो सन्ततियं एकभवपरियापन्‍नक्खन्धपुराणभावो च, सा इध अधिप्पेता। सा पनेसा जरा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च दुक्खा। यञ्हि अङ्गपच्‍चङ्गसिथिलभावइन्द्रियविकारविरूपतायोब्बनविनासवीरियाविसादसतिमतिविप्पवासपरपरिभवादिअनेकपच्‍चयं कायिकचेतसिकं दुक्खमुप्पज्‍जति, जरा तस्स वत्थु। तेनाहु पोराणा –

    Jarāpidukkhāti ettha pana duvidhā jarā saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakkhandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā jarā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca dukkhā. Yañhi aṅgapaccaṅgasithilabhāvaindriyavikāravirūpatāyobbanavināsavīriyāvisādasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenāhu porāṇā –

    ‘‘अङ्गानं सिथिलीभावा, इन्द्रियानं विकारतो।

    ‘‘Aṅgānaṃ sithilībhāvā, indriyānaṃ vikārato;

    योब्बनस्स विनासेन, बलस्स उपघाततो॥

    Yobbanassa vināsena, balassa upaghātato.

    ‘‘विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो।

    ‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

    अप्पसादनीयतो चेव, भिय्यो बालत्तपत्तिया॥

    Appasādanīyato ceva, bhiyyo bālattapattiyā.

    ‘‘पप्पोति दुक्खं यं मच्‍चो, कायिकं मानसं तथा।

    ‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

    सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा’’ति॥ (विसुद्धि॰ २.५४२; विभ॰ अट्ठ॰ १९२; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।

    Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti. (visuddhi. 2.542; vibha. aṭṭha. 192; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

    ब्याधिपि दुक्खोति इदं पदं विभङ्गे दुक्खसच्‍चनिद्देसपाळियं न आगतं, तेनेव विसुद्धिमग्गेपि दुक्खसच्‍चनिद्देसे तं न उद्धटं, धम्मचक्‍कपवत्तनसुत्तन्तपाळियंयेव पन उपलब्भति, तस्मा तत्थेविमस्स वचने अञ्‍ञत्थ च अवचने कारणं वीमंसितब्बं।

    Byādhipi dukkhoti idaṃ padaṃ vibhaṅge dukkhasaccaniddesapāḷiyaṃ na āgataṃ, teneva visuddhimaggepi dukkhasaccaniddese taṃ na uddhaṭaṃ, dhammacakkapavattanasuttantapāḷiyaṃyeva pana upalabbhati, tasmā tatthevimassa vacane aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ.

    मरणम्पि दुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्‍च। यं सन्धाय वुत्तं ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु॰ ७१)। एकभवपरियापन्‍नजीवितिन्द्रियप्पबन्धविच्छेदो च। यं सन्धाय वुत्तं ‘‘निच्‍चं मरणतो भय’’न्ति (सु॰ नि॰ ५८१; जा॰ १.११.८८), तं इध अधिप्पेतं। जातिपच्‍चयमरणं उपक्‍कममरणं सरसमरणं आयुक्खयमरणं पुञ्‍ञक्खयमरणन्तिपि तस्सेव नामं। तयिदं दुक्खस्स वत्थुभावतो दुक्खन्ति वेदितब्बं। तेनाहु पोराणा –

    Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca. Yaṃ sandhāya vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Yaṃ sandhāya vuttaṃ ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581; jā. 1.11.88), taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Tayidaṃ dukkhassa vatthubhāvato dukkhanti veditabbaṃ. Tenāhu porāṇā –

    ‘‘पापस्स पापकम्मादि-निमित्तमनुपस्सतो।

    ‘‘Pāpassa pāpakammādi-nimittamanupassato;

    भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं।

    Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

    मीयमानस्स यं दुक्खं, मानसं अविसेसतो॥

    Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

    ‘‘सब्बेसञ्‍चापि यं सन्धि-बन्धनच्छेदनादिकं।

    ‘‘Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

    वितुज्‍जमानमम्मानं, होति दुक्खं सरीरजं॥

    Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

    ‘‘असय्हमप्पटिकारं, दुक्खस्सेतस्सिदं यतो।

    ‘‘Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

    मरणं वत्थु तेनेतं, दुक्खमिच्‍चेव भासित’’न्ति॥ (विसुद्धि॰ २.५४३; विभ॰ अट्ठ॰ १९३; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।

    Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti. (visuddhi. 2.543; vibha. aṭṭha. 193; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

    इमस्मिञ्‍च ठाने ‘‘सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा’’ति विभङ्गे दुक्खसच्‍चनिद्देसे आगतं, इध पन तं नत्थि, तत्थापि कारणं परियेसितब्बं।

    Imasmiñca ṭhāne ‘‘sokaparidevadukkhadomanassupāyāsāpi dukkhā’’ti vibhaṅge dukkhasaccaniddese āgataṃ, idha pana taṃ natthi, tatthāpi kāraṇaṃ pariyesitabbaṃ.

    अप्पियेहि सम्पयोगो दुक्खोति एत्थ अप्पियसम्पयोगो नाम अमनापेहि सत्तसङ्खारेहि समोधानं। सोपि दुक्खवत्थुतो दुक्खो। तेनाहु पोराणा –

    Appiyehi sampayogo dukkhoti ettha appiyasampayogo nāma amanāpehi sattasaṅkhārehi samodhānaṃ. Sopi dukkhavatthuto dukkho. Tenāhu porāṇā –

    ‘‘दिस्वाव अप्पिये दुक्खं, पठमं होति चेतसि।

    ‘‘Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

    तदुपक्‍कमसम्भूत-मथ काये यतो इध॥

    Tadupakkamasambhūta-matha kāye yato idha.

    ‘‘ततो दुक्खद्वयस्सापि, वत्थुतो सो महेसिना।

    ‘‘Tato dukkhadvayassāpi, vatthuto so mahesinā;

    दुक्खो वुत्तोति विञ्‍ञेय्यो, अप्पियेहि समागमो’’ति॥

    Dukkho vuttoti viññeyyo, appiyehi samāgamo’’ti.

    पियेहि विप्पयोगो दुक्खोति एत्थ पन पियविप्पयोगो नाम मनापेहि सत्तसङ्खारेहि विनाभावो। सोपि सोकदुक्खस्स वत्थुतो दुक्खो। तेनाहु पोराणा –

    Piyehi vippayogo dukkhoti ettha pana piyavippayogo nāma manāpehi sattasaṅkhārehi vinābhāvo. Sopi sokadukkhassa vatthuto dukkho. Tenāhu porāṇā –

    ‘‘ञातिधनादिवियोगा।

    ‘‘Ñātidhanādiviyogā;

    सोकसरसमप्पिता वितुज्‍जन्ति।

    Sokasarasamappitā vitujjanti;

    बाला यतो ततोयं।

    Bālā yato tatoyaṃ;

    दुक्खोति मतो पियविप्पयोगो’’ति॥

    Dukkhoti mato piyavippayogo’’ti.

    यम्पिच्छं न लभतीति एत्थ ‘‘अहो वत मयं न जातिधम्मा अस्सामा’’तिआदीसु अलब्भनेय्यवत्थूसु इच्छाव ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति वुत्ता, सापि दुक्खवत्थुतो दुक्खा। तेनाहु पोराणा –

    Yampicchaṃ na labhatīti ettha ‘‘aho vata mayaṃ na jātidhammā assāmā’’tiādīsu alabbhaneyyavatthūsu icchāva ‘‘yampicchaṃ na labhati, tampi dukkha’’nti vuttā, sāpi dukkhavatthuto dukkhā. Tenāhu porāṇā –

    ‘‘तं तं पत्थयमानानं, तस्स तस्स अलाभतो।

    ‘‘Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

    यं विघातमयं दुक्खं, सत्तानं इध जायति॥

    Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

    ‘‘अलब्भनेय्यवत्थूनं, पत्थना तस्स कारणं।

    ‘‘Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

    यस्मा तस्मा जिनो दुक्खं, इच्छितालाभमब्रवी’’ति॥

    Yasmā tasmā jino dukkhaṃ, icchitālābhamabravī’’ti.

    संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खाति एत्थ पन यस्मा इन्धनमिव पावको, लक्खमिव पहरणानि, गोरूपं विय डंसमकसादयो, खेत्तमिव लायका, गामं विय गामघातका, उपादानक्खन्धपञ्‍चकमेव जातिआदयो नानप्पकारेहि विबाधेन्ता तिणलतादीनि विय भूमियं, पुप्फफलपल्‍लवानि विय रुक्खेसु उपादानक्खन्धेसुयेव निब्बत्तन्ति, उपादानक्खन्धानञ्‍च आदिदुक्खं जाति, मज्झेदुक्खं जरा, परियोसानदुक्खं मरणं, मनोरथविघातप्पत्तानञ्‍च इच्छाविघातदुक्खं इच्छितालाभोति एवं नानप्पकारतो उपपरिक्खियमाना उपादानक्खन्धाव दुक्खाति यदेतं एकमेकं दस्सेत्वा वुच्‍चमानं अनेकेहिपि कप्पेहि न सक्‍का अनवसेसतो वत्तुं, तस्मा तं सब्बम्पि दुक्खं एकजलबिन्दुम्हि सकलसमुद्दजलरसं विय येसु केसुचि पञ्‍चुपादानक्खन्धेसु सङ्खिपित्वा दस्सेतुं ‘‘संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा’’ति भगवा अवोच। तेनाहु पोराणा –

    Saṃkhittena pañcupādānakkhandhā dukkhāti ettha pana yasmā indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavāni viya rukkhesu upādānakkhandhesuyeva nibbattanti, upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, manorathavighātappattānañca icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, tasmā taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcupādānakkhandhesu saṅkhipitvā dassetuṃ ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti bhagavā avoca. Tenāhu porāṇā –

    ‘‘जातिप्पभुतिकं दुक्खं, यं वुत्तमिध तादिना।

    ‘‘Jātippabhutikaṃ dukkhaṃ, yaṃ vuttamidha tādinā;

    अवुत्तं यञ्‍च तं सब्बं, विना एते न विज्‍जति॥

    Avuttaṃ yañca taṃ sabbaṃ, vinā ete na vijjati.

    ‘‘यस्मा तस्मा उपादान-क्खन्धा सङ्खेपतो इमे।

    ‘‘Yasmā tasmā upādāna-kkhandhā saṅkhepato ime;

    दुक्खाति वुत्ता दुक्खन्त-देसकेन महेसिना’’ति॥

    Dukkhāti vuttā dukkhanta-desakena mahesinā’’ti.

    एवं सरूपतो दुक्खसच्‍चं दस्सेत्वा इदानि समुदयसच्‍चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खसमुदय’’न्तिआदिमाह। तत्थ सं-इति अयं सद्दो ‘‘समागमो समेत’’न्तिआदीसु संयोगं दीपेति, -इति अयं ‘‘उप्पन्‍नं उदित’’न्तिआदीसु उप्पत्तिं। अय-सद्दो पन कारणं दीपेति। इदञ्‍चापि दुतियसच्‍चं अवसेसपच्‍चयसमायोगे सति दुक्खस्सुप्पत्तिकारणन्ति दुक्खस्स संयोगे उप्पत्तिकारणत्ता ‘‘दुक्खसमुदय’’न्ति वुच्‍चति। यायं तण्हाति या अयं तण्हा। पोनोब्भविकाति पुनब्भवकरणं पुनब्भवो उत्तरपदलोपेन, पुनब्भवो सीलमेतिस्साति पोनोब्भविका। नन्दीरागेन सहगताति नन्दीरागसहगता। इदं वुत्तं होति ‘‘नन्दनतो रज्‍जनतो च नन्दीरागभावं सब्बासु अवत्थासु अप्पच्‍चक्खाय वुत्तिया नन्दीरागसहगता’’ति। तत्रतत्राभिनन्दिनीति यत्र यत्र अत्तभावो निब्बत्तति, तत्रतत्राभिनन्दिनी।

    Evaṃ sarūpato dukkhasaccaṃ dassetvā idāni samudayasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhasamudaya’’ntiādimāha. Tattha saṃ-iti ayaṃ saddo ‘‘samāgamo sameta’’ntiādīsu saṃyogaṃ dīpeti, u-iti ayaṃ ‘‘uppannaṃ udita’’ntiādīsu uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇanti dukkhassa saṃyoge uppattikāraṇattā ‘‘dukkhasamudaya’’nti vuccati. Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punabbhavo uttarapadalopena, punabbhavo sīlametissāti ponobbhavikā. Nandīrāgena sahagatāti nandīrāgasahagatā. Idaṃ vuttaṃ hoti ‘‘nandanato rajjanato ca nandīrāgabhāvaṃ sabbāsu avatthāsu appaccakkhāya vuttiyā nandīrāgasahagatā’’ti. Tatratatrābhinandinīti yatra yatra attabhāvo nibbattati, tatratatrābhinandinī.

    सेय्यथिदन्ति निपातो, तस्स सा कतमाति चेति अयमत्थो। रूपतण्हादिभेदेन छब्बिधायेव तण्हा पवत्तिआकारभेदतो कामतण्हादिवसेन तिविधा वुत्ता। रूपतण्हायेव हि यदा चक्खुस्स आपाथमागतं रूपारम्मणं कामस्सादवसेन अस्सादयमाना पवत्तति, तदा कामतण्हा नाम होति। यदा तदेवारम्मणं धुवं सस्सतन्ति पवत्ताय सस्सतदिट्ठिया सद्धिं पवत्तति, तदा भवतण्हा नाम होति। सस्सतदिट्ठिसहगतो हि रागो ‘‘भवतण्हा’’ति वुच्‍चति। यदा पन तदेवारम्मणं उच्छिज्‍जति विनस्सतीति पवत्ताय उच्छेददिट्ठिया सद्धिं पवत्तति, तदा विभवतण्हा नाम होति। उच्छेददिट्ठिसहगतो हि रागो ‘‘विभवतण्हा’’ति वुच्‍चति। एस नयो सद्दतण्हादीसुपि।

    Seyyathidanti nipāto, tassa sā katamāti ceti ayamattho. Rūpataṇhādibhedena chabbidhāyeva taṇhā pavattiākārabhedato kāmataṇhādivasena tividhā vuttā. Rūpataṇhāyeva hi yadā cakkhussa āpāthamāgataṃ rūpārammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti. Yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya sassatadiṭṭhiyā saddhiṃ pavattati, tadā bhavataṇhā nāma hoti. Sassatadiṭṭhisahagato hi rāgo ‘‘bhavataṇhā’’ti vuccati. Yadā pana tadevārammaṇaṃ ucchijjati vinassatīti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti. Ucchedadiṭṭhisahagato hi rāgo ‘‘vibhavataṇhā’’ti vuccati. Esa nayo saddataṇhādīsupi.

    कस्मा पनेत्थ तण्हाव समुदयसच्‍चं वुत्ताति? विसेसहेतुभावतो। अविज्‍जा हि भवेसु आदीनवं पटिच्छादेन्ती दिट्ठिआदिउपादानञ्‍च तत्थ तत्थ अभिनिविसमानं तण्हं अभिवड्ढेति, दोसादयोपि कम्मस्स कारणं होन्ति, तण्हा पन तंतंभवयोनिगतिविञ्‍ञाणट्ठितिसत्ताआवाससत्तनिकायकुलभोगिस्सरियादिविचित्ततं अभिपत्थेन्ती कम्मविचित्तताय उपनिस्सयतं कम्मस्स च सहायभावं उपगच्छन्ती भवादिविचित्ततं नियमेति, तस्मा दुक्खस्स विसेसहेतुभावतो अञ्‍ञेसुपि अविज्‍जाउपादानकम्मादीसु सुत्ते अभिधम्मे च अवसेसकिलेसाकुसलमूलादीसु वुत्तेसु दुक्खहेतूसु विज्‍जमानेसु तण्हाव ‘‘समुदयसच्‍च’’न्ति वुत्ताति वेदितब्बं।

    Kasmā panettha taṇhāva samudayasaccaṃ vuttāti? Visesahetubhāvato. Avijjā hi bhavesu ādīnavaṃ paṭicchādentī diṭṭhiādiupādānañca tattha tattha abhinivisamānaṃ taṇhaṃ abhivaḍḍheti, dosādayopi kammassa kāraṇaṃ honti, taṇhā pana taṃtaṃbhavayonigativiññāṇaṭṭhitisattāāvāsasattanikāyakulabhogissariyādivicittataṃ abhipatthentī kammavicittatāya upanissayataṃ kammassa ca sahāyabhāvaṃ upagacchantī bhavādivicittataṃ niyameti, tasmā dukkhassa visesahetubhāvato aññesupi avijjāupādānakammādīsu sutte abhidhamme ca avasesakilesākusalamūlādīsu vuttesu dukkhahetūsu vijjamānesu taṇhāva ‘‘samudayasacca’’nti vuttāti veditabbaṃ.

    इदानि दुक्खनिरोधं अरियसच्‍चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खनिरोध’’न्तिआदिमाह। तत्थ यस्मा नि-सद्दो अभावं, रोध-सद्दो च चारकं दीपेति, तस्मा अभावो एत्थ संसारचारकसङ्खातस्स दुक्खरोधस्स सब्बगतिसुञ्‍ञत्ता, समधिगते वा तस्मिं संसारचारकसङ्खातस्स दुक्खरोधस्स अभावो होति तप्पटिपक्खत्तातिपि ‘‘दुक्खनिरोध’’न्ति वुच्‍चति। दुक्खस्स वा अनुप्पादनिरोधपच्‍चयत्ता दुक्खनिरोधं। दुक्खनिरोधं दस्सेन्तेन चेत्थ ‘‘यो तस्सायेव तण्हाया’’तिआदिना नयेन समुदयनिरोधो वुत्तो, सो कस्मा वुत्तोति चे? समुदयनिरोधेन दुक्खनिरोधो। ब्याधिनिमित्तवूपसमेन ब्याधिवूपसमो विय हि हेतुनिरोधेन फलनिरोधो, तस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, न अञ्‍ञथा। तेनाह –

    Idāni dukkhanirodhaṃ ariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodha’’ntiādimāha. Tattha yasmā ni-saddo abhāvaṃ, rodha-saddo ca cārakaṃ dīpeti, tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakasaṅkhātassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi ‘‘dukkhanirodha’’nti vuccati. Dukkhassa vā anuppādanirodhapaccayattā dukkhanirodhaṃ. Dukkhanirodhaṃ dassentena cettha ‘‘yo tassāyeva taṇhāyā’’tiādinā nayena samudayanirodho vutto, so kasmā vuttoti ce? Samudayanirodhena dukkhanirodho. Byādhinimittavūpasamena byādhivūpasamo viya hi hetunirodhena phalanirodho, tasmā samudayanirodheneva dukkhaṃ nirujjhati, na aññathā. Tenāha –

    ‘‘यथापि मूले अनुपद्दवे दळ्हे।

    ‘‘Yathāpi mūle anupaddave daḷhe;

    छिन्‍नोपि रुक्खो पुनरेव रूहति।

    Chinnopi rukkho punareva rūhati;

    एवम्पि तण्हानुसये अनूहते।

    Evampi taṇhānusaye anūhate;

    निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति॥ (ध॰ प॰ ३३८)।

    Nibbattatī dukkhamidaṃ punappuna’’nti. (dha. pa. 338);

    इति यस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, तस्मा भगवा दुक्खनिरोधं दस्सेन्तो समुदयनिरोधेन देसेसि। सीहसमानवुत्तिनो हि तथागता। ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्‍च देसेन्ता हेतुम्हि पटिपज्‍जन्ति, न फले। यथा हि सीहो येनत्तनि सरो खित्तो, तत्थेव अत्तनो बलं दस्सेति, न सरे, तथा बुद्धानं कारणे पटिपत्ति, न फले। तित्थिया पन सुवानवुत्तिनो। ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्‍च देसेन्ता अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्‍जन्ति, न हेतुम्हि। यथा हि सुनखा केनचि लेड्डुप्पहारे दिन्‍ने भुस्सन्ता लेड्डुं खादन्ति, न पहारदायके उट्ठहन्ति, एवं अञ्‍ञतित्थिया दुक्खं निरोधेतुकामा कायखेदमनुयुज्‍जन्ति, न किलेसनिरोधनं, एवं ताव दुक्खनिरोधस्स समुदयनिरोधवसेन देसनाय पयोजनं वेदितब्बं।

    Iti yasmā samudayanirodheneva dukkhaṃ nirujjhati, tasmā bhagavā dukkhanirodhaṃ dassento samudayanirodhena desesi. Sīhasamānavuttino hi tathāgatā. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā hetumhi paṭipajjanti, na phale. Yathā hi sīho yenattani saro khitto, tattheva attano balaṃ dasseti, na sare, tathā buddhānaṃ kāraṇe paṭipatti, na phale. Titthiyā pana suvānavuttino. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā attakilamathānuyogadesanādīhi phale paṭipajjanti, na hetumhi. Yathā hi sunakhā kenaci leḍḍuppahāre dinne bhussantā leḍḍuṃ khādanti, na pahāradāyake uṭṭhahanti, evaṃ aññatitthiyā dukkhaṃ nirodhetukāmā kāyakhedamanuyujjanti, na kilesanirodhanaṃ, evaṃ tāva dukkhanirodhassa samudayanirodhavasena desanāya payojanaṃ veditabbaṃ.

    अयं पनेत्थ अत्थो। तस्सायेव तण्हायाति तस्सा ‘‘पोनोब्भविका’’ति वत्वा कामतण्हादिवसेन विभत्ततण्हाय। विरागो वुच्‍चति मग्गो। ‘‘विरागा विमुच्‍चती’’ति (म॰ नि॰ १.२४५; सं॰ नि॰ ३.१२, ५९) हि वुत्तं। विरागेन निरोधो विरागनिरोधो, अनुसयसमुग्घाततो असेसो विरागनिरोधो असेसविरागनिरोधो। अथ वा विरागोति पहानं वुच्‍चति, तस्मा अनुसयसमुग्घाततो असेसो विरागो असेसो निरोधोति एवम्पेत्थ योजना दट्ठब्बा, अत्थतो पन सब्बानेव एतानि निब्बानस्स वेवचनानि। परमत्थतो हि दुक्खनिरोधो अरियसच्‍चन्ति निब्बानं वुच्‍चति। यस्मा पन तं आगम्म तण्हा विरज्‍जति चेव निरुज्झति च, तस्मा ‘‘विरागो’’ति च ‘‘निरोधो’’ति च वुच्‍चति। यस्मा च तदेव आगम्म तस्सा चागादयो होन्ति, कामगुणालयादीसु चेत्थ एकोपि आलयो नत्थि, तस्मा चागो पटिनिस्सग्गो मुत्ति अनालयोति वुच्‍चति।

    Ayaṃ panettha attho. Tassāyeva taṇhāyāti tassā ‘‘ponobbhavikā’’ti vatvā kāmataṇhādivasena vibhattataṇhāya. Virāgo vuccati maggo. ‘‘Virāgā vimuccatī’’ti (ma. ni. 1.245; saṃ. ni. 3.12, 59) hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti pahānaṃ vuccati, tasmā anusayasamugghātato aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā, atthato pana sabbāneva etāni nibbānassa vevacanāni. Paramatthato hi dukkhanirodho ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā virajjati ceva nirujjhati ca, tasmā ‘‘virāgo’’ti ca ‘‘nirodho’’ti ca vuccati. Yasmā ca tadeva āgamma tassā cāgādayo honti, kāmaguṇālayādīsu cettha ekopi ālayo natthi, tasmā cāgo paṭinissaggo mutti anālayoti vuccati.

    इदानि दुक्खनिरोधगामिनिपटिपदाअरियसच्‍चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी’’तिआदिमाह। यस्मा पनेतं अरियसच्‍चं दुक्खनिरोधं गच्छति आरम्मणवसएन तदभिमुखभूतत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया, तस्मा ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति वुच्‍चति। सेसमेत्थ वुत्तनयमेव। को पन नेसं दुक्खादीनं सच्‍चट्ठोति? यो पञ्‍ञाचक्खुना उपपरिक्खियमानानं मायाव विपरीतो, मरीचिव विसंवादको, तित्थियानं अत्ता विय अनुपलब्भसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानप्पकारेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होतियेव, एस अग्गिलक्खणं विय लोकपकति विय च तच्छाविपरीतभूतभावो सच्‍चट्ठोति वेदितब्बो। एत्थ च अग्गिलक्खणं नाम उण्हत्तं। तञ्हि कत्थचि कट्ठादिउपादानभेदे विसंवादकं विपरीतं अभूतं वा कदाचिपि न होति, ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ॰ नि॰ ५.५७) एवं वुत्तजातिआदिका लोकपकतीति वेदितब्बा। ‘‘एकच्‍चानं तिरच्छानानं तिरियं दीघता, मनुस्सादीनं उद्धं दीघता, वुद्धिनिट्ठप्पत्तानं पुन अवड्ढनन्ति एवमादिका च लोकपकती’’ति वदन्ति।

    Idāni dukkhanirodhagāminipaṭipadāariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodhagāminī’’tiādimāha. Yasmā panetaṃ ariyasaccaṃ dukkhanirodhaṃ gacchati ārammaṇavasaena tadabhimukhabhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā ‘‘dukkhanirodhagāminī paṭipadā’’ti vuccati. Sesamettha vuttanayameva. Ko pana nesaṃ dukkhādīnaṃ saccaṭṭhoti? Yo paññācakkhunā upaparikkhiyamānānaṃ māyāva viparīto, marīciva visaṃvādako, titthiyānaṃ attā viya anupalabbhasabhāvo ca na hoti, atha kho bādhanappabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva, esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Ettha ca aggilakkhaṇaṃ nāma uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhede visaṃvādakaṃ viparītaṃ abhūtaṃ vā kadācipi na hoti, ‘‘jātidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 5.57) evaṃ vuttajātiādikā lokapakatīti veditabbā. ‘‘Ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, manussādīnaṃ uddhaṃ dīghatā, vuddhiniṭṭhappattānaṃ puna avaḍḍhananti evamādikā ca lokapakatī’’ti vadanti.

    अपिच –

    Apica –

    नाबाधकं यतो दुक्खं, दुक्खा अञ्‍ञं न बाधकं।

    Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

    बाधकत्तनियामेन, ततो सच्‍चमिदं मतं॥

    Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

    तं विना नाञ्‍ञतो दुक्खं, न होति न च तं ततो।

    Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

    दुक्खहेतुनियामेन, इति सच्‍चं विसत्तिका॥

    Dukkhahetuniyāmena, iti saccaṃ visattikā.

    नाञ्‍ञा निब्बानतो सन्ति, सन्तं न च न तं यतो।

    Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

    सन्तभावनियामेन, ततो सच्‍चमिदं मतं॥

    Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

    मग्गा अञ्‍ञं न निय्यानं, अनिय्यानो न चापि सो।

    Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

    तच्छनिय्यानभावत्ता, इति सो सच्‍चसम्मतो॥

    Tacchaniyyānabhāvattā, iti so saccasammato.

    इति तच्छाविपल्‍लास-भूतभावं चतूसुपि।

    Iti tacchāvipallāsa-bhūtabhāvaṃ catūsupi;

    दुक्खादीस्वविसेसेन, सच्‍चट्ठं आहु पण्डिताति॥ (विभ॰ अट्ठ॰ १८९)।

    Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti. (vibha. aṭṭha. 189);

    १५. पुब्बे अननुस्सुतेसूति इतो पुब्बे ‘‘इदं दुक्ख’’न्तिआदिना न अनुस्सुतेसु अस्सुतपुब्बेसु चतुसच्‍चधम्मेसु। चक्खुन्तिआदीनि ञाणवेवचनानेव। ञाणमेव हेत्थ पच्‍चक्खतो दस्सनट्ठेन चक्खु वियाति चक्खु, ञाणट्ठेन ञाणं, पकारतो जाननट्ठेन पञ्‍ञा, पटिविज्झनट्ठेन विज्‍जा, सच्‍चप्पटिच्छादकस्स मोहन्धकारस्स विधमनतो ओभासनट्ठेन आलोकोति वुत्तं। तं पनेतं चतूसु सच्‍चेसु लोकियलोकुत्तरमिस्सकं निद्दिट्ठन्ति वेदितब्बं।

    15.Pubbe ananussutesūti ito pubbe ‘‘idaṃ dukkha’’ntiādinā na anussutesu assutapubbesu catusaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha paccakkhato dassanaṭṭhena cakkhu viyāti cakkhu, ñāṇaṭṭhena ñāṇaṃ, pakārato jānanaṭṭhena paññā, paṭivijjhanaṭṭhena vijjā, saccappaṭicchādakassa mohandhakārassa vidhamanato obhāsanaṭṭhena ālokoti vuttaṃ. Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ.

    १६. यावकीवञ्‍चाति यत्तकं कालं। तिपरिवट्टन्ति सच्‍चञाणकिच्‍चञाणकतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तिपरिवट्टं। सच्‍चञाणादिवसेन हि तयो परिवट्टा एतस्साति तिपरिवट्टन्ति वुच्‍चति ञाणदस्सनं। एत्थ च ‘‘इदं दुक्खं अरियसच्‍चं, इदं दुक्खसमुदय’’न्ति एवं चतूसु सच्‍चेसु यथाभूतञाणं सच्‍चञाणं नाम। तेसुयेव ‘‘परिञ्‍ञेय्यं पहातब्बं सच्छिकातब्बं भावेतब्ब’’न्ति एवं कत्तब्बकिच्‍चजाननञाणं किच्‍चञाणं नाम। ‘‘परिञ्‍ञातं पहीनं सच्छिकतं भावित’’न्ति एवं तस्स कतभावजाननञाणं कतञाणं नाम। द्वादसाकारन्ति तेसंयेव एकेकस्मिं सच्‍चे तिण्णं तिण्णं आकारानं वसेन द्वादसाकारं। ञाणदस्सनन्ति एतेसं तिपरिवट्टानं द्वादसन्‍नं आकारानं वसेन उप्पन्‍नञाणसङ्खातं दस्सनं।

    16.Yāvakīvañcāti yattakaṃ kālaṃ. Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Saccañāṇādivasena hi tayo parivaṭṭā etassāti tiparivaṭṭanti vuccati ñāṇadassanaṃ. Ettha ca ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya’’nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva ‘‘pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita’’nti evaṃ tassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ.

    अनुत्तरं सम्मासम्बोधिन्ति उत्तरविरहितं सब्बसेट्ठं सम्मा सामञ्‍च बोधिं। अथ वा पसत्थं सुन्दरञ्‍च बोधिं। बोधीति च भगवतो अरहत्तमग्गो इधाधिप्पेतो। सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति। कस्मा? असब्बगुणदायकत्ता। तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्‍जा, कस्सचि छ अभिञ्‍ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणं। पच्‍चेकबुद्धानम्पि पच्‍चेकबोधिञाणमेव देति, बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्‍ञो सब्बलोकिस्सरियभावं। तस्मा अञ्‍ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति। अभिसम्बुद्धोति पच्‍चञ्‍ञासिन्ति अभिसम्बुद्धो अहं पत्तो पटिविज्झित्वा ठितोति एवं पटिजानिं। ञाणञ्‍च पन मे दस्सनं उदपादीति अधिगतगुणानं याथावतो दस्सनसमत्थं पच्‍चवेक्खणञाणञ्‍च पन मे उदपादि। अकुप्पा मे विमुत्तीति अयं मय्हं अरहत्तफलविमुत्ति अकुप्पा पटिपक्खेहि न कोपेतब्बाति एवं ञाणं उदपादि। तत्थ द्वीहाकारेहि अकुप्पता वेदितब्बा मग्गसङ्खातकारणतो च आरम्मणतो च। सा हि चतूहि मग्गेहि समुच्छिन्‍नकिलेसानं पुन अनिवत्तनताय कारणतोपि अकुप्पा, अकुप्पधम्मं निब्बानं आरम्मणं कत्वा पवत्तताय आरम्मणतोपि अकुप्पा अनाकुप्पारम्मणानं लोकियसमापत्तीनं तदभावतो। अन्तिमाति पच्छिमा। नत्थि दानि पुनब्भवोति इदानि पुन अञ्‍ञो भवो नाम नत्थीति।

    Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti ca bhagavato arahattamaggo idhādhippeto. Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti paccaññāsinti abhisambuddho ahaṃ patto paṭivijjhitvā ṭhitoti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇānaṃ yāthāvato dassanasamatthaṃ paccavekkhaṇañāṇañca pana me udapādi. Akuppā me vimuttīti ayaṃ mayhaṃ arahattaphalavimutti akuppā paṭipakkhehi na kopetabbāti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā maggasaṅkhātakāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā anākuppārammaṇānaṃ lokiyasamāpattīnaṃ tadabhāvato. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

    इमस्मिञ्‍च पन वेय्याकरणस्मिन्ति इमस्मिं निग्गाथके सुत्ते। निग्गाथकञ्हि सुत्तं पुच्छाविस्सज्‍जनसहितं ‘‘वेय्याकरण’’न्ति वुच्‍चति। भञ्‍ञमानेति भणियमाने, देसियमानेति अत्थो। विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं। वीतमलन्ति अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं । पठममग्गवज्झकिलेसरजाभावेन वा विरजं, पञ्‍चविधदुस्सील्यमलापगमेन वीतमलं। धम्मचक्खुन्ति ब्रह्मायुसुत्ते (म॰ नि॰ २.३८३ आदयो) हेट्ठिमा तयो मग्गा वुत्ता, चूळराहुलोवादे (म॰ नि॰ ३.४१६ आदयो) आसवक्खयो, इध पन सोतापत्तिमग्गो अधिप्पेतो। चतुसच्‍चसङ्खातेसु धम्मेसु तेसं दस्सनट्ठेन चक्खूति धम्मचक्खु, हेट्ठिमेसु वा तीसु मग्गधम्मेसु एकं सोतापत्तिमग्गसङ्खातं चक्खूति धम्मचक्खु, समथविपस्सनाधम्मनिब्बत्तताय सीलादितिविधधम्मक्खन्धभूतताय वा धम्ममयं चक्खूतिपि धम्मचक्खु, तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह। ननु च मग्गञाणं असङ्खतधम्मारम्मणं, न सङ्खतधम्मारम्मणन्ति? सच्‍चमेतं, यस्मा तं निरोधं आरम्मणं कत्वा किच्‍चवसेन सब्बसङ्खतं असम्मोहप्पटिवेधवसेन पटिविज्झन्तं उप्पज्‍जति, तस्मा तथा वुत्तं।

    Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthake sutte. Niggāthakañhi suttaṃ pucchāvissajjanasahitaṃ ‘‘veyyākaraṇa’’nti vuccati. Bhaññamāneti bhaṇiyamāne, desiyamāneti attho. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Vītamalanti anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ . Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlyamalāpagamena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383 ādayo) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416 ādayo) āsavakkhayo, idha pana sotāpattimaggo adhippeto. Catusaccasaṅkhātesu dhammesu tesaṃ dassanaṭṭhena cakkhūti dhammacakkhu, heṭṭhimesu vā tīsu maggadhammesu ekaṃ sotāpattimaggasaṅkhātaṃ cakkhūti dhammacakkhu, samathavipassanādhammanibbattatāya sīlāditividhadhammakkhandhabhūtatāya vā dhammamayaṃ cakkhūtipi dhammacakkhu, tassa uppattiākāradassanatthaṃ ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ, yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ asammohappaṭivedhavasena paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.

    १७. धम्मचक्‍केति पटिवेधञाणञ्‍चेव देसनाञाणञ्‍च पवत्तनट्ठेन चक्‍कन्ति धम्मचक्‍कं। बोधिपल्‍लङ्के निसिन्‍नस्स हि चतूसु सच्‍चेसु उप्पन्‍नं द्वादसाकारं पटिवेधञाणम्पि, इसिपतने निसिन्‍नस्स द्वादसाकाराय सच्‍चदेसनाय पवत्तकं देसनाञाणम्पि धम्मचक्‍कं नाम। उभयम्पि हेतं दसबलस्स उरे पवत्तञाणमेव। तदुभयं इमाय देसनाय पकासेन्तेन भगवता धम्मचक्‍कं पवत्तितं नाम। तं पनेतं धम्मचक्‍कं याव अञ्‍ञासिकोण्डञ्‍ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठाति, ताव भगवा पवत्तेति नाम पवत्तनकिच्‍चस्स अनिट्ठितत्ता। पतिट्ठिते पवत्तितं नाम कस्सपसम्मासम्बुद्धस्स सासनन्तरधानतो पट्ठाय याव बुद्धुप्पादो, एत्तकं कालं अप्पवत्तपुब्बस्स पवत्तितत्ता। तं सन्धाय ‘‘पवत्तिते च पन भगवता धम्मचक्‍के भुम्मा देवा सद्दमनुस्सावेसु’’न्तिआदि वुत्तं। तत्थ भुम्माति भूमट्ठकदेवता। सद्दमनुस्सावेसुन्ति एकप्पहारेनेव साधुकारं दत्वा ‘‘एतं भगवता’’तिआदीनि वदन्ता अनुस्सावयिंसु। ओभासोति सब्बञ्‍ञुतञ्‍ञाणानुभावेन पवत्तो चित्तपच्‍चयउतुसमुट्ठानो ओभासो। सो हि तदा देवानं देवानुभावं अतिक्‍कमित्वा विरोचित्थ। अञ्‍ञासि वत भो कोण्डञ्‍ञोति इमस्सपि उदानस्स उदाहरणघोसो दससहस्सिलोकधातुं फरित्वा अट्ठासि। भगवतो हि धम्मचक्‍कप्पवत्तनस्स आरम्भे विय परिसमापनेपि अतिविय उळारतमं पीतिसोमनस्सं उदपादि।

    17.Dhammacakketi paṭivedhañāṇañceva desanāñāṇañca pavattanaṭṭhena cakkanti dhammacakkaṃ. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattakaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Tadubhayaṃ imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva bhagavā pavatteti nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhite pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā. Taṃ sandhāya ‘‘pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesu’’ntiādi vuttaṃ. Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā ‘‘etaṃ bhagavatā’’tiādīni vadantā anussāvayiṃsu. Obhāsoti sabbaññutaññāṇānubhāvena pavatto cittapaccayautusamuṭṭhāno obhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Bhagavato hi dhammacakkappavattanassa ārambhe viya parisamāpanepi ativiya uḷāratamaṃ pītisomanassaṃ udapādi.

    १८. दिट्ठो अरियसच्‍चधम्मो एतेनाति दिट्ठधम्मो। एस नयो सेसपदेसुपि। एत्थ च दस्सनं नाम ञाणदस्सनतो अञ्‍ञम्पि अत्थीति तंनिवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं। पत्ति च ञाणसम्पत्तितो अञ्‍ञापि विज्‍जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं। सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं। तेनस्स सच्‍चाभिसम्बोधिंयेव दीपेति। मग्गञाणञ्हि एकाभिसमयवसेन परिञ्‍ञादिकिच्‍चं साधेन्तं निप्पदेसेन चतुसच्‍चधम्मं समन्ततो ओगाळ्हं नाम होति। सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो। पवत्तिआदीसु ‘‘एवं नुखो न नुखो’’ति एवं पवत्तिका विगता समुच्छिन्‍ना कथंकथा अस्साति विगतकथंकथो। वेसारज्‍जप्पत्तोति सारज्‍जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु च सीलादीसु गुणेसु सुप्पतिट्ठितत्ता विसारदभावं वेय्यत्तियं पत्तो अधिगतो। स्वायं वेसारज्‍जप्पत्तिसुप्पतिट्ठितभावो कत्थाति आह ‘‘सत्थुसासने’’ति। अत्तना पच्‍चक्खतो अधिगतत्ता न परं पच्‍चेति, परस्स सद्धाय एत्थ नप्पवत्तति, न तस्स परो पच्‍चेतब्बो अत्थीति अपरप्पच्‍चयो

    18. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Ettha ca dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃnivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhiṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Pavattiādīsu ‘‘evaṃ nukho na nukho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādīsu guṇesu suppatiṭṭhitattā visāradabhāvaṃ veyyattiyaṃ patto adhigato. Svāyaṃ vesārajjappattisuppatiṭṭhitabhāvo katthāti āha ‘‘satthusāsane’’ti. Attanā paccakkhato adhigatattā na paraṃ pacceti, parassa saddhāya ettha nappavattati, na tassa paro paccetabbo atthīti aparappaccayo.

    लभेय्याहन्ति लभेय्यं अहं, आयाचनवचनमेतं। एहीति आयाचितानं पब्बज्‍जूपसम्पदानं अनुमतभावप्पकासनवचनं, तस्मा एहि सम्पटिच्छाहि यथायाचितं पब्बज्‍जूपसम्पदविसेसन्ति अत्थो। इति-सद्दो तस्स एहिभिक्खूपसम्पदापटिलाभनिमित्तवचनपरियोसानदस्सनो। तदवसानो हि तस्स भिक्खुभावो। तेनेवाह ‘‘एहि भिक्खूति भगवतो वचनेन अभिनिप्फन्‍ना साव तस्स आयस्मतो एहिभिक्खूपसम्पदा अहोसी’’ति। चर ब्रह्मचरियन्ति उपरिमग्गत्तयसङ्खातं ब्रह्मचरियं समधिगच्छ। किमत्थं? सम्मा दुक्खस्स अन्तकिरियाय। इधापि ‘‘अवोचा’’ति सम्बन्धितब्बं। ‘‘नव कोटिसहस्सानी’’तिआदिना (विसुद्धि॰ १.२०; पटि॰ म॰ अट्ठ॰ १.१.३७) वुत्तप्पभेदानं अनेकसहस्सानं संवरविनयानं समादियित्वा वत्तनेन उपरिभूता अग्गभूता सम्पदाति उपसम्पदा

    Labheyyāhanti labheyyaṃ ahaṃ, āyācanavacanametaṃ. Ehīti āyācitānaṃ pabbajjūpasampadānaṃ anumatabhāvappakāsanavacanaṃ, tasmā ehi sampaṭicchāhi yathāyācitaṃ pabbajjūpasampadavisesanti attho. Iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Tenevāha ‘‘ehi bhikkhūti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosī’’ti. Cara brahmacariyanti uparimaggattayasaṅkhātaṃ brahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammā dukkhassa antakiriyāya. Idhāpi ‘‘avocā’’ti sambandhitabbaṃ. ‘‘Nava koṭisahassānī’’tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti upasampadā.

    १९. नीहारभत्तोति नीहटभत्तो, गामतो भिक्खं नीहरित्वा भिक्खूहि दिन्‍नभत्तोति अत्थो । भगवा हि दहरकुमारके विय ते भिक्खू परिहरन्तो पाटिपददिवसतो पट्ठाय पिण्डपातत्थायपि गामं अपविसित्वा अन्तोविहारेयेव वसि।

    19.Nīhārabhattoti nīhaṭabhatto, gāmato bhikkhaṃ nīharitvā bhikkhūhi dinnabhattoti attho . Bhagavā hi daharakumārake viya te bhikkhū pariharanto pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ apavisitvā antovihāreyeva vasi.

    धम्मचक्‍कप्पवत्तनसुत्तवण्णना निट्ठिता।

    Dhammacakkappavattanasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ६. पञ्‍चवग्गियकथा • 6. Pañcavaggiyakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पञ्‍चवग्गियकथा • Pañcavaggiyakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६. पञ्‍चवग्गियकथा • 6. Pañcavaggiyakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact