Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဗုဒ္ဓသုတ္တံ

    8. Buddhasuttaṃ

    ၈၂၀. ‘‘စတ္တာရောမေ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ဣဒ္ဓိပာဒာ ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ တထာဂတော ‘အရဟံ သမ္မာသမ္ဗုဒ္ဓော’တိ ဝုစ္စတီ’’တိ။ အဋ္ဌမံ။

    820. ‘‘Cattārome, bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā . Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato ‘arahaṃ sammāsambuddho’ti vuccatī’’ti. Aṭṭhamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact