Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १८. अट्ठारसमवग्गो

    18. Aṭṭhārasamavaggo

    (१८५) ९. चक्खुना रूपं पस्सतीतिकथा

    (185) 9. Cakkhunā rūpaṃ passatītikathā

    ८२६. चक्खुना रूपं पस्सतीति? आमन्ता। रूपेन रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… रूपेन रूपं पस्सतीति? आमन्ता। रूपेन रूपं पटिविजानातीति? न हेवं वत्तब्बे…पे॰… रूपेन रूपं पटिविजानातीति? आमन्ता। रूपं मनोविञ्‍ञाणन्ति ? न हेवं वत्तब्बे…पे॰… चक्खुना रूपं पस्सतीति? आमन्ता। अत्थि चक्खुस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… ननु नत्थि चक्खुस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि नत्थि चक्खुस्स आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘चक्खुना रूपं पस्सती’’ति।

    826. Cakkhunā rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ passatīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti ? Na hevaṃ vattabbe…pe… cakkhunā rūpaṃ passatīti? Āmantā. Atthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi cakkhussa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhunā rūpaṃ passatī’’ti.

    सोतेन सद्दं सुणातीति…पे॰… घानेन गन्धं घायतीति…पे॰… जिव्हाय रसं सायतीति…पे॰… कायेन फोट्ठब्बं फुसतीति? आमन्ता। रूपेन रूपं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    Sotena saddaṃ suṇātīti…pe… ghānena gandhaṃ ghāyatīti…pe… jivhāya rasaṃ sāyatīti…pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Rūpena rūpaṃ phusatīti? Na hevaṃ vattabbe…pe….

    रूपेन रूपं फुसतीति? आमन्ता। रूपेन रूपं पटिविजानातीति? न हेवं वत्तब्बे…पे॰… रूपेन रूपं पटिविजानातीति? आमन्ता। रूपं मनोविञ्‍ञाणन्ति? न हेवं वत्तब्बे …पे॰… कायेन फोट्ठब्बं फुसतीति? आमन्ता। अत्थि कायस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… ननु नत्थि कायस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि नत्थि कायस्स आवट्टना…पे॰… पणिधि, नो च वत रे वत्तब्बे – ‘‘कायेन फोट्ठब्बं फुसती’’ति…पे॰…।

    Rūpena rūpaṃ phusatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti? Na hevaṃ vattabbe …pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Atthi kāyassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi kāyassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi kāyassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti…pe….

    ८२७. न वत्तब्बं – ‘‘चक्खुना रूपं पस्सती’’ति…पे॰… ‘‘कायेन फोट्ठब्बं फुसती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं पस्सति…पे॰… कायेन फोट्ठब्बं फुसती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि चक्खुना रूपं पस्सति…पे॰… कायेन फोट्ठब्बं फुसतीति।

    827. Na vattabbaṃ – ‘‘cakkhunā rūpaṃ passatī’’ti…pe… ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatī’’ti 2! Attheva suttantoti? Āmantā. Tena hi cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatīti.

    चक्खुना रूपं पस्सतीतिकथा निट्ठिता।

    Cakkhunā rūpaṃ passatītikathā niṭṭhitā.

    अट्ठारसमवग्गो।

    Aṭṭhārasamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    बुद्धो भगवा मनुस्सलोके अट्ठासि, बुद्धेन भगवता धम्मो देसितो, नत्थि बुद्धस्स भगवतो करुणा, बुद्धस्स भगवतो उच्‍चारपस्सावो अतिविय अञ्‍ञे गन्धजाते अधिग्गण्हाति, एकेन अरियमग्गेन चत्तारि सामञ्‍ञफलानि सच्छिकरोति, झाना झानं सङ्कमति, अत्थि झानन्तरिका, समापन्‍नो सद्दं सुणाति, चक्खुना रूपं पस्सति कायेन फोट्ठब्बं फुसति।

    Buddho bhagavā manussaloke aṭṭhāsi, buddhena bhagavatā dhammo desito, natthi buddhassa bhagavato karuṇā, buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhāti, ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, jhānā jhānaṃ saṅkamati, atthi jhānantarikā, samāpanno saddaṃ suṇāti, cakkhunā rūpaṃ passati kāyena phoṭṭhabbaṃ phusati.







    Footnotes:
    1. म॰ नि॰ १.३४९; अ॰ नि॰ ४.३७ (अट्ठकथा पस्सितब्बा)
    2. ma. ni. 1.349; a. ni. 4.37 (aṭṭhakathā passitabbā)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. चक्खुनारूपंपस्सतीतिकथावण्णना • 9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. चक्खुनारूपंपस्सतीतिकथावण्णना • 9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. चक्खुनारूपंपस्सतीतिकथावण्णना • 9. Cakkhunārūpaṃpassatītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact