Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चत्तारोनिस्सयादिकथावण्णना

    Cattāronissayādikathāvaṇṇanā

    १३०. सम्भोगेति धम्मसम्भोगे आमिससम्भोगे च। अनापत्ति सम्भोगे संवासेति एत्थ च अयमधिप्पायो – यस्मा अयं ओसारणकम्मस्स कतत्ता पकतत्तट्ठाने ठितो, तस्मा न उक्खित्तकेन सद्धिं सम्भोगादिपच्‍चया पाचित्तियं, नापि अलज्‍जिना सद्धिं परिभोगपच्‍चया दुक्‍कटं अलज्‍जीलक्खणानुपपत्तितो। यो हि उच्छुरसकसटानं सत्ताहकालिकयावजीविकत्ता वट्टति विकाले उच्छु खादितुन्ति सञ्‍ञं उप्पादेत्वा तं खादित्वा तप्पच्‍चया पाचित्तियं न पस्सति ‘‘वट्टती’’ति तथासञ्‍ञिताय, यो वा पन आपत्तिमापन्‍नभावं पटिजानित्वा ‘‘न पटिकरोमी’’ति अभिनिविसति, अयं –

    130.Sambhogeti dhammasambhoge āmisasambhoge ca. Anāpatti sambhoge saṃvāseti ettha ca ayamadhippāyo – yasmā ayaṃ osāraṇakammassa katattā pakatattaṭṭhāne ṭhito, tasmā na ukkhittakena saddhiṃ sambhogādipaccayā pācittiyaṃ, nāpi alajjinā saddhiṃ paribhogapaccayā dukkaṭaṃ alajjīlakkhaṇānupapattito. Yo hi ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā vaṭṭati vikāle ucchu khāditunti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati ‘‘vaṭṭatī’’ti tathāsaññitāya, yo vā pana āpattimāpannabhāvaṃ paṭijānitvā ‘‘na paṭikaromī’’ti abhinivisati, ayaṃ –

    ‘‘सञ्‍चिच्‍च आपत्तिं आपज्‍जति, आपत्तिं परिगूहति।

    ‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

    अगतिगमनञ्‍च गच्छति, एदिसो वुच्‍चति अलज्‍जीपुग्गलो’’ति॥ (परि॰ ३५९) –

    Agatigamanañca gacchati, ediso vuccati alajjīpuggalo’’ti. (pari. 359) –

    वुत्तलक्खणे अपतनतो अलज्‍जी नाम न होति। तस्मा यथा पुब्बे याव उक्खेपनीयकम्मं कतं, ताव तेन सद्धिं सम्भोगे संवासे च अनापत्ति, एवमिधापीति सब्बथा अनापत्तिट्ठानेयेव अनापत्ति वुत्ताति वेदितब्बं । न हि भगवा अलज्‍जिना सद्धिं सम्भोगपच्‍चया आपत्तिसम्भवे सति ‘‘अनापत्ति सम्भोगे संवासे’’ति वदति। ततो यमेत्थ केनचि ‘‘अनापत्ति सम्भोगे संवासे’’ति इमिना पाचित्तियेन अनापत्ति वुत्ता, ‘‘अलज्‍जीपरिभोगपच्‍चया दुक्‍कटं पन आपज्‍जतियेवा’’ति वत्वा बहुधा पपञ्‍चितं, न तं सारतो पच्‍चेतब्बं। सेसमेत्थ उत्तानमेव।

    Vuttalakkhaṇe apatanato alajjī nāma na hoti. Tasmā yathā pubbe yāva ukkhepanīyakammaṃ kataṃ, tāva tena saddhiṃ sambhoge saṃvāse ca anāpatti, evamidhāpīti sabbathā anāpattiṭṭhāneyeva anāpatti vuttāti veditabbaṃ . Na hi bhagavā alajjinā saddhiṃ sambhogapaccayā āpattisambhave sati ‘‘anāpatti sambhoge saṃvāse’’ti vadati. Tato yamettha kenaci ‘‘anāpatti sambhoge saṃvāse’’ti iminā pācittiyena anāpatti vuttā, ‘‘alajjīparibhogapaccayā dukkaṭaṃ pana āpajjatiyevā’’ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Sesamettha uttānameva.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    महाखन्धकवण्णना निट्ठिता।

    Mahākhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ६६. आपत्तिया अदस्सने उक्खित्तकवत्थूनि • 66. Āpattiyā adassane ukkhittakavatthūni

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / चत्तारोनिस्सयादिकथा • Cattāronissayādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / चत्तारोनिस्सयादिकथावण्णना • Cattāronissayādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / चत्तारोनिस्सयादिकथावण्णना • Cattāronissayādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६४. चत्तारोनिस्सयादिकथा • 64. Cattāronissayādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact