Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चतुक्‍कवारवण्णना

    Catukkavāravaṇṇanā

    ३२४. चतुक्‍केसु अनरियवोहाराति अनरियानं लामकानं वोहारा संवोहारा अभिलापवाचा। अरियवोहाराति अरियानं सप्पुरिसानं वोहारा। दिट्ठवादिताति ‘‘दिट्ठं मया’’ति एवंवादिता। एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो।

    324. Catukkesu anariyavohārāti anariyānaṃ lāmakānaṃ vohārā saṃvohārā abhilāpavācā. Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā. Diṭṭhavāditāti ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

    पठमकप्पिकेसु पठमं पुरिसलिङ्गमेव उप्पज्‍जतीति आह ‘‘पठमं उप्पन्‍नवसेना’’ति। पुरिमं पुरिसलिङ्गं पजहतीति यथावुत्तेनत्थेन पुब्बङ्गमभावतो पुरिमसङ्खातं पुरिसलिङ्गं जहति। सतं तिंसञ्‍च सिक्खापदानीति तिंसाधिकानि सतं सिक्खापदानि।

    Paṭhamakappikesu paṭhamaṃ purisaliṅgameva uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Purimaṃ purisaliṅgaṃ pajahatīti yathāvuttenatthena pubbaṅgamabhāvato purimasaṅkhātaṃ purisaliṅgaṃ jahati. Sataṃ tiṃsañca sikkhāpadānīti tiṃsādhikāni sataṃ sikkhāpadāni.

    भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसूति साधारणेसुयेव चतूसु पाराजिकेसु। पठमो पञ्होति ‘‘अत्थि वत्थुनानत्तता, नो आपत्तिनानत्तता’’ति अयं पञ्हो। ‘‘अत्थि आपत्तिसभागता, नो वत्थुसभागता’’ति अयं इध दुतियो नाम।

    Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesuyeva catūsu pārājikesu. Paṭhamo pañhoti ‘‘atthi vatthunānattatā, no āpattinānattatā’’ti ayaṃ pañho. ‘‘Atthi āpattisabhāgatā, no vatthusabhāgatā’’ti ayaṃ idha dutiyo nāma.

    अनापत्तिवस्सच्छेदस्साति नत्थि एतस्मिं वस्सच्छेदे आपत्तीति अनापत्तिवस्सच्छेदो, तस्स, अनापत्तिकस्स वस्सच्छेदस्साति अत्थो। मन्ताभासाति मतिया उपपरिक्खित्वा भासनतो असम्फप्पलापवाचा इध ‘‘मन्ताभासा’’ति वुत्ता।

    Anāpattivassacchedassāti natthi etasmiṃ vassacchede āpattīti anāpattivassacchedo, tassa, anāpattikassa vassacchedassāti attho. Mantābhāsāti matiyā upaparikkhitvā bhāsanato asamphappalāpavācā idha ‘‘mantābhāsā’’ti vuttā.

    नवमभिक्खुनितो पट्ठाय उपज्झायापि अभिवादनारहा नो पच्‍चुट्ठानारहाति यस्मा ‘‘अनुजानामि, भिक्खवे, भत्तग्गे अट्ठन्‍नं भिक्खुनीनं यथावुड्ढं अवसेसानं यथागतिक’’न्ति वदन्तेन भगवता भत्तग्गे आदितो पट्ठाय अट्ठन्‍नंयेव भिक्खुनीनं यथावुड्ढं अनुञ्‍ञातं, अवसेसानं आगतपटिपाटिया, तस्मा नवमभिक्खुनितो पट्ठाय सचे उपज्झायापि भिक्खुनी पच्छा आगच्छति, न पच्‍चुट्ठानारहा, यथानिसिन्‍नाहियेव सीसं उक्खिपित्वा अभिवादेतब्बत्ता अभिवादनारहा। आदितो निसिन्‍नासु पन अट्ठसु या अब्भन्तरिमा अञ्‍ञा वुड्ढतरा आगच्छति, सा अत्तनो नवकतरं वुट्ठापेत्वा निसीदितुं लभति। तस्मा सा ताहि अट्ठहि भिक्खुनीहि पच्‍चुट्ठानारहा। या पन अट्ठहिपि नवकतरा, सा सचेपि सट्ठिवस्सा होति, आगतपटिपाटियाव निसीदितुं लभति।

    Navamabhikkhunitopaṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahāti yasmā ‘‘anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatika’’nti vadantena bhagavatā bhattagge ādito paṭṭhāya aṭṭhannaṃyeva bhikkhunīnaṃ yathāvuḍḍhaṃ anuññātaṃ, avasesānaṃ āgatapaṭipāṭiyā, tasmā navamabhikkhunito paṭṭhāya sace upajjhāyāpi bhikkhunī pacchā āgacchati, na paccuṭṭhānārahā, yathānisinnāhiyeva sīsaṃ ukkhipitvā abhivādetabbattā abhivādanārahā. Ādito nisinnāsu pana aṭṭhasu yā abbhantarimā aññā vuḍḍhatarā āgacchati, sā attano navakataraṃ vuṭṭhāpetvā nisīdituṃ labhati. Tasmā sā tāhi aṭṭhahi bhikkhunīhi paccuṭṭhānārahā. Yā pana aṭṭhahipi navakatarā, sā sacepi saṭṭhivassā hoti, āgatapaṭipāṭiyāva nisīdituṃ labhati.

    इध न कप्पन्तीति वदन्तोति पच्‍चन्तिमजनपदेसु ठत्वा ‘‘इध न कप्पन्ती’’ति वदन्तो विनयातिसारदुक्‍कटं आपज्‍जति। कप्पियञ्हि ‘‘न कप्पती’’ति वदन्तो पञ्‍ञत्तं समुच्छिन्दति नाम। इध कप्पन्तीतिआदीसुपि एसेव नयो।

    Idha na kappantīti vadantoti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Idha kappantītiādīsupi eseva nayo.

    चतुक्‍कवारवण्णना निट्ठिता।

    Catukkavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ४. चतुक्‍कवारो • 4. Catukkavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / चतुक्‍कवारवण्णना • Catukkavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / चतुक्‍कवारवण्णना • Catukkavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / चतुक्‍कवारवण्णना • Catukkavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो चतुक्‍कवारवण्णना • Ekuttarikanayo catukkavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact