Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चकवारवण्णना

    Pañcakavāravaṇṇanā

    ३२५. पञ्‍चकेसु ‘‘निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा’’ति (पाचि॰ २९४-२९७) वचनतो अकप्पियनिमन्तनं सादियन्तस्सेव अनामन्तचारो न वट्टतीति ‘‘पिण्डपातिकस्स कप्पन्ती’’ति वुत्तं। गणभोजनादीसुपि एसेव नयो। अधिट्ठहित्वा भोजनन्ति ‘‘गिलानसमयो’’तिआदिना आभोगं कत्वा भोजनं। अविकप्पनाति ‘‘मय्हं भत्तपच्‍चासं इत्थन्‍नामस्स दम्मी’’ति एवं अविकप्पना।

    325. Pañcakesu ‘‘nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā’’ti (pāci. 294-297) vacanato akappiyanimantanaṃ sādiyantasseva anāmantacāro na vaṭṭatīti ‘‘piṇḍapātikassa kappantī’’ti vuttaṃ. Gaṇabhojanādīsupi eseva nayo. Adhiṭṭhahitvā bhojananti ‘‘gilānasamayo’’tiādinā ābhogaṃ katvā bhojanaṃ. Avikappanāti ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti evaṃ avikappanā.

    अयसतो वा गरहतो वाति एत्थ परम्मुखा अगुणवचनं अयसो। सम्मुखा गरहा। वियसतीति ब्यसनं, हितसुखं खिपति विद्धंसेतीति अत्थो। ञातीनं ब्यसनं ञातिब्यसनं, चोररोगभयादीहि ञातिविनासोति अत्थो। भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगविनासोति अत्थो। रोगो एव ब्यसनं रोगब्यसनं। रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं। सीलस्स ब्यसनं सीलब्यसनं, दुस्सील्यस्सेतं नामं। सम्मादिट्ठिं विनासयमाना उप्पन्‍ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं। ञातिसम्पदाति ञातीनं सम्पदा पारिपूरि बहुभावो । भोगसम्पदायपि एसेव नयो। आरोग्यस्स सम्पदा आरोग्यसम्पदा। पारिपूरि दीघरत्तं अरोगता। सीलदिट्ठिसम्पदासुपि एसेव नयो।

    Ayasato vā garahato vāti ettha parammukhā aguṇavacanaṃ ayaso. Sammukhā garahā. Viyasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ñātisampadāti ñātīnaṃ sampadā pāripūri bahubhāvo . Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūri dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo.

    वत्तं परिच्छिन्दीति तस्मिं दिवसे कातब्बवत्तं निट्ठापेसि। अट्ठ कप्पे अनुस्सरीतिआदिना तस्मिं खणे झानं निब्बत्तेत्वा पुब्बेनिवासञाणं निब्बत्तेसीति दीपेति। ञत्तिया कम्मप्पत्तो हुत्वाति ञत्तिया ठपिताय अनुस्सावनकम्मप्पत्तो हुत्वाति अत्थो।

    Vattaṃ paricchindīti tasmiṃ divase kātabbavattaṃ niṭṭhāpesi. Aṭṭha kappe anussarītiādinā tasmiṃ khaṇe jhānaṃ nibbattetvā pubbenivāsañāṇaṃ nibbattesīti dīpeti. Ñattiyā kammappatto hutvāti ñattiyā ṭhapitāya anussāvanakammappatto hutvāti attho.

    मन्दत्ता मोमूहत्ताति नेव समादानं जानाति, न आनिसंसं, अत्तनो पन मन्दत्ता मोमूहत्ता अञ्‍ञाणेनेव आरञ्‍ञिको होति। पापिच्छो इच्छापकतोति ‘‘अरञ्‍ञे मे विहरन्तस्स ‘अयं आरञ्‍ञिको’ति चतुप्पच्‍चयसक्‍कारं करिस्सन्ति, ‘अयं भिक्खु लज्‍जी पविवित्तो’तिआदीहि च गुणेहि सम्भावेस्सन्ती’’ति एवं पापिकाय इच्छाय ठत्वा ताय एव इच्छाय अभिभूतो हुत्वा आरञ्‍ञिको होतीति अत्थो। तेनाह ‘‘अरञ्‍ञवासेन पच्‍चयलाभं पत्थयमानो’’ति। उम्मादवसेन अरञ्‍ञं पविसित्वा विहरन्तो उम्मादा चित्तक्खेपा आरञ्‍ञिको नाम होति। वण्णितन्ति इदं आरञ्‍ञिकङ्गं नाम बुद्धेहि बुद्धसावकेहि च वण्णितं पसत्थन्ति आरञ्‍ञिको होति।

    Mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ, attano pana mandattā momūhattā aññāṇeneva āraññiko hoti. Pāpiccho icchāpakatoti ‘‘araññe me viharantassa ‘ayaṃ āraññiko’ti catuppaccayasakkāraṃ karissanti, ‘ayaṃ bhikkhu lajjī pavivitto’tiādīhi ca guṇehi sambhāvessantī’’ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā āraññiko hotīti attho. Tenāha ‘‘araññavāsena paccayalābhaṃ patthayamāno’’ti. Ummādavasena araññaṃ pavisitvā viharanto ummādā cittakkhepā āraññiko nāma hoti. Vaṇṇitanti idaṃ āraññikaṅgaṃ nāma buddhehi buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññiko hoti.

    पञ्‍चकवारवण्णना निट्ठिता।

    Pañcakavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ५. पञ्‍चकवारो • 5. Pañcakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो पञ्‍चकवारवण्णना • Ekuttarikanayo pañcakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact