Library / Tipiṭaka / तिपिटक • Tipiṭaka / परिवारपाळि • Parivārapāḷi

    ५. पञ्‍चकवारो

    5. Pañcakavāro

    ३२५. पञ्‍च आपत्तियो। पञ्‍च आपत्तिक्खन्धा। पञ्‍च विनीतवत्थूनि। पञ्‍च कम्मानि आनन्तरिकानि। पञ्‍च पुग्गला नियता। पञ्‍च छेदनका आपत्तियो। पञ्‍चहाकारेहि आपत्तिं आपज्‍जति। पञ्‍च आपत्तियो। मुसावादपच्‍चया पञ्‍चहाकारेहि कम्मं न उपेति – सयं वा कम्मं न करोति, परं वा न अज्झेसति, छन्दं वा पारिसुद्धिं वा न देति, कयिरमाने कम्मे पटिक्‍कोसति, कते वा पन कम्मे अधम्मदिट्ठि होति। पञ्‍चहाकारेहि कम्मं उपेति – सयं वा कम्मं करोति, परं वा अज्झेसति, छन्दं वा पारिसुद्धिं वा देति, कयिरमाने कम्मे नप्पटिक्‍कोसति, कते वा पन कम्मे धम्मदिट्ठि होति। पञ्‍च पिण्डपातिकस्स भिक्खुनो कप्पन्ति – अनामन्तचारो, गणभोजनं, परम्परभोजनं, अनधिट्ठानं, अविकप्पना। 1 पञ्‍चहङ्गेहि समन्‍नागतो भिक्खु उस्सङ्कितपरिसङ्कितो होति – पापभिक्खुपि अकुप्पधम्मोपि वेसियागोचरो वा होति, विधवागोचरो वा होति, थुल्‍लकुमारिगोचरो वा होति, पण्डकगोचरो वा होति, भिक्खुनिगोचरो वा होति। पञ्‍च तेलानि – तिलतेलं, सासपतेलं, मधुकतेलं, एरण्डकतेलं, वसातेलं। पञ्‍च वसानि – अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवसं। 2 पञ्‍च ब्यसनानि – ञातिब्यसनं, भोगब्यसनं, रोगब्यसनं, सीलब्यसनं, दिट्ठिब्यसनं। 3 पञ्‍च सम्पदा – ञातिसम्पदा, भोगसम्पदा, अरोगसम्पदा, सीलसम्पदा, दिट्ठिसम्पदा। पञ्‍च निस्सयपटिप्पस्सद्धियो उपज्झायम्हा – उपज्झायो पक्‍कन्तो वा होति, विब्भन्तो वा, कालङ्कतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्‍चमी। पञ्‍च पुग्गला न उपसम्पादेतब्बा – अद्धानहीनो, अङ्गहीनो, वत्थुविपन्‍नो, करणदुक्‍कटको, अपरिपूरो। पञ्‍च पंसुकूलानि – सोसानिकं, पापणिकं, उन्दूरक्खायिकं, उपचिकक्खायिकं, अग्गिदड्ढं। अपरानिपि पञ्‍च पंसुकूलानि – गोखायिकं, अजक्खायिकं, थूपचीवरं, आभिसेकिकं, गतपटियागतं 4। पञ्‍च अवहारा – थेय्यावहारो, पसय्हावहारो, परिकप्पावहारो , पटिच्छन्‍नावहारो, कुसावहारो। पञ्‍च महाचोरा सन्तो संविज्‍जमाना लोकस्मिं। पञ्‍च अविस्सज्‍जनियानि। पञ्‍च अवेभङ्गियानि। पञ्‍चापत्तियो कायतो समुट्ठन्ति, न वाचतो न चित्ततो। पञ्‍चापत्तियो कायतो च वाचतो च समुट्ठन्ति, चित्ततो। पञ्‍चापत्तियो देसनागामिनियो। पञ्‍च सङ्घा । पञ्‍च पातिमोक्खुद्देसा। सब्बपच्‍चन्तिमेसु जनपदेसु विनयधरपञ्‍चमेन गणेन उपसम्पादेतब्बं। पञ्‍चानिसंसा कथिनत्थारे। पञ्‍च कम्मानि। यावततियके पञ्‍च आपत्तियो। पञ्‍चहाकारेहि अदिन्‍नं आदियन्तस्स आपत्ति पाराजिकस्स। पञ्‍चहाकारेहि अदिन्‍नं आदियन्तस्स आपत्ति थुल्‍लच्‍चयस्स। पञ्‍चहाकारेहि अदिन्‍नं आदियन्तस्स आपत्ति दुक्‍कटस्स। पञ्‍च अकप्पियानि न परिभुञ्‍जितब्बानि – अदिन्‍नञ्‍च होति, अविदितञ्‍च होति, अकप्पियञ्‍च होति, अप्पटिग्गहितञ्‍च होति, अकतातिरित्तञ्‍च होति। पञ्‍च कप्पियानि परिभुञ्‍जितब्बानि – दिन्‍नञ्‍च होति, विदितञ्‍च होति, कप्पियञ्‍च होति, पटिग्गहितञ्‍च होति, कतातिरित्तञ्‍च होति। पञ्‍च दानानि अपुञ्‍ञानि पुञ्‍ञसम्मतानि लोकस्मिं 5 – मज्‍जदानं, समज्‍जदानं, इत्थिदानं, उसभदानं, चित्तकम्मदानं। पञ्‍च उप्पन्‍ना दुप्पटिविनोदया 6 – उप्पन्‍नो रागो दुप्पटिविनोदयो, उप्पन्‍नो दोसो दुप्पटिविनोदयो, उप्पन्‍नो मोहो दुप्पटिविनोदयो, उप्पन्‍नं पटिभानं दुप्पटिविनोदयं, उप्पन्‍नं गमियचित्तं दुप्पटिविनोदयं । पञ्‍चानिसंसा सम्मज्‍जनिया – सकचित्तं पसीदति, परचित्तं पसीदति, देवता अत्तमना होन्ति, पासादिकसंवत्तनिककम्मं उपचिनति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जति। अपरेपि पञ्‍चानिसंसा सम्मज्‍जनिया – सकचित्तं पसीदति, परचित्तं पसीदति, देवता अत्तमना होन्ति, सत्थुसासनं कतं होति, पच्छिमा जनता दिट्ठानुगतिं आपज्‍जति।

    325. Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Pañca kammāni ānantarikāni. Pañca puggalā niyatā. Pañca chedanakā āpattiyo. Pañcahākārehi āpattiṃ āpajjati. Pañca āpattiyo. Musāvādapaccayā pañcahākārehi kammaṃ na upeti – sayaṃ vā kammaṃ na karoti, paraṃ vā na ajjhesati, chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti. Pañcahākārehi kammaṃ upeti – sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne kamme nappaṭikkosati, kate vā pana kamme dhammadiṭṭhi hoti. Pañca piṇḍapātikassa bhikkhuno kappanti – anāmantacāro, gaṇabhojanaṃ, paramparabhojanaṃ, anadhiṭṭhānaṃ, avikappanā. 7 Pañcahaṅgehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti – pāpabhikkhupi akuppadhammopi vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārigocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunigocaro vā hoti. Pañca telāni – tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelaṃ. Pañca vasāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ. 8 Pañca byasanāni – ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. 9 Pañca sampadā – ñātisampadā, bhogasampadā, arogasampadā, sīlasampadā, diṭṭhisampadā. Pañca nissayapaṭippassaddhiyo upajjhāyamhā – upajjhāyo pakkanto vā hoti, vibbhanto vā, kālaṅkato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Pañca puggalā na upasampādetabbā – addhānahīno, aṅgahīno, vatthuvipanno, karaṇadukkaṭako, aparipūro. Pañca paṃsukūlāni – sosānikaṃ, pāpaṇikaṃ, undūrakkhāyikaṃ, upacikakkhāyikaṃ, aggidaḍḍhaṃ. Aparānipi pañca paṃsukūlāni – gokhāyikaṃ, ajakkhāyikaṃ, thūpacīvaraṃ, ābhisekikaṃ, gatapaṭiyāgataṃ 10. Pañca avahārā – theyyāvahāro, pasayhāvahāro, parikappāvahāro , paṭicchannāvahāro, kusāvahāro. Pañca mahācorā santo saṃvijjamānā lokasmiṃ. Pañca avissajjaniyāni. Pañca avebhaṅgiyāni. Pañcāpattiyo kāyato samuṭṭhanti, na vācato na cittato. Pañcāpattiyo kāyato ca vācato ca samuṭṭhanti, cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṅghā . Pañca pātimokkhuddesā. Sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ. Pañcānisaṃsā kathinatthāre. Pañca kammāni. Yāvatatiyake pañca āpattiyo. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Pañca akappiyāni na paribhuñjitabbāni – adinnañca hoti, aviditañca hoti, akappiyañca hoti, appaṭiggahitañca hoti, akatātirittañca hoti. Pañca kappiyāni paribhuñjitabbāni – dinnañca hoti, viditañca hoti, kappiyañca hoti, paṭiggahitañca hoti, katātirittañca hoti. Pañca dānāni apuññāni puññasammatāni lokasmiṃ 11 – majjadānaṃ, samajjadānaṃ, itthidānaṃ, usabhadānaṃ, cittakammadānaṃ. Pañca uppannā duppaṭivinodayā 12 – uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ duppaṭivinodayaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodayaṃ . Pañcānisaṃsā sammajjaniyā – sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, pāsādikasaṃvattanikakammaṃ upacinati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañcānisaṃsā sammajjaniyā – sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.

    पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो ‘‘बालो’’ त्वेव सङ्खं गच्छति – अत्तनो भासपरियन्तं न उग्गण्हाति, परस्स भासपरियन्तं न उग्गण्हाति, अत्तनो भासपरियन्तं न उग्गहेत्वा परस्स भासपरियन्तं न उग्गहेत्वा अधम्मेन कारेति अप्पटिञ्‍ञाय। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो ‘‘पण्डितो’’ त्वेव सङ्खं गच्छति – अत्तनो भासपरियन्तं उग्गण्हाति, परस्स भासपरियन्तं उग्गण्हाति, अत्तनो भासपरियन्तं उग्गहेत्वा परस्स भासपरियन्तं उग्गहेत्वा धम्मेन कारेति पटिञ्‍ञाय। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – आपत्तिं न जानाति, आपत्तिया मूलं न जानाति, आपत्तिसमुदयं न जानाति, आपत्तिनिरोधं न जानाति, आपत्तिनिरोधगामिनिं पटिपदं न जानाति। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – आपत्तिं जानाति, आपत्तिया मूलं जानाति, आपत्तिसमुदयं जानाति, आपत्तिनिरोधं जानाति , आपत्तिनिरोधगामिनिं पटिपदं जानाति। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – अधिकरणं न जानाति, अधिकरणस्स मूलं न जानाति, अधिकरणसमुदयं न जानाति, अधिकरणनिरोधं न जानाति, अधिकरणनिरोधगामिनिं पटिपदं न जानाति। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – अधिकरणं जानाति , अधिकरणस्स मूलं जानाति, अधिकरणसमुदयं जानाति, अधिकरणनिरोधं जानाति, अधिकरणनिरोधगामिनिं पटिपदं जानाति। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – वत्थुं न जानाति, निदानं न जानाति, पञ्‍ञत्तिं न जानाति, अनुपञ्‍ञत्तिं न जानाति, अनुसन्धिवचनपथं न जानाति। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – वत्थुं जानाति, निदानं जानाति, पञ्‍ञत्तिं जानाति, अनुपञ्‍ञत्तिं जानाति, अनुसन्धिवचनपथं जानाति। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – ञत्तिं न जानाति, ञत्तिया करणं न जानाति, न पुब्बकुसलो होति, न अपरकुसलो होति, अकालञ्‍ञू च होति। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – ञत्तिं जानाति, ञत्तिया करणं जानाति, पुब्बकुसलो होति, अपरकुसलो होति, कालञ्‍ञू च होति। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – आपत्तानापत्तिं न जानाति, लहुकगरुकं आपत्तिं न जानाति, सावसेसानवसेसं आपत्तिं न जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं न जानाति, आचरियपरम्परा खो पनस्स न सुग्गहिता होति न सुमनसिकता न सूपधारिता। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितोत्वेव सङ्खं गच्छति – आपत्तानापत्तिं जानाति, लहुकगरुकं आपत्तिं जानाति, सावसेसानवसेसं आपत्तिं जानति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, आचरियपरम्परा खो पनस्स सुग्गहिता होति सुमनसिकता सूपधारिता। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – आपत्तानापत्तिं न जानाति, लहुकगरुकं आपत्तिं न जानाति, सावसेसानवसेसं आपत्तिं न जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि न वित्थारेन स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्‍जनसो। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – आपत्तानापत्तिं जानाति, लहुकगरुकं आपत्तिं जानाति, सावसेसानवसेसं आपत्तिं जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्‍जनसो। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो बालो त्वेव सङ्खं गच्छति – आपत्तानापत्तिं न जानाति, लहुकगरुकं आपत्तिं न जानाति, सावसेसानवसेसं आपत्तिं न जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं न जानाति, अधिकरणे च न विनिच्छयकुसलो होति। पञ्‍चहङ्गेहि समन्‍नागतो विनयधरो पण्डितो त्वेव सङ्खं गच्छति – आपत्तानापत्तिं जानाति, लहुकगरुकं आपत्तिं जानाति, सावसेसानवसेसं आपत्तिं जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, अधिकरणे च विनिच्छयकुसलो होति।

    Pañcahaṅgehi samannāgato vinayadharo ‘‘bālo’’ tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ na uggahetvā parassa bhāsapariyantaṃ na uggahetvā adhammena kāreti appaṭiññāya. Pañcahaṅgehi samannāgato vinayadharo ‘‘paṇḍito’’ tveva saṅkhaṃ gacchati – attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti paṭiññāya. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti , āpattinirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – adhikaraṇaṃ jānāti , adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā. Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānati, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Aparehipi pañcahaṅgehi samannāgato vinayadharo bālo tveva saṅkhaṃ gacchati – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti. Pañcahaṅgehi samannāgato vinayadharo paṇḍito tveva saṅkhaṃ gacchati – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

    13 पञ्‍च आरञ्‍ञिका – मन्दत्ता मोमूहत्ता आरञ्‍ञिको होति, पापिच्छो इच्छापकतो आरञ्‍ञिको होति, उम्मादा चित्तक्खेपा आरञ्‍ञिको होति, वण्णितं बुद्धेहि बुद्धसावकेहीति आरञ्‍ञिको होति, अपि च अप्पिच्छञ्‍ञेव निस्साय सन्तुट्ठिञ्‍ञेव निस्साय सल्‍लेखञ्‍ञेव निस्साय पविवेकञ्‍ञेव निस्साय इदमत्थितञ्‍ञेव 14 निस्साय आरञ्‍ञिको होति। पञ्‍च पिण्डपातिका…पे॰… पञ्‍च पंसुकूलिका…पे॰… पञ्‍च रुक्खमूलिका…पे॰… पञ्‍च सोसानिका…पे॰… पञ्‍च अब्भोकासिका…पे॰… पञ्‍च तेचीवरिका…पे॰… पञ्‍च सपदानचारिका…पे॰… पञ्‍च नेसज्‍जिका…पे॰… पञ्‍च यथासन्थतिका…पे॰… पञ्‍च एकासनिका…पे॰… पञ्‍च खलुपच्छाभत्तिका…पे॰… पञ्‍च पत्तपिण्डिका – मन्दत्ता मोमूहत्ता पत्तपिण्डिको होति, पापिच्छो इच्छापकतो पत्तपिण्डिको होति, उम्मादा चित्तक्खेपा पत्तपिण्डिको होति, वण्णितं बुद्धेहि बुद्धसावकेहीति पत्तपिण्डिको होति, अपि च अप्पिच्छञ्‍ञेव निस्साय सन्तुट्ठिञ्‍ञेव निस्साय सल्‍लेखञ्‍ञेव निस्साय पविवेकञ्‍ञेव निस्साय इदमत्थितञ्‍ञेव निस्साय पत्तपिण्डिको होति।

    15 Pañca āraññikā – mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva 16 nissāya āraññiko hoti. Pañca piṇḍapātikā…pe… pañca paṃsukūlikā…pe… pañca rukkhamūlikā…pe… pañca sosānikā…pe… pañca abbhokāsikā…pe… pañca tecīvarikā…pe… pañca sapadānacārikā…pe… pañca nesajjikā…pe… pañca yathāsanthatikā…pe… pañca ekāsanikā…pe… pañca khalupacchābhattikā…pe… pañca pattapiṇḍikā – mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti.

    17 पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना नानिस्सितेन वत्थब्बं – उपोसथं न जानाति, उपोसथकम्मं न जानाति, पातिमोक्खं न जानाति, पातिमोक्खुद्देसं न जानाति, ऊनपञ्‍चवस्सो होति। पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना अनिस्सितेन वत्थब्बं – उपोसथं जानाति, उपोसथकम्मं जानाति, पातिमोक्खं जानाति, पातिमोक्खुद्देसं जानाति, पञ्‍चवस्सो वा होति अतिरेकपञ्‍चवस्सो वा। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना नानिस्सितेन वत्थब्बं – पवारणं न जानाति, पवारणाकम्मं न जानाति, पातिमोक्खं न जानाति, पातिमोक्खुद्देसं न जानाति, ऊनपञ्‍चवस्सो होति। पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना अनिस्सितेन वत्थब्बं – पवारणं जानाति, पवारणाकम्मं जानाति, पातिमोक्खं जानाति, पातिमोक्खुद्देसं जानाति, पञ्‍चवस्सो वा होति अतिरेकपञ्‍चवस्सो वा। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना नानिस्सितेन वत्थब्बं – आपत्तानापत्तिं न जानाति, लहुकगरुकं आपत्तिं न जानाति, सावसेसानवसेसं आपत्तिं न जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं न जानाति, ऊनपञ्‍चवस्सो होति। पञ्‍चहङ्गेहि समन्‍नागतेन भिक्खुना अनिस्सितेन वत्थब्बं – आपत्तानापत्तिं जानाति, लहुकगरुकं आपत्तिं जानाति, सावसेसानवसेसं आपत्तिं जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, पञ्‍चवस्सो वा होति अतिरेकपञ्‍चवस्सो वा। पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया नानिस्सिताय वत्थब्बं – उपोसथं न जानाति, उपोसथकम्मं न जानाति, पातिमोक्खं न जानाति, पातिमोक्खुद्देसं न जानाति, ऊनपञ्‍चवस्सा होति। पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया अनिस्सिताय वत्थब्बं – उपोसथं जानाति, उपोसथकम्मं जानाति, पातिमोक्खं जानाति, पातिमोक्खुद्देसं जानाति, पञ्‍चवस्सा वा होति अतिरेकपञ्‍चवस्सा वा। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया नानिस्सिताय वत्थब्बं – पवारणं न जानाति, पवारणाकम्मं न जानाति, पातिमोक्खं न जानाति, पातिमोक्खुद्देसं न जानाति, ऊनपञ्‍चवस्सा होति। पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया अनिस्सिताय वत्थब्बं – पवारणं जानाति, पवारणाकम्मं जानाति, पातिमोक्खं जानाति, पातिमोक्खुद्देसं जानाति, पञ्‍चवस्सा वा होति अतिरेकपञ्‍चवस्सा वा। अपरेहिपि पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया नानिस्सिताय वत्थब्बं – आपत्तानापत्तिं न जानाति, लहुकगरुकं आपत्तिं न जानाति, सावसेसानवसेसं आपत्तिं न जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं न जानाति, ऊनपञ्‍चवस्सा होति। पञ्‍चहङ्गेहि समन्‍नागताय भिक्खुनिया अनिस्सिताय वत्थब्बं – आपत्तानापत्तिं जानाति, लहुकगरुकं आपत्तिं जानाति, सावसेसानवसेसं आपत्तिं जानाति, दुट्ठुल्‍लादुट्ठुल्‍लं आपत्तिं जानाति, पञ्‍चवस्सा वा होति अतिरेकपञ्‍चवस्सा वा।

    18 Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ – āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ – āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā.

    पञ्‍च आदीनवा अपासादिके – अत्तापि अत्तानं उपवदति, अनुविच्‍चपि विञ्‍ञू गरहन्ति, पापको कित्तिसद्दो अब्भुग्गच्छति, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जति। पञ्‍चानिसंसा पासादिके – अत्तापि अत्तानं न उपवदति, अनुविच्‍चपि विञ्‍ञू पसंसन्ति, कल्याणो कित्तिसद्दो अब्भुग्गच्छति, असम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जति। अपरेपि पञ्‍च आदीनवा अपासादिके – अप्पसन्‍ना न पसीदन्ति, पसन्‍नानं एकच्‍चानं अञ्‍ञथत्तं होति, सत्थुसासनं अकतं होति, पच्छिमा जनता दिट्ठानुगतिं नापज्‍जति, चित्तमस्स न पसीदति। पञ्‍चानिसंसा पासादिके – अप्पसन्‍ना पसीदन्ति, पसन्‍नानं भिय्योभावाय होति, सत्थुसासनं कतं होति, पच्छिमा जनता दिट्ठानुगतिं आपज्‍जति, चित्तमस्स पसीदति। पञ्‍च आदीनवा कुलूपके – अनामन्तचारे आपज्‍जति, रहो निसज्‍जाय आपज्‍जति, पटिच्छन्‍ने आसने आपज्‍जति, मातुगामस्स उत्तरिछप्पञ्‍चवाचाहि धम्मं देसेन्तो आपज्‍जति, कामसङ्कप्पबहुलो च विहरति। पञ्‍च आदीनवा कुलूपकस्स भिक्खुनो – अतिवेलं कुलेसु संसट्ठस्स विहरतो मातुगामस्स अभिण्हदस्सनं, दस्सने सति संसग्गो, संसग्गे सति विस्सासो, विस्सासे सति ओतारो, ओतिण्णचित्तस्सेतं भिक्खुनो पाटिकङ्खं अनभिरतो वा ब्रह्मचरियं चरिस्सति अञ्‍ञतरं वा संकिलिट्ठं आपत्तिं आपज्‍जिस्सति सिक्खं वा पच्‍चक्खाय हीनायावत्तिस्सति।

    Pañca ādīnavā apāsādike – attāpi attānaṃ upavadati, anuviccapi viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pañcānisaṃsā pāsādike – attāpi attānaṃ na upavadati, anuviccapi viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañca ādīnavā apāsādike – appasannā na pasīdanti, pasannānaṃ ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ nāpajjati, cittamassa na pasīdati. Pañcānisaṃsā pāsādike – appasannā pasīdanti, pasannānaṃ bhiyyobhāvāya hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati. Pañca ādīnavā kulūpake – anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttarichappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo ca viharati. Pañca ādīnavā kulūpakassa bhikkhuno – ativelaṃ kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati.

    19 पञ्‍च बीजजातानि – मूलबीजं, खन्धबीजं, फळुबीजं, अग्गबीजं, बीजबीजञ्‍ञेव 20 पञ्‍चमं। पञ्‍चहि समणकप्पेहि फलं परिभुञ्‍जितब्बं – अग्गिपरिजितं, सत्थपरिजितं, नखपरिजितं, अबीजं, निब्बत्तबीजञ्‍ञेव 21 पञ्‍चमं। पञ्‍च विसुद्धियो – निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं पठमा विसुद्धि; निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं दुतिया विसुद्धि; निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं ततिया विसुद्धि; निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा द्वे अनियते उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं चतुत्था विसुद्धि; वित्थारेनेव पञ्‍चमी। अपरापि पञ्‍च विसुद्धियो – सुत्तुद्देसो, पारिसुद्धिउपोसथो, अधिट्ठानुपोसथो, पवारणा, सामग्गीउपोसथोयेव पञ्‍चमो। पञ्‍चानिसंसा विनयधरे – अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो, कुक्‍कुच्‍चपकतानं पटिसरणं होति, विसारदो सङ्घमज्झे वोहरति, पच्‍चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति, सद्धम्मट्ठितिया पटिपन्‍नो होति। पञ्‍च अधम्मिकानि पातिमोक्खट्ठपनानि । पञ्‍च धम्मिकानि पातिमोक्खट्ठपनानीति।

    22 Pañca bījajātāni – mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījaññeva 23 pañcamaṃ. Pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ – aggiparijitaṃ, satthaparijitaṃ, nakhaparijitaṃ, abījaṃ, nibbattabījaññeva 24 pañcamaṃ. Pañca visuddhiyo – nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā visuddhi; vitthāreneva pañcamī. Aparāpi pañca visuddhiyo – suttuddeso, pārisuddhiuposatho, adhiṭṭhānuposatho, pavāraṇā, sāmaggīuposathoyeva pañcamo. Pañcānisaṃsā vinayadhare – attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. Pañca adhammikāni pātimokkhaṭṭhapanāni . Pañca dhammikāni pātimokkhaṭṭhapanānīti.

    पञ्‍चकं निट्ठितं।

    Pañcakaṃ niṭṭhitaṃ.

    तस्सुद्दानं –

    Tassuddānaṃ –

    आपत्ति आपत्तिक्खन्धा, विनीतानन्तरेन च।

    Āpatti āpattikkhandhā, vinītānantarena ca;

    पुग्गला छेदना चेव, आपज्‍जति च पच्‍चया॥

    Puggalā chedanā ceva, āpajjati ca paccayā.

    न उपेति उपेति च, कप्पन्तुसङ्कितेलञ्‍च।

    Na upeti upeti ca, kappantusaṅkitelañca;

    वसं ब्यसना सम्पदा, पस्सद्धि पुग्गलेन च॥

    Vasaṃ byasanā sampadā, passaddhi puggalena ca.

    सोसानिकं खायितञ्‍च, थेय्यं चोरो च वुच्‍चति।

    Sosānikaṃ khāyitañca, theyyaṃ coro ca vuccati;

    अविस्सज्‍जि अवेभङ्गि, कायतो कायवाचतो॥

    Avissajji avebhaṅgi, kāyato kāyavācato.

    देसना सङ्घं उद्देसं, पच्‍चन्तिकथिनेन च।

    Desanā saṅghaṃ uddesaṃ, paccantikathinena ca;

    कम्मानि यावततियं, पाराजिथुल्‍लदुक्‍कटं॥

    Kammāni yāvatatiyaṃ, pārājithulladukkaṭaṃ.

    अकप्पियं कप्पियञ्‍च, अपुञ्‍ञदुविनोदया।

    Akappiyaṃ kappiyañca, apuññaduvinodayā;

    सम्मज्‍जनी अपरे च, भासं आपत्तिमेव च॥

    Sammajjanī apare ca, bhāsaṃ āpattimeva ca.

    अधिकरणं वत्थु ञत्ति, आपत्ता उभयानि च।

    Adhikaraṇaṃ vatthu ñatti, āpattā ubhayāni ca;

    लहुकट्ठमका एते, कण्हसुक्‍का विजानथ॥

    Lahukaṭṭhamakā ete, kaṇhasukkā vijānatha.

    अरञ्‍ञं पिण्डपातञ्‍च, पंसुरुक्खसुसानिका।

    Araññaṃ piṇḍapātañca, paṃsurukkhasusānikā;

    अब्भोकासो चीवरञ्‍च, सपदानो निसज्‍जिको॥

    Abbhokāso cīvarañca, sapadāno nisajjiko.

    सन्थति खलु पच्छापि, पत्तपिण्डिकमेव च।

    Santhati khalu pacchāpi, pattapiṇḍikameva ca;

    उपोसथं पवारणं, आपत्तानापत्तिपि च॥

    Uposathaṃ pavāraṇaṃ, āpattānāpattipi ca.

    कण्हसुक्‍कपदा एते, भिक्खुनीनम्पि ते तथा।

    Kaṇhasukkapadā ete, bhikkhunīnampi te tathā;

    अपासादिकपासादि, तथेव अपरे दुवे॥

    Apāsādikapāsādi, tatheva apare duve.

    कुलूपके अतिवेलं, बीजं समणकप्पि च।

    Kulūpake ativelaṃ, bījaṃ samaṇakappi ca;

    विसुद्धि अपरे चेव, विनयाधम्मिकेन च।

    Visuddhi apare ceva, vinayādhammikena ca;

    धम्मिका च तथा वुत्ता, निट्ठिता सुद्धिपञ्‍चकाति॥

    Dhammikā ca tathā vuttā, niṭṭhitā suddhipañcakāti.







    Footnotes:
    1. अ॰ नि॰ ५.१०२
    2. अ॰ नि॰ ५.१३०; दी॰ नि॰ ३.३१६
    3. अ॰ नि॰ ५.१३०; दी॰ नि॰ ३.३१६
    4. भतपटियाभतं (क॰)
    5. लोकस्स (स्या॰)
    6. विनोदिया (स्या॰)
    7. a. ni. 5.102
    8. a. ni. 5.130; dī. ni. 3.316
    9. a. ni. 5.130; dī. ni. 3.316
    10. bhatapaṭiyābhataṃ (ka.)
    11. lokassa (syā.)
    12. vinodiyā (syā.)
    13. अ॰ नि॰ ५.१८१; परि॰ ४४३
    14. इदमट्ठितञ्‍ञेव (सी॰ स्या॰)
    15. a. ni. 5.181; pari. 443
    16. idamaṭṭhitaññeva (sī. syā.)
    17. परि॰ ४१७
    18. pari. 417
    19. पाचि॰ ९२
    20. बीजबीजमेव (क॰)
    21. निब्बट्टबीजञ्‍ञेव (सी॰), निब्बटबीजञ्‍ञेव (स्या॰), निप्पट्टबीजञ्‍ञेव (क॰)
    22. pāci. 92
    23. bījabījameva (ka.)
    24. nibbaṭṭabījaññeva (sī.), nibbaṭabījaññeva (syā.), nippaṭṭabījaññeva (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चकवारवण्णना • Pañcakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो पञ्‍चकवारवण्णना • Ekuttarikanayo pañcakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact