Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चतुमहापदेसकथावण्णना

    Catumahāpadesakathāvaṇṇanā

    ३०५. परिमद्दन्ताति उपपरिक्खन्ता। पत्तुण्णदेसे सञ्‍जातवत्थं पत्तुण्णं। कोसेय्यविसेसोति हि अभिधानकोसे वुत्तं। चीनदेसे सोमारदेसे च सञ्‍जातवत्थानि चीनसोमारपटानि। पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिमयिकं एहिभिक्खूनं पुञ्‍ञिद्धिया निब्बत्तचीवरं। तं खोमादीनं अञ्‍ञतरं होतीति तेसंयेव अनुलोमं। देवताहि दिन्‍नचीवरं देवदत्तियं। तं कप्परुक्खे निब्बत्तं जालिनीदेवकञ्‍ञाय अनुरुद्धत्थेरस्स दिन्‍नवत्थसदिसं। तम्पि खोमादीनञ्‍ञेव अनुलोमं होति तेसु अञ्‍ञतरभावतो। द्वे पटा देसनामेनेव वुत्ताति तेसं सरूपदस्सनपरमेतं, नाञ्‍ञं निवत्तनपरं पत्तुण्णपटस्सपि देसनामेनेव वुत्तत्ता। तुम्बाति भाजनानि । फलतुम्बोति लाबुआदि। उदकतुम्बोति उदकुक्खिपनककुटको। किलञ्‍जच्छत्तन्ति वेळुविलीवेहि वायित्वा कतछत्तं। सम्भिन्‍नरसन्ति सम्मिस्सितरसं। पानकं पटिग्गहितं होतीति अम्बपानादिपानकं पटिग्गहितं होति, तं विकालेपि कप्पति असम्भिन्‍नरसत्ता। तेन तदहुपटिग्गहितेन सद्धिन्ति तेन सत्ताहकालिकेन तदहुपटिग्गहितेन सद्धिं। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    305.Parimaddantāti upaparikkhantā. Pattuṇṇadese sañjātavatthaṃ pattuṇṇaṃ. Koseyyavisesoti hi abhidhānakose vuttaṃ. Cīnadese somāradese ca sañjātavatthāni cīnasomārapaṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhimayikaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ khomādīnaṃ aññataraṃ hotīti tesaṃyeva anulomaṃ. Devatāhi dinnacīvaraṃ devadattiyaṃ. Taṃ kapparukkhe nibbattaṃ jālinīdevakaññāya anuruddhattherassa dinnavatthasadisaṃ. Tampi khomādīnaññeva anulomaṃ hoti tesu aññatarabhāvato. Dve paṭā desanāmeneva vuttāti tesaṃ sarūpadassanaparametaṃ, nāññaṃ nivattanaparaṃ pattuṇṇapaṭassapi desanāmeneva vuttattā. Tumbāti bhājanāni . Phalatumboti lābuādi. Udakatumboti udakukkhipanakakuṭako. Kilañjacchattanti veḷuvilīvehi vāyitvā katachattaṃ. Sambhinnarasanti sammissitarasaṃ. Pānakaṃ paṭiggahitaṃ hotīti ambapānādipānakaṃ paṭiggahitaṃ hoti, taṃ vikālepi kappati asambhinnarasattā. Tena tadahupaṭiggahitena saddhinti tena sattāhakālikena tadahupaṭiggahitena saddhiṃ. Sesamettha suviññeyyameva.

    चतुमहापदेसकथावण्णना निट्ठिता।

    Catumahāpadesakathāvaṇṇanā niṭṭhitā.

    भेसज्‍जक्खन्धकवण्णना निट्ठिता।

    Bhesajjakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८५. चतुमहापदेसकथा • 185. Catumahāpadesakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / चतुमहापदेसकथा • Catumahāpadesakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / केणियजटिलवत्थुकथावण्णना • Keṇiyajaṭilavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / चतुमहापदेसकथावण्णना • Catumahāpadesakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८५. चतुमहापदेसकथा • 185. Catumahāpadesakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact