Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. कथिनक्खन्धकं

    7. Kathinakkhandhakaṃ

    कथिनानुजाननकथावण्णना

    Kathinānujānanakathāvaṇṇanā

    ३०६. कथिनक्खन्धके सीसवसेनाति पधानङ्गवसेन। ‘‘कथिनन्ति पञ्‍चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति गण्ठिपदेसु वुत्तं। ‘‘सो नेसं भविस्सती’’ति युज्‍जतीति ‘‘सो तुम्हाक’’न्ति अवत्वा ‘‘नेस’’न्ति वचनं युज्‍जति। ये अत्थतकथिनाति न केवलं तुम्हाकमेव, ये अञ्‍ञेपि अत्थतकथिना, तेसम्पि भविस्सतीति अत्थो। अनामन्तेत्वा चरणन्ति चारित्तसिक्खापदे वुत्तनयेन अनापुच्छित्वा कुलेसु चरणं। मतकचीवरन्ति मतस्स सन्तकं चीवरं। तत्रुप्पादेन आभतन्ति विहारसन्तकेन खेत्तवत्थुआदिना आनीतं।

    306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesampi bhavissatīti attho. Anāmantetvā caraṇanti cārittasikkhāpade vuttanayena anāpucchitvā kulesu caraṇaṃ. Matakacīvaranti matassa santakaṃ cīvaraṃ. Tatruppādena ābhatanti vihārasantakena khettavatthuādinā ānītaṃ.

    पठमपवारणाय पवारिताति इदं वस्सच्छेदं अकत्वा वस्संवुत्थभावसन्दस्सनत्थं वुत्तं अन्तरायेन अप्पवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो। तेनेव ‘‘अप्पवारिता वा’’ति अवत्वा ‘‘छिन्‍नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ती’’ति एत्तकमेव वुत्तं। अञ्‍ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति नानासीमाय अञ्‍ञस्मिं विहारे वुत्थवस्सा इमस्मिं विहारे कथिनत्थारं न लभन्तीति अत्थो। खलिमक्खितसाटकोति अहतवत्थं सन्धाय वुत्तं। दानकम्मवाचाति कथिनदुस्सदानकम्मवाचा। अकातुं न लब्भतीति इमिना अनादरियेन अकरोन्तस्स दुक्‍कटन्ति दीपेति। कम्मवाचा पन एकायेव वट्टतीति कथिनत्थारसाटकस्स दानकाले वुत्ता एकायेव कम्मवाचा वट्टति। पुन तस्स अञ्‍ञस्मिं वत्थे दिय्यमाने कम्मवाचाय दातब्बकिच्‍चं नत्थि, अपलोकनमेव अलन्ति अधिप्पायो।

    Paṭhamapavāraṇāya pavāritāti idaṃ vassacchedaṃ akatvā vassaṃvutthabhāvasandassanatthaṃ vuttaṃ antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato. Teneva ‘‘appavāritā vā’’ti avatvā ‘‘chinnavassā vā pacchimikāya upagatā vā na labhantī’’ti ettakameva vuttaṃ. Aññasmiṃ vihāre vutthavassāpi na labhantīti nānāsīmāya aññasmiṃ vihāre vutthavassā imasmiṃ vihāre kathinatthāraṃ na labhantīti attho. Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. Dānakammavācāti kathinadussadānakammavācā. Akātuṃ na labbhatīti iminā anādariyena akarontassa dukkaṭanti dīpeti. Kammavācā pana ekāyeva vaṭṭatīti kathinatthārasāṭakassa dānakāle vuttā ekāyeva kammavācā vaṭṭati. Puna tassa aññasmiṃ vatthe diyyamāne kammavācāya dātabbakiccaṃ natthi, apalokanameva alanti adhippāyo.

    ३०८. महाभूमिकन्ति महाविसयं, चतुवीसतिआकारवन्तताय महावित्थारिकन्ति वुत्तं होति। पञ्‍चकन्ति पञ्‍चखण्डं। एस नयो सेसेसुपि। पठमचिमिलिकाति कथिनवत्थतो अञ्‍ञा अत्तनो पकतिचिमिलिका। ‘‘कुच्छिचिमिलिकं कत्वा सिब्बितमत्तेनाति थिरजिण्णानं चिमिलिकानं एकतो कत्वा सिब्बनस्सेतं अधिवचन’’न्ति गण्ठिपदेसु वुत्तं। महापच्‍चरियं कुरुन्दियञ्‍च ‘‘वुत्तवचननिदस्सनं ब्यञ्‍जने एव भेदो, अत्थे नत्थीति दस्सनत्थं कत’’न्ति वदन्ति। पिट्ठिअनुवातारोपनमत्तेनाति दीघतो अनुवातस्स आरोपनमत्तेन। कुच्छिअनुवातारोपनमत्तेनाति पुथुलतो अनुवातस्स आरोपनमत्तेन। सारुप्पं होतीति समणसारुप्पं होति। रत्तिनिस्सग्गियेनाति रत्तिअतिक्‍कन्तेन।

    308.Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Esa nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. ‘‘Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacana’’nti gaṇṭhipadesu vuttaṃ. Mahāpaccariyaṃ kurundiyañca ‘‘vuttavacananidassanaṃ byañjane eva bhedo, atthe natthīti dassanatthaṃ kata’’nti vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Sāruppaṃ hotīti samaṇasāruppaṃ hoti. Rattinissaggiyenāti rattiatikkantena.

    कथिनानुजाननकथावण्णना निट्ठिता।

    Kathinānujānanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८७. कथिनानुजानना • 187. Kathinānujānanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कथिनानुजाननकथा • Kathinānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कथिनानुजाननकथावण्णना • Kathinānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कथिनानुजाननकथावण्णना • Kathinānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८७. कथिनानुजाननकथा • 187. Kathinānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact