Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. चतुत्थसङ्घादिसेससिक्खापदवण्णना

    4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

    ६९४. चतुत्थे कारकगणस्साति उक्खेपनीयकम्मकारकगणस्स। तेचत्तालीसप्पभेदं वत्तं खन्धके आवि भविस्सति। नेत्थारवत्तेति नित्थरणहेतुम्हि वत्ते। सेसं उत्तानमेव। धम्मेन कम्मेन उक्खित्तता, अञ्‍ञत्र अनुञ्‍ञातकारणा ओसारणन्ति इमानि पनेत्थ द्वे अङ्गानि।

    694. Catutthe kārakagaṇassāti ukkhepanīyakammakārakagaṇassa. Tecattālīsappabhedaṃ vattaṃ khandhake āvi bhavissati. Netthāravatteti nittharaṇahetumhi vatte. Sesaṃ uttānameva. Dhammena kammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imāni panettha dve aṅgāni.

    चतुत्थसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

    Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga / ४. चतुत्थसङ्घादिसेससिक्खापदं • 4. Catutthasaṅghādisesasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / ४. चतुत्थसङ्घादिसेससिक्खापदवण्णना • 4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. चतुत्थसङ्घादिसेससिक्खापदवण्णना • 4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. चतुत्थसङ्घादिसेससिक्खापदवण्णना • 4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. चतुत्थसङ्घादिसेससिक्खापदं • 4. Catutthasaṅghādisesasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact