Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā)

    ၂-၅. စေတနာကရဏီယသုတ္တာဒိဝဏ္ဏနာ

    2-5. Cetanākaraṇīyasuttādivaṇṇanā

    ၂-၅. ဒုတိယေ သံသာရမဟောဃသ္သ ပရတီရဘာဝတော ယော နံ အဓိဂစ္ဆတိ, တံ ပာရေတိ ဂမေတီတိ ပာရံ, နိဗ္ဗာနံ။ တဗ္ဗိဒူရတာယ နတ္ထိ ဧတ္ထ ပာရန္တိ အပာရံ, သံသာရော။ တေနာဟ ‘‘ဩရိမတီရဘူတာ တေဘူမကဝဋ္ဋာ’’တိအာဒိ။ တတိယာဒီသု နတ္ထိ ဝတ္တဗ္ဗံ။

    2-5. Dutiye saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ. Tabbidūratāya natthi ettha pāranti apāraṃ, saṃsāro. Tenāha ‘‘orimatīrabhūtā tebhūmakavaṭṭā’’tiādi. Tatiyādīsu natthi vattabbaṃ.

    စေတနာကရဏီယသုတ္တာဒိဝဏ္ဏနာ နိဋ္ဌိတာ။

    Cetanākaraṇīyasuttādivaṇṇanā niṭṭhitā.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā)
    ၂. စေတနာကရဏီယသုတ္တဝဏ္ဏနာ • 2. Cetanākaraṇīyasuttavaṇṇanā
    ၃-၅. ဥပနိသသုတ္တတ္တယဝဏ္ဏနာ • 3-5. Upanisasuttattayavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact