Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (६५) ३. चेतसिककथा

    (65) 3. Cetasikakathā

    ४७५. नत्थि चेतसिको धम्मोति? आमन्ता। ननु अत्थि केचि धम्मा चित्तेन सहगता सहजाता संसट्ठा सम्पयुत्ता एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति? आमन्ता। हञ्‍चि अत्थि केचि धम्मा चित्तेन सहगता सहजाता संसट्ठा सम्पयुत्ता एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा, नो च वत रे वत्तब्बे – ‘‘नत्थि चेतसिको धम्मो’’ति।

    475. Natthi cetasiko dhammoti? Āmantā. Nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – ‘‘natthi cetasiko dhammo’’ti.

    फस्सो चित्तेन सहजातोति? आमन्ता। हञ्‍चि फस्सो चित्तेन सहजातो, तेन वत रे वत्तब्बे – ‘‘फस्सो चेतसिको’’ति। वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि… पञ्‍ञा… रागो… दोसो… मोहो…पे॰… अनोत्तप्पं चित्तेन सहजातन्ति? आमन्ता। हञ्‍चि अनोत्तप्पं चित्तेन सहजातं, तेन वत रे वत्तब्बे – ‘‘अनोत्तप्पं चेतसिक’’न्ति।

    Phasso cittena sahajātoti? Āmantā. Hañci phasso cittena sahajāto, tena vata re vattabbe – ‘‘phasso cetasiko’’ti. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā… rāgo… doso… moho…pe… anottappaṃ cittena sahajātanti? Āmantā. Hañci anottappaṃ cittena sahajātaṃ, tena vata re vattabbe – ‘‘anottappaṃ cetasika’’nti.

    ४७६. चित्तेन सहजाताति कत्वा चेतसिकाति? आमन्ता। फस्सेन सहजाताति कत्वा फस्ससिकाति 1? आमन्ता। चित्तेन सहजाताति कत्वा चेतसिकाति? आमन्ता । वेदनाय… सञ्‍ञाय… चेतनाय… सद्धाय… वीरियेन… सतिया… समाधिना… पञ्‍ञाय… रागेन… दोसेन… मोहेन…पे॰… अनोत्तप्पेन सहजाताति कत्वा अनोत्तप्पासिकाति 2? आमन्ता।

    476. Cittena sahajātāti katvā cetasikāti? Āmantā. Phassena sahajātāti katvā phassasikāti 3? Āmantā. Cittena sahajātāti katvā cetasikāti? Āmantā . Vedanāya… saññāya… cetanāya… saddhāya… vīriyena… satiyā… samādhinā… paññāya… rāgena… dosena… mohena…pe… anottappena sahajātāti katvā anottappāsikāti 4? Āmantā.

    ४७७. नत्थि चेतसिको धम्मोति? आमन्ता। ननु वुत्तं भगवता –

    477. Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘चित्तञ्हिदं चेतसिका च धम्मा,

    ‘‘Cittañhidaṃ cetasikā ca dhammā,

    अनत्ततो संविदितस्स होन्ति।

    Anattato saṃviditassa honti;

    हीनप्पणीतं तदुभये विदित्वा,

    Hīnappaṇītaṃ tadubhaye viditvā,

    सम्मद्दसो वेदि पलोकधम्म’’न्ति॥

    Sammaddaso vedi palokadhamma’’nti.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि चेतसिको धम्मोति।

    Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

    नत्थि चेतसिको धम्मोति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, केवट्ट, भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति चेतसिकम्पि आदिसति वितक्‍कितम्पि आदिसति विचारितम्पि आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’’’न्ति 5। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि चेतसिको धम्मोति।

    Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, kevaṭṭa, bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’’’nti 6. Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

    चेतसिककथा निट्ठिता।

    Cetasikakathā niṭṭhitā.







    Footnotes:
    1. फस्सिकाति (पी॰ अट्ठ॰)
    2. अनोत्तप्पिकाति (?)
    3. phassikāti (pī. aṭṭha.)
    4. anottappikāti (?)
    5. दी॰ नि॰ १.४८५
    6. dī. ni. 1.485



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. चेतसिककथावण्णना • 3. Cetasikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. चेतसिककथावण्णना • 3. Cetasikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. चेतसिककथावण्णना • 3. Cetasikakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact