Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (६६) ४. दानकथा

    (66) 4. Dānakathā

    ४७८. चेतसिको धम्मो दानन्ति? आमन्ता। लब्भा चेतसिको धम्मो परेसं दातुन्ति? न हेवं वत्तब्बे …पे॰… लब्भा चेतसिको धम्मो परेसं दातुन्ति? आमन्ता। लब्भा फस्सो परेसं दातुन्ति? न हेवं वत्तब्बे …पे॰… लब्भा वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि… पञ्‍ञा परेसं दातुन्ति? न हेवं वत्तब्बे…पे॰…।

    478. Cetasiko dhammo dānanti? Āmantā. Labbhā cetasiko dhammo paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā cetasiko dhammo paresaṃ dātunti? Āmantā. Labbhā phasso paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā paresaṃ dātunti? Na hevaṃ vattabbe…pe….

    ४७९. न वत्तब्बं – चेतसिको धम्मो दानन्ति? आमन्ता। दानं अनिट्ठफलं अकन्तफलं अमनुञ्‍ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे…पे॰… ननु दानं इट्ठफलं कन्तफलं मनुञ्‍ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? आमन्ता। हञ्‍चि दानं इट्ठफलं कन्तफलं मनुञ्‍ञफलं असेचनकफलं सुखुद्रयं सुखविपाकं , तेन वत रे वत्तब्बे – ‘‘चेतसिको धम्मो दान’’न्ति।

    479. Na vattabbaṃ – cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe…pe… nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ , tena vata re vattabbe – ‘‘cetasiko dhammo dāna’’nti.

    दानं इट्ठफलं वुत्तं भगवता, चीवरं दानन्ति 1? आमन्ता। चीवरं इट्ठफलं कन्तफलं मनुञ्‍ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? न हेवं वत्तब्बे…पे॰… दानं इट्ठफलं वुत्तं भगवता, पिण्डपातो सेनासनं गिलानपच्‍चयभेसज्‍जपरिक्खारो दानन्ति? आमन्ता। गिलानपच्‍चयभेसज्‍जपरिक्खारो इट्ठफलो कन्तफलो मनुञ्‍ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे॰…।

    Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti 2? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto senāsanaṃ gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

    ४८०. न वत्तब्बं – ‘‘चेतसिको धम्मो दान’’न्ति? आमन्ता। ननु वुत्तं भगवता –

    480. Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सद्धा हिरियं कुसलञ्‍च दानं,

    ‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

    धम्मा एते सप्पुरिसानुयाता।

    Dhammā ete sappurisānuyātā;

    एतञ्हि मग्गं दिवियं वदन्ति,

    Etañhi maggaṃ diviyaṃ vadanti,

    एतेन हि गच्छति देवलोक’’न्ति 3

    Etena hi gacchati devaloka’’nti 4.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि चेतसिको धम्मो दानन्ति।

    Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

    न वत्तब्बं – ‘‘चेतसिको धम्मो दान’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पञ्‍चिमानि, भिक्खवे, दानानि महादानानि अग्गञ्‍ञानि रत्तञ्‍ञानि वंसञ्‍ञानि पोराणानि असङ्किण्णानि असङ्किण्णपुब्बानि, न सङ्कियन्ति न सङ्कियिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्‍ञूहि! कतमानि पञ्‍च? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति। पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं 5 देति। अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति। इदं, भिक्खवे , पठमं दानं महादानं अग्गञ्‍ञं रत्तञ्‍ञं वंसञ्‍ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कियति न सङ्कियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्‍ञूहि। पुन चपरं, भिक्खवे, अरियसावको अदिन्‍नादानं पहाय…पे॰… कामेसुमिच्छाचारं पहाय…पे॰… मुसावादं पहाय…पे॰… सुरामेरयमज्‍जपमादट्ठानं पहाय सुरामेरयमज्‍जपमादट्ठाना पटिविरतो होति। सुरामेरयमज्‍जपमादट्ठाना पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं देति। अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति। इदं, भिक्खवे , पञ्‍चमं दानं महादानं अग्गञ्‍ञं रत्तञ्‍ञं वंसञ्‍ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कियति न सङ्कियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्‍ञूहि। इमानि खो, भिक्खवे, पञ्‍च दानानि महादानानि अग्गञ्‍ञानि रत्तञ्‍ञानि वंसञ्‍ञानि पोराणानि असङ्किण्णानि असङ्किण्णपुब्बानि, न सङ्कियन्ति न सङ्कियिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्‍ञूही’’ति 6। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि चेतसिको धम्मो दानन्ति।

    Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi! Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ 7 deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī’’ti 8. Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

    ४८१. न वत्तब्बं – ‘‘देय्यधम्मो दान’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इधेकच्‍चो अन्‍नं देति, पानं देति, वत्थं देति, यानं देति, मालं देति, गन्धं देति, विलेपनं देति, सेय्यं देति, आवसथं देति, पदीपेय्यं देती’’ति 9! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि देय्यधम्मो दानन्ति।

    481. Na vattabbaṃ – ‘‘deyyadhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idhekacco annaṃ deti, pānaṃ deti, vatthaṃ deti, yānaṃ deti, mālaṃ deti, gandhaṃ deti, vilepanaṃ deti, seyyaṃ deti, āvasathaṃ deti, padīpeyyaṃ detī’’ti 10! Attheva suttantoti? Āmantā. Tena hi deyyadhammo dānanti.

    ४८२. देय्यधम्मो दानन्ति? आमन्ता। देय्यधम्मो इट्ठफलो कन्तफलो मनुञ्‍ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे॰… दानं इट्ठफलं वुत्तं भगवता, चीवरं दानन्ति? आमन्ता। चीवरं इट्ठफलं कन्तफलं मनुञ्‍ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? न हेवं वत्तब्बे…पे॰… दानं इट्ठफलं वुत्तं भगवता, पिण्डपातो दानं… सेनासनं दानं… गिलानपच्‍चयभेसज्‍जपरिक्खारो दानन्ति? आमन्ता। गिलानपच्‍चयभेसज्‍जपरिक्खारो इट्ठफलो कन्तफलो मनुञ्‍ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे॰… तेन हि न वत्तब्बं – ‘‘देय्यधम्मो दान’’न्ति।

    482. Deyyadhammo dānanti? Āmantā. Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto dānaṃ… senāsanaṃ dānaṃ… gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘deyyadhammo dāna’’nti.

    दानकथा निट्ठिता।

    Dānakathā niṭṭhitā.







    Footnotes:
    1. उपरि वुच्‍चमानाय परवादीपुच्छाय सदिसा, अट्ठकथा ओलोकेतब्बा
    2. upari vuccamānāya paravādīpucchāya sadisā, aṭṭhakathā oloketabbā
    3. अ॰ नि॰ ८.३२
    4. a. ni. 8.32
    5. अब्यापज्झं (स्या॰ क॰)
    6. अ॰ नि॰ ८.३९
    7. abyāpajjhaṃ (syā. ka.)
    8. a. ni. 8.39
    9. सं॰ नि॰ ३.३६२-३९१ थोकं विसदिसं
    10. saṃ. ni. 3.362-391 thokaṃ visadisaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. दानकथावण्णना • 4. Dānakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. दानकथावण्णना • 4. Dānakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. दानकथावण्णना • 4. Dānakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact