Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ७. सत्तमवग्गो

    7. Sattamavaggo

    (६७) ५. परिभोगमयपुञ्‍ञकथा

    (67) 5. Paribhogamayapuññakathā

    ४८३. परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। परिभोगमयो फस्सो वड्ढति, वेदना वड्ढति, सञ्‍ञा वड्ढति, चेतना वड्ढति, चित्तं वड्ढति, सद्धा वड्ढति, वीरियं वड्ढति, सति वड्ढति, समाधि वड्ढति, पञ्‍ञा वड्ढतीति? न हेवं वत्तब्बे…पे॰…।

    483. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

    परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। लता विय वड्ढति, मालुवा विय वड्ढति, रुक्खो विय वड्ढति, तिणं विय वड्ढति, मुञ्‍जपुञ्‍जो विय वड्ढतीति? न हेवं वत्तब्बे…पे॰…।

    Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

    ४८४. परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। दायको दानं दत्वा न समन्‍नाहरति, होति पुञ्‍ञन्ति? आमन्ता। अनावट्टेन्तस्स 1 होति… अनाभोगस्स होति… असमन्‍नाहरन्तस्स होति… अमनसिकरोन्तस्स होति… अचेतयन्तस्स होति… अपत्थयन्तस्स होति… अप्पणिदहन्तस्स होतीति? न हेवं वत्तब्बे…पे॰… ननु आवट्टेन्तस्स होति… आभोगस्स होति… समन्‍नाहरन्तस्स होति… मनसिकरोन्तस्स होति… चेतयन्तस्स होति… पत्थयन्तस्स होति… पणिदहन्तस्स होतीति? आमन्ता। हञ्‍चि आवट्टेन्तस्स होति… आभोगस्स होति… समन्‍नाहरन्तस्स होति… मनसिकरोन्तस्स होति… चेतयन्तस्स होति… पत्थयन्तस्स होति… पणिदहन्तस्स होति, नो च वत रे वत्तब्बे – ‘‘परिभोगमयं पुञ्‍ञं वड्ढती’’ति।

    484. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā na samannāharati, hoti puññanti? Āmantā. Anāvaṭṭentassa 2 hoti… anābhogassa hoti… asamannāharantassa hoti… amanasikarontassa hoti… acetayantassa hoti… apatthayantassa hoti… appaṇidahantassa hotīti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hotīti? Āmantā. Hañci āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hoti, no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

    ४८५. परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। दायको दानं दत्वा कामवितक्‍कं वितक्‍केति, ब्यापादवितक्‍कं वितक्‍केति, विहिंसावितक्‍कं वितक्‍केति , होति पुञ्‍ञन्ति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰… द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? आमन्ता। कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰… कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्‍च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं। ओरिमञ्‍च, भिक्खवे, तीरं समुद्दस्स पारिमञ्‍च तीरं – इदं दुतियं सुविदूरविदूरं। यतो च, भिक्खवे, वेरोचनो अब्भुदेति यत्थ च अत्थमेति – इदं ततियं सुविदूरविदूरं। सतञ्‍च, भिक्खवे, धम्मो असतञ्‍च धम्मो – इदं चतुत्थं सुविदूरविदूरं। इमानि खो, भिक्खवे, चत्तारि सुविदूरविदूरानीति।

    485. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā kāmavitakkaṃ vitakketi, byāpādavitakkaṃ vitakketi, vihiṃsāvitakkaṃ vitakketi , hoti puññanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca tīraṃ – idaṃ dutiyaṃ suvidūravidūraṃ. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti – idaṃ tatiyaṃ suvidūravidūraṃ. Satañca, bhikkhave, dhammo asatañca dhammo – idaṃ catutthaṃ suvidūravidūraṃ. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

    ‘‘नभञ्‍च दूरे पथवी च दूरे,

    ‘‘Nabhañca dūre pathavī ca dūre,

    पारं समुद्दस्स तदाहु दूरे।

    Pāraṃ samuddassa tadāhu dūre;

    यतो च वेरोचनो अब्भुदेति,

    Yato ca verocano abbhudeti,

    पभङ्करो यत्थ च अत्थमेति॥

    Pabhaṅkaro yattha ca atthameti.

    ‘‘ततो हवे दूरतरं वदन्ति,

    ‘‘Tato have dūrataraṃ vadanti,

    सतञ्‍च धम्मं असतञ्‍च धम्मं।

    Satañca dhammaṃ asatañca dhammaṃ;

    अब्यायिको होति सतं समागमो,

    Abyāyiko hoti sataṃ samāgamo,

    यावम्पि तिट्ठेय्य तथेव होति॥

    Yāvampi tiṭṭheyya tatheva hoti.

    ‘‘खिप्पञ्हि वेति 3 असतं समागमो।

    ‘‘Khippañhi veti 4 asataṃ samāgamo;

    तस्मा सतं धम्मो असब्भि आरका’’ति 5

    Tasmā sataṃ dhammo asabbhi ārakā’’ti 6.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

    ४८६. न वत्तब्बं – ‘‘परिभोगमयं पुञ्‍ञं वड्ढती’’ति? आमन्ता। ननु वुत्तं भगवता –

    486. Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘आरामरोपा वनरोपा, ये जना सेतुकारका।

    ‘‘Ārāmaropā vanaropā, ye janā setukārakā;

    पपञ्‍च उदपानञ्‍च, ये ददन्ति उपस्सयं॥

    Papañca udapānañca, ye dadanti upassayaṃ.

    ‘‘तेसं दिवा च रत्तो च, सदा पुञ्‍ञं पवड्ढति।

    ‘‘Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

    धम्मट्ठा सीलसम्पन्‍ना, ते जना सग्गगामिनो’’ति 7

    Dhammaṭṭhā sīlasampannā, te janā saggagāmino’’ti 8.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि परिभोगमयं पुञ्‍ञं वड्ढतीति।

    Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

    न वत्तब्बं – ‘‘परिभोगमयं पुञ्‍ञं वड्ढती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारोमे, भिक्खवे, पुञ्‍ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति! कतमे चत्तारो? यस्स, भिक्खवे, भिक्खु चीवरं परिभुञ्‍जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्‍ज विहरति, अप्पमाणो तस्स पुञ्‍ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति। यस्स, भिक्खवे, भिक्खु पिण्डपातं परिभुञ्‍जमानो…पे॰… सेनासनं परिभुञ्‍जमानो…पे॰… गिलानपच्‍चयभेसज्‍जपरिक्खारं परिभुञ्‍जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्‍ज विहरति, अप्पमाणो तस्स पुञ्‍ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति। इमे खो, भिक्खवे, चत्तारो पुञ्‍ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ती’’ति 9। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि परिभोगमयं पुञ्‍ञं वड्ढतीति।

    Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti! Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno…pe… senāsanaṃ paribhuñjamāno…pe… gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti 10. Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

    ४८७. परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। दायको दानं देति, पटिग्गाहको पटिग्गहेत्वा न परिभुञ्‍जति छड्डेति विस्सज्‍जेति, होति पुञ्‍ञन्ति? आमन्ता। हञ्‍चि दायको दानं देति, पटिग्गाहको पटिग्गहेत्वा न परिभुञ्‍जति छड्डेति विस्सज्‍जेति, होति पुञ्‍ञं; नो च वत रे वत्तब्बे – ‘‘परिभोगमयं पुञ्‍ञं वड्ढती’’ति।

    487. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññanti? Āmantā. Hañci dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

    परिभोगमयं पुञ्‍ञं वड्ढतीति? आमन्ता। दायको दानं देति, पटिग्गाहके पटिग्गहिते राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति, होति पुञ्‍ञन्ति? आमन्ता । हञ्‍चि दायको दानं देति, पटिग्गाहके पटिग्गहिते राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति, होति पुञ्‍ञं; नो च वत रे वत्तब्बे – ‘‘परिभोगमयं पुञ्‍ञं वड्ढती’’ति।

    Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññanti? Āmantā . Hañci dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

    परिभोगमयपुञ्‍ञकथा निट्ठिता।

    Paribhogamayapuññakathā niṭṭhitā.







    Footnotes:
    1. अनावट्टन्तस्स (सी॰ पी॰ क॰), अनावज्झन्तस्स (स्या॰)
    2. anāvaṭṭantassa (sī. pī. ka.), anāvajjhantassa (syā.)
    3. खिप्पंहवेति (बहूसु)
    4. khippaṃhaveti (bahūsu)
    5. अ॰ नि॰ ४.४७
    6. a. ni. 4.47
    7. सं॰ नि॰ १.४७
    8. saṃ. ni. 1.47
    9. अ॰ नि॰ ४.५१
    10. a. ni. 4.51



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. परिभोगमयपुञ्‍ञकथावण्णना • 5. Paribhogamayapuññakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. परिभोगमयपुञ्‍ञकथावण्णना • 5. Paribhogamayapuññakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. परिभोगमयपुञ्‍ञकथावण्णना • 5. Paribhogamayapuññakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact