Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. सङ्घभेदकक्खन्धकं

    7. Saṅghabhedakakkhandhakaṃ

    छसक्यपब्बज्‍जाकथावण्णना

    Chasakyapabbajjākathāvaṇṇanā

    ३३०. सङ्घभेदकक्खन्धके अनुपियायन्तिआदीसु ‘‘अनुपिया नामा’’ति वत्तब्बे आकारस्स रस्सत्तं अनुनासिकस्स च आगमं कत्वा ‘‘अनुपियं नामा’’ति वुत्तं। मल्‍लानन्ति मल्‍लराजूनं। न हेट्ठा पासादा ओरोहतीति उपरिपासादतो हेट्ठिमतलं न ओरोहति, ‘‘हेट्ठापासाद’’न्तिपि पठन्ति। अनुरुद्धो वा पब्बाजेय्याति योजेतब्बं। घरावासत्थन्ति घरावासस्स अनुच्छविकं कम्मं। उदकं अभिनेतब्बन्ति उदकं आहरितब्बं। निन्‍नेतब्बन्ति आभतमुदकं पुन नीहरितब्बं। निद्धापेतब्बन्ति अन्तरन्तरा उट्ठिततिणानि उद्धरित्वा अपनेतब्बं। लवापेतब्बन्ति परिपक्‍ककाले लवापेतब्बं। उब्बाहापेतब्बन्ति खलमण्डलं हरापेतब्बं। उजुं कारापेतब्बन्ति पुञ्‍जं कारापेतब्बं। पलालानि उद्धरापेतब्बानीति पलालानि अपनेतब्बानि। भुसिका उद्धरापेतब्बाति गुन्‍नं खुरग्गेहि सञ्छिन्‍ना भुससङ्खाता नाळदण्डा अपनेतब्बा। ओपुनापेतब्बन्ति वातमुखे ओपुनापेत्वा पलालं अपनेतब्बं। अतिहरापेतब्बन्ति अन्तोकोट्ठागारं उपनेतब्बं। न कम्माति न कम्मानि। घरावासत्थेनाति उपयोगत्थे करणवचनं। उपजानाहीति च उपसग्गमत्तो उप-सद्दो। तेनाह ‘‘घरावासत्थं जानाही’’ति। जानाहीति चेत्थ पटिपज्‍जाति अत्थो वेदितब्बो। अकामकाति अनिच्छमाना।

    330. Saṅghabhedakakkhandhake anupiyāyantiādīsu ‘‘anupiyā nāmā’’ti vattabbe ākārassa rassattaṃ anunāsikassa ca āgamaṃ katvā ‘‘anupiyaṃ nāmā’’ti vuttaṃ. Mallānanti mallarājūnaṃ. Na heṭṭhā pāsādā orohatīti uparipāsādato heṭṭhimatalaṃ na orohati, ‘‘heṭṭhāpāsāda’’ntipi paṭhanti. Anuruddho vā pabbājeyyāti yojetabbaṃ. Gharāvāsatthanti gharāvāsassa anucchavikaṃ kammaṃ. Udakaṃ abhinetabbanti udakaṃ āharitabbaṃ. Ninnetabbanti ābhatamudakaṃ puna nīharitabbaṃ. Niddhāpetabbanti antarantarā uṭṭhitatiṇāni uddharitvā apanetabbaṃ. Lavāpetabbanti paripakkakāle lavāpetabbaṃ. Ubbāhāpetabbanti khalamaṇḍalaṃ harāpetabbaṃ. Ujuṃ kārāpetabbanti puñjaṃ kārāpetabbaṃ. Palālāni uddharāpetabbānīti palālāni apanetabbāni. Bhusikā uddharāpetabbāti gunnaṃ khuraggehi sañchinnā bhusasaṅkhātā nāḷadaṇḍā apanetabbā. Opunāpetabbanti vātamukhe opunāpetvā palālaṃ apanetabbaṃ. Atiharāpetabbanti antokoṭṭhāgāraṃ upanetabbaṃ. Na kammāti na kammāni. Gharāvāsatthenāti upayogatthe karaṇavacanaṃ. Upajānāhīti ca upasaggamatto upa-saddo. Tenāha ‘‘gharāvāsatthaṃ jānāhī’’ti. Jānāhīti cettha paṭipajjāti attho veditabbo. Akāmakāti anicchamānā.

    ३३१-३३२. यं न निवत्तोति यस्मा न निवत्तो। सुञ्‍ञागारगतोति (उदा॰ अट्ठ॰ २०) ‘‘ठपेत्वा गामञ्‍च गामूपचारञ्‍च अवसेसं अरञ्‍ञ’’न्ति (पारा॰९२) वुत्तं अरञ्‍ञं रुक्खमूलञ्‍च ठपेत्वा अञ्‍ञं पब्बतकन्दरादि पब्बजितसारुप्पं निवासट्ठानं जनसम्बाधाभावतो इध ‘‘सुञ्‍ञागार’’न्ति अधिप्पेतं। अथ वा झानकण्टकानं सद्दानं अभावतो विवित्तं यं किञ्‍चि अगारम्पि ‘‘सुञ्‍ञागार’’न्ति वेदितब्बं। तं सुञ्‍ञागारं उपगतो। अभिक्खणन्ति बहुलं। उदानं उदानेसीति सो हि आयस्मा अरञ्‍ञे दिवाविहारं उपगतोपि रत्तिवासूपगतोपि येभुय्येन फलसमापत्तिसुखेन निरोधसमापत्तिसुखेन च वीतिनामेसि, तस्मा तं सुखं सन्धाय पुब्बे अत्तना अनुभूतं सभयं सपरिळाहं रज्‍जसुखं जिगुच्छित्वा ‘‘अहो सुखं अहो सुख’’न्ति सोमनस्ससहितञाणसमुट्ठानं पीतिसमुग्गारं समुग्गिरति। ते भिक्खू भगवन्तं एतदवोचुन्ति ते सम्बहुला भिक्खू उल्‍लुम्पनसभावसण्ठिता तस्स अनुग्गण्हनाधिप्पायेन भगवन्तं एतदवोचुं, न उज्झानवसेन। निस्संसयन्ति असन्देहेन, एकन्तेनाति अत्थो। ते किर भिक्खू पुथुज्‍जना तस्स आयस्मतो विवेकसुखं सन्धाय उदानं अजानन्ता एवमाहंसु। समनुस्सरन्तोति उक्‍कण्ठनवसेन अनुस्सरन्तो।

    331-332.Yaṃ na nivattoti yasmā na nivatto. Suññāgāragatoti (udā. aṭṭha. 20) ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā.92) vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ nivāsaṭṭhānaṃ janasambādhābhāvato idha ‘‘suññāgāra’’nti adhippetaṃ. Atha vā jhānakaṇṭakānaṃ saddānaṃ abhāvato vivittaṃ yaṃ kiñci agārampi ‘‘suññāgāra’’nti veditabbaṃ. Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena nirodhasamāpattisukhena ca vītināmesi, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā ‘‘aho sukhaṃ aho sukha’’nti somanassasahitañāṇasamuṭṭhānaṃ pītisamuggāraṃ samuggirati. Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullumpanasabhāvasaṇṭhitā tassa anuggaṇhanādhippāyena bhagavantaṃ etadavocuṃ, na ujjhānavasena. Nissaṃsayanti asandehena, ekantenāti attho. Te kira bhikkhū puthujjanā tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evamāhaṃsu. Samanussarantoti ukkaṇṭhanavasena anussaranto.

    अञ्‍ञतरन्ति नामगोत्तेन अपाकटं एकं भिक्खुं। आमन्तेसीति आणापेसि ते भिक्खू सञ्‍ञापेतुकामो। एवन्ति वचनसम्पटिग्गहे, साधूति अत्थो। एवं भन्तेति एत्थ पन एवं-सद्दो पटिञ्‍ञायं। ‘‘अभिक्खणं ‘अहो सुखं अहो सुख’न्ति इमं उदानं उदानेसी’’ति यथा ते भिक्खू वदन्ति, तं एवं तथेवाति अत्तनो उदानं पटिजानाति। ‘‘किं पन त्वं भद्दिया’’ति कस्मा भगवा पुच्छति, किं तस्स चित्तं न जानातीति? नो न जानाति, तेनेव पन तमत्थं वदापेत्वा ते भिक्खू सञ्‍ञापेतुं पुच्छति। वुत्तञ्हेतं ‘‘जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती’’तिआदि (पारा॰ १६, १९४)। अत्थवसन्ति कारणं।

    Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Evaṃ bhanteti ettha pana evaṃ-saddo paṭiññāyaṃ. ‘‘Abhikkhaṇaṃ ‘aho sukhaṃ aho sukha’nti imaṃ udānaṃ udānesī’’ti yathā te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. ‘‘Kiṃ pana tvaṃ bhaddiyā’’ti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti? No na jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati. Vuttañhetaṃ ‘‘jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī’’tiādi (pārā. 16, 194). Atthavasanti kāraṇaṃ.

    अन्तोपि अन्तेपुरेति इत्थागारस्स सञ्‍चरणट्ठानभूते राजगेहस्स अब्भन्तरे, यत्थ राजा नहानभोजनसयनादिं कप्पेति। रक्खा सुसंविहिताति आरक्खादिकतपुरिसेहि गुत्ति सुट्ठु समन्ततो विहिता। बहिपि अन्तेपुरेति अट्टकरणट्ठानादिके अन्तेपुरतो बहिभूते राजगेहे। एवं रक्खितो गोपितो सन्तोति एवं राजगेहराजधानीरज्‍जदेसेसु अन्तो बहि च अनेकेसु ठानेसु अनेकसतेहि सुसंविहितरक्खावरणगुत्तिया ममेव निब्भयत्थं फासुविहारत्थं रक्खितो गोपितो समानो। भीतोतिआदीनि पदानि अञ्‍ञमञ्‍ञवेवचनानि। अथ वा भीतोति परराजूहि भायमानो। उब्बिग्गोति सकरज्‍जेपि पकतिक्खोभतो उप्पज्‍जनकभयुब्बेगेन उब्बिग्गो चलितो। उस्सङ्कीति ‘‘रञ्‍ञा नाम सब्बकालं अविस्सत्थेन भवितब्ब’’न्ति वचनतो सब्बत्थ अविस्सासनवसेन तेसं तेसं किच्‍चकरणीयानं अच्‍चयतो उप्पज्‍जनकपरिसङ्काय च उद्धमुद्धं सङ्कमानो। उत्रासीति ‘‘सन्तिकावचरेहिपि अजानन्तस्सेव मे कदाचि अनत्थो भवेय्या’’ति उप्पन्‍नेन सरीरकम्पम्पि उप्पादनसमत्थेन तासेन उत्रासि। ‘‘उत्रस्तो’’तिपि पठन्ति। विहरामीति एवंभूतो हुत्वा विहरामि।

    Antopi antepureti itthāgārassa sañcaraṇaṭṭhānabhūte rājagehassa abbhantare, yattha rājā nahānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādikatapurisehi gutti suṭṭhu samantato vihitā. Bahipi antepureti aṭṭakaraṇaṭṭhānādike antepurato bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānīrajjadesesu anto bahi ca anekesu ṭhānesu anekasatehi susaṃvihitarakkhāvaraṇaguttiyā mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni aññamaññavevacanāni. Atha vā bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi pakatikkhobhato uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti ‘‘raññā nāma sabbakālaṃ avissatthena bhavitabba’’nti vacanato sabbattha avissāsanavasena tesaṃ tesaṃ kiccakaraṇīyānaṃ accayato uppajjanakaparisaṅkāya ca uddhamuddhaṃ saṅkamāno. Utrāsīti ‘‘santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā’’ti uppannena sarīrakampampi uppādanasamatthena tāsena utrāsi. ‘‘Utrasto’’tipi paṭhanti. Viharāmīti evaṃbhūto hutvā viharāmi.

    एतरहीति इदानि पब्बजितकालतो पट्ठाय। एकोति असहायो। तेन विवेकट्ठकायतं दस्सेति। अभीतोतिआदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो। भयादिनिमित्तस्स परिग्गहस्स तंनिमित्तस्स च किलेसगहनस्स अभावेनेवस्स अभीतादिताति एतेन चित्तविवेकं दस्सेति। अप्पोस्सुक्‍कोति सरीरगुत्तियं निरुस्सुक्‍को। पन्‍नलोमोति लोमहंसुप्पादकस्स छम्भितत्तस्स अभावेन अनुग्गतलोमो। पदद्वयेनपि सेरिविहारं दस्सेति। परदत्तवुत्तोति परेहि दिन्‍नेन चीवरादिना वत्तमानो। एतेन सब्बसो सङ्गाभावदीपनमुखेन अनवसेसभयहेतुविरहं दस्सेति। मिगभूतेन चेतसाति विस्सत्थविहारिताय मिगस्स विय जातेन चित्तेन। मिगो हि अमनुस्सपथे अरञ्‍ञे वसमानो विस्सत्थो तिट्ठति निसीदति निपज्‍जति येनकामञ्‍च पक्‍कमति अप्पटिहतचारो, एवं अहम्पि विहरामीति दस्सेति। वुत्तञ्हेतं पच्‍चेकसम्बुद्धेन –

    Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo. Tena vivekaṭṭhakāyataṃ dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa pariggahassa taṃnimittassa ca kilesagahanassa abhāvenevassa abhītāditāti etena cittavivekaṃ dasseti. Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenapi serivihāraṃ dasseti. Paradattavuttoti parehi dinnena cīvarādinā vattamāno. Etena sabbaso saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe vasamāno vissattho tiṭṭhati nisīdati nipajjati yenakāmañca pakkamati appaṭihatacāro, evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekasambuddhena –

    ‘‘मिगो अरञ्‍ञम्हि यथा अबद्धो।

    ‘‘Migo araññamhi yathā abaddho;

    येनिच्छकं गच्छति गोचराय।

    Yenicchakaṃ gacchati gocarāya;

    विञ्‍ञू नरो सेरित पेक्खमानो।

    Viññū naro serita pekkhamāno;

    एको चरे खग्गविसाणकप्पो’’ति॥ (सु॰ नि॰ ३९; अप॰ थेर १.१.९५)।

    Eko care khaggavisāṇakappo’’ti. (su. ni. 39; apa. thera 1.1.95);

    इमं खो अहं, भन्ते, अत्थवसन्ति भगवा यदिदं मम एतरहि परमं विवेकसुखं फलसमापत्तिसुखं, इदमेव कारणं सम्पस्समानो ‘‘अहो सुखं, अहो सुख’’न्ति उदानेमि। एतमत्थन्ति एतं भद्दियत्थेरस्स पुथुज्‍जनविसयातीतं विवेकसुखसङ्खातं अत्थं सब्बाकारतो विदित्वा। इमं उदानन्ति इमं सहेतुकभयसोकविगमानुभावदीपकं उदानं उदानेसि।

    Imaṃ kho ahaṃ, bhante, atthavasanti bhagavā yadidaṃ mama etarahi paramaṃ vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno ‘‘aho sukhaṃ, aho sukha’’nti udānemi. Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ udānesi.

    यस्सन्तरतो न सन्ति कोपाति यस्स अरियपुग्गलस्स अन्तरतो अब्भन्तरे अत्तनो चित्ते चित्तकालुस्सियकरणतो चित्तप्पकोपा रागादयो आघातवत्थुआदिकारणभेदतो अनेकभेदा दोसकोपा एव वा न सन्ति, मग्गेन पहीनत्ता न विज्‍जन्ति। अयञ्हि अन्तर-सद्दो किञ्‍चापि ‘‘मञ्‍च त्वञ्‍च किमन्तर’’न्तिआदीसु (सं॰ नि॰ १.२२८) कारणे दिस्सति, ‘‘अन्तरट्ठके हिमपातसमये’’तिआदीसु (महाव॰ ३४६) वेमज्झे, ‘‘अन्तरा च जेतवनं अन्तरा च सावत्थि’’न्तिआदीसु (उदा॰ १३, ४४) विवरे, ‘‘भयमन्तरतो जात’’न्तिआदीसु (इतिवु॰ ८८; महानि॰ ५) चित्ते, इधापि चित्ते एव दट्ठब्बो। तेनेवाह ‘‘यस्स चित्ते कोपा न सन्ती’’ति।

    Yassantarato na santi kopāti yassa ariyapuggalassa antarato abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva vā na santi, maggena pahīnattā na vijjanti. Ayañhi antara-saddo kiñcāpi ‘‘mañca tvañca kimantara’’ntiādīsu (saṃ. ni. 1.228) kāraṇe dissati, ‘‘antaraṭṭhake himapātasamaye’’tiādīsu (mahāva. 346) vemajjhe, ‘‘antarā ca jetavanaṃ antarā ca sāvatthi’’ntiādīsu (udā. 13, 44) vivare, ‘‘bhayamantarato jāta’’ntiādīsu (itivu. 88; mahāni. 5) citte, idhāpi citte eva daṭṭhabbo. Tenevāha ‘‘yassa citte kopā na santī’’ti.

    अभव-सद्दस्स विभव-सद्देन अत्थुद्धारे कारणमाह ‘‘विभवोति च अभवोति च अत्थतो एक’’न्ति। इति-सद्दो पकारवचनोति आह ‘‘इति अनेकप्पकारा भवाभवता’’ति। वीतिवत्तोति अतिक्‍कन्तो । एत्थ च ‘‘यस्सा’’ति इदं यो वीतिवत्तोति विभत्तिविपरिणामवसेन योजेतब्बं। तं विगतभयन्ति तं एवरूपं यथावुत्तगुणसमन्‍नागतं खीणासवं चित्तकोपाभावतो इतिभवाभवसमतिक्‍कमनतो च भयहेतुविगमेन विगतभयं। विवेकसुखेन अग्गफलसुखेन च सुखिं, विगतभयत्ता एव असोकं। देवा नानुभवन्ति दस्सनायाति अधिगतमग्गे ठपेत्वा सब्बेपि उपपत्तिदेवा वायमन्तापि चित्तचारदस्सनवसेन दस्सनाय दट्ठुं नानुभवन्ति न अभिसम्भुणन्ति न सक्‍कोन्ति, पगेव मनुस्सा। सेक्खापि हि पुथुज्‍जना विय अरहतो चित्तप्पवत्तिं न जानन्ति। तस्स दस्सनं देवानम्पि दुल्‍लभन्ति एत्थापि चित्तचारदस्सनवसेन तस्स दस्सनं देवानम्पि दुल्‍लभं अलब्भनीयं, देवेहिपि तं दस्सनं न सक्‍का पापुणितुन्ति एवमत्थो गहेतब्बो। अभावत्थो हेत्थ दु-सद्दो ‘‘दुप्पञ्‍ञो’’तिआदीसु विय।

    Abhava-saddassa vibhava-saddena atthuddhāre kāraṇamāha ‘‘vibhavoti ca abhavoti ca atthato eka’’nti. Iti-saddo pakāravacanoti āha ‘‘iti anekappakārā bhavābhavatā’’ti. Vītivattoti atikkanto . Ettha ca ‘‘yassā’’ti idaṃ yo vītivattoti vibhattivipariṇāmavasena yojetabbaṃ. Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato itibhavābhavasamatikkamanato ca bhayahetuvigamena vigatabhayaṃ. Vivekasukhena aggaphalasukhena ca sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge ṭhapetvā sabbepi upapattidevā vāyamantāpi cittacāradassanavasena dassanāya daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi hi puthujjanā viya arahato cittappavattiṃ na jānanti. Tassa dassanaṃ devānampi dullabhanti etthāpi cittacāradassanavasena tassa dassanaṃ devānampi dullabhaṃ alabbhanīyaṃ, devehipi taṃ dassanaṃ na sakkā pāpuṇitunti evamattho gahetabbo. Abhāvattho hettha du-saddo ‘‘duppañño’’tiādīsu viya.

    ३३३. भत्ताभिहारोति अभिहरितब्बभत्तं। तस्स पन पमाणं दस्सेतुं ‘‘पञ्‍च च थालिपाकसतानी’’ति वुत्तं। तत्थ एको थालिपाको दसन्‍नं पुरिसानं भत्तं गण्हाति। लाभसक्‍कारसिलोकेनाति एत्थ लाभो नाम चतुपच्‍चयलाभो। सक्‍कारोति तेसंयेव सुकतानं सुसङ्खतानं लाभो। सिलोकोति वण्णघोसो। मनोमयं कायन्ति झानमनेन निब्बत्तं ब्रह्मकायं। उपपन्‍नोति उपगतो। अत्तभावप्पटिलाभोति सरीरपटिलाभो। द्वे वा तीणि वा मागधकानि गामखेत्तानीति एत्थ मागधकं गामखेत्तं अत्थि खुद्दकं, अत्थि मज्झिमं, अत्थि महन्तं। खुद्दकं गामखेत्तं इतो चत्तालीस उसभानि, एत्तो चत्तालीस उसभानीति गावुतं होति। मज्झिमं इतो गावुतं, एत्तो गावुतन्ति अड्ढयोजनं होति। महन्तं इतो दियड्ढगावुतं, एत्तो दियड्ढगावुतन्ति तिगावुतं होति। तेसु खुद्दकेन गामखेत्तेन तीणि, खुद्दकेन च मज्झिमेन च द्वे गामखेत्तानि तस्स अत्तभावो। तिगावुतञ्हिस्स सरीरं। परिहरिस्सामीति पटिजग्गिस्सामि गोपयिस्सामि। रक्खस्सेतन्ति रक्खस्सु एतं।

    333.Bhattābhihāroti abhiharitabbabhattaṃ. Tassa pana pamāṇaṃ dassetuṃ ‘‘pañca ca thālipākasatānī’’ti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti. Lābhasakkārasilokenāti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Manomayaṃ kāyanti jhānamanena nibbattaṃ brahmakāyaṃ. Upapannoti upagato. Attabhāvappaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakhettānīti ettha māgadhakaṃ gāmakhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakhettaṃ ito cattālīsa usabhāni, etto cattālīsa usabhānīti gāvutaṃ hoti. Majjhimaṃ ito gāvutaṃ, etto gāvutanti aḍḍhayojanaṃ hoti. Mahantaṃ ito diyaḍḍhagāvutaṃ, etto diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakhettena tīṇi, khuddakena ca majjhimena ca dve gāmakhettāni tassa attabhāvo. Tigāvutañhissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi. Rakkhassetanti rakkhassu etaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi
    छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā
    देवदत्तवत्थु • Devadattavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छसक्यपब्बज्‍जाकथादिवण्णना • Chasakyapabbajjākathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact