Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (४९) ७. चित्तारम्मणकथा

    (49) 7. Cittārammaṇakathā

    ४३६. चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? आमन्ता। ननु अत्थि कोचि ‘‘सरागं चित्तं सरागं चित्त’’न्ति पजानातीति? आमन्ता। हञ्‍चि अत्थि कोचि ‘‘सरागं चित्तं सरागं चित्त’’न्ति पजानाति, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    436. Cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇanti? Āmantā. Nanu atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

    ननु अत्थि कोचि वीतरागं चित्तं…पे॰… सदोसं चित्तं… वीतदोसं चित्तं… समोहं चित्तं… वीतमोहं चित्तं… संखित्तं चित्तं… विक्खित्तं चित्तं… महग्गतं चित्तं… अमहग्गतं चित्तं… सउत्तरं चित्तं… अनुत्तरं चित्तं… समाहितं चित्तं… असमाहितं चित्तं… विमुत्तं चित्तं…पे॰… अविमुत्तं चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानातीति? आमन्ता। हञ्‍चि अत्थि कोचि ‘‘अविमुत्तं चित्तं अविमुत्तं चित्त’’न्ति पजानाति, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    Nanu atthi koci vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ…pe… avimuttaṃ cittaṃ ‘‘avimuttaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘avimuttaṃ cittaṃ avimuttaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

    ४३७. फस्सारम्मणे ञाणं वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता । हञ्‍चि फस्सारम्मणे ञाणं वत्तब्बं चेतोपरियाये ञाणं, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति। वेदनारम्मणे ञाणं…पे॰… सञ्‍ञारम्मणे ञाणं… चेतनारम्मणे ञाणं… चित्तारम्मणे ञाणं… सद्धारम्मणे ञाणं… वीरियारम्मणे ञाणं… सतारम्मणे ञाणं… समाधारम्मणे ञाणं… पञ्‍ञारम्मणे ञाणं… रागारम्मणे ञाणं … दोसारम्मणे ञाणं… मोहारम्मणे ञाणं…पे॰… अनोत्तप्पारम्मणे ञाणं वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता। हञ्‍चि अनोत्तप्पारम्मणे ञाणं वत्तब्बं चेतोपरियाये ञाणं, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    437. Phassārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā . Hañci phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti. Vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ… cetanārammaṇe ñāṇaṃ… cittārammaṇe ñāṇaṃ… saddhārammaṇe ñāṇaṃ… vīriyārammaṇe ñāṇaṃ… satārammaṇe ñāṇaṃ… samādhārammaṇe ñāṇaṃ… paññārammaṇe ñāṇaṃ… rāgārammaṇe ñāṇaṃ … dosārammaṇe ñāṇaṃ… mohārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Hañci anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

    फस्सारम्मणे ञाणं न वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता। फस्सपरियाये ञाणन्ति? न हेवं वत्तब्बे…पे॰… वेदनारम्मणे ञाणं…पे॰… सञ्‍ञारम्मणे ञाणं…पे॰… अनोत्तप्पारम्मणे ञाणं न वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता। अनोत्तप्पपरियाये ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Phassārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Phassapariyāye ñāṇanti? Na hevaṃ vattabbe…pe… vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Anottappapariyāye ñāṇanti? Na hevaṃ vattabbe…pe….

    ४३८. न वत्तब्बं – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति? आमन्ता। ननु चेतोपरियाये ञाणन्ति? आमन्ता। हञ्‍चि चेतोपरियाये ञाणं, तेन वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    438. Na vattabbaṃ – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu cetopariyāye ñāṇanti? Āmantā. Hañci cetopariyāye ñāṇaṃ, tena vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

    चित्तारम्मणकथा निट्ठिता।

    Cittārammaṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. चित्तारम्मणकथावण्णना • 7. Cittārammaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. चित्तारम्मणकथावण्णना • 7. Cittārammaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. चित्तारम्मणकथावण्णना • 7. Cittārammaṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact