Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (१६) ७. चित्तट्ठितिकथा

    (16) 7. Cittaṭṭhitikathā

    ३३५. एकं चित्तं दिवसं तिट्ठतीति? आमन्ता। उपड्ढदिवसो उप्पादक्खणो, उपड्ढदिवसो वयक्खणोति? न हेवं वत्तब्बे।

    335. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Upaḍḍhadivaso uppādakkhaṇo, upaḍḍhadivaso vayakkhaṇoti? Na hevaṃ vattabbe.

    एकं चित्तं द्वे दिवसे तिट्ठतीति? आमन्ता। दिवसो उप्पादक्खणो, दिवसो वयक्खणोति? न हेवं वत्तब्बे।

    Ekaṃ cittaṃ dve divase tiṭṭhatīti? Āmantā. Divaso uppādakkhaṇo, divaso vayakkhaṇoti? Na hevaṃ vattabbe.

    एकं चित्तं चत्तारो दिवसे तिट्ठति… अट्ठ दिवसे तिट्ठति… दस दिवसे तिट्ठति… वीसति दिवसे तिट्ठति… मासं तिट्ठति… द्वे मासे तिट्ठति… चत्तारो मासे तिट्ठति… अट्ठ मासे तिट्ठति… दस मासे तिट्ठति… संवच्छरं तिट्ठति… द्वे वस्सानि तिट्ठति… चत्तारि वस्सानि तिट्ठति… अट्ठ वस्सानि तिट्ठति… दस वस्सानि तिट्ठति… वीसति वस्सानि तिट्ठति… तिंस वस्सानि तिट्ठति… चत्तारीस वस्सानि तिट्ठति… पञ्‍ञास वस्सानि तिट्ठति… वस्ससतं तिट्ठति… द्वे वस्ससतानि तिट्ठति… चत्तारि वस्ससतानि तिट्ठति… पञ्‍च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्‍च कप्पसतानि तिट्ठति… कप्पसहस्सानि तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… सोळस कप्पसहस्सानि तिट्ठति… वीसति कप्पसहस्सानि तिट्ठति… चत्तारीस कप्पसहस्सानि तिट्ठति… सट्ठि कप्पसहस्सानि तिट्ठति… चतुरासीति कप्पसहस्सानि तिट्ठतीति? आमन्ता। द्वेचत्तारीस कप्पसहस्सानि उप्पादक्खणो, द्वेचत्तारीस कप्पसहस्सानि वयक्खणोति? न हेवं वत्तब्बे।

    Ekaṃ cittaṃ cattāro divase tiṭṭhati… aṭṭha divase tiṭṭhati… dasa divase tiṭṭhati… vīsati divase tiṭṭhati… māsaṃ tiṭṭhati… dve māse tiṭṭhati… cattāro māse tiṭṭhati… aṭṭha māse tiṭṭhati… dasa māse tiṭṭhati… saṃvaccharaṃ tiṭṭhati… dve vassāni tiṭṭhati… cattāri vassāni tiṭṭhati… aṭṭha vassāni tiṭṭhati… dasa vassāni tiṭṭhati… vīsati vassāni tiṭṭhati… tiṃsa vassāni tiṭṭhati… cattārīsa vassāni tiṭṭhati… paññāsa vassāni tiṭṭhati… vassasataṃ tiṭṭhati… dve vassasatāni tiṭṭhati… cattāri vassasatāni tiṭṭhati… pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassāni tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… soḷasa kappasahassāni tiṭṭhati… vīsati kappasahassāni tiṭṭhati… cattārīsa kappasahassāni tiṭṭhati… saṭṭhi kappasahassāni tiṭṭhati… caturāsīti kappasahassāni tiṭṭhatīti? Āmantā. Dvecattārīsa kappasahassāni uppādakkhaṇo, dvecattārīsa kappasahassāni vayakkhaṇoti? Na hevaṃ vattabbe.

    एकं चित्तं दिवसं तिट्ठतीति? आमन्ता। अत्थञ्‍ञे धम्मा एकाहं बहुम्पि उप्पज्‍जित्वा निरुज्झन्तीति? आमन्ता। ते धम्मा चित्तेन लहुपरिवत्ताति? न हेवं वत्तब्बे।

    Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Atthaññe dhammā ekāhaṃ bahumpi uppajjitvā nirujjhantīti? Āmantā. Te dhammā cittena lahuparivattāti? Na hevaṃ vattabbe.

    ते धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता। ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, अञ्‍ञं एकधम्मम्पि समनुपस्सामि एवं लहुपरिवत्तं यथयिदं चित्तं। यावञ्‍चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति 1। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति।

    Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ lahuparivattaṃ yathayidaṃ cittaṃ. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṃ citta’’nti 2. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

    ते धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता। ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, मक्‍कटो अरञ्‍ञे पवने चरमानो साखं गण्हति, तं मुञ्‍चित्वा अञ्‍ञं गण्हति, तं मुञ्‍चित्वा अञ्‍ञं गण्हति; एवमेव खो, भिक्खवे, यमिदं 3 वुच्‍चति चित्तं इतिपि मनो इतिपि विञ्‍ञाणं इतिपि तं रत्तिया च दिवसस्स च अञ्‍ञदेव उप्पज्‍जति अञ्‍ञं निरुज्झती’’ति 4। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति।

    Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati; evameva kho, bhikkhave, yamidaṃ 5 vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhatī’’ti 6. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

    ३३६. एकं चित्तं दिवसं तिट्ठतीति? आमन्ता। चक्खुविञ्‍ञाणं दिवसं तिट्ठतीति? न हेवं वत्तब्बे। सोतविञ्‍ञाणं…पे॰… घानविञ्‍ञाणं… जिव्हाविञ्‍ञाणं… कायविञ्‍ञाणं… अकुसलं चित्तं… रागसहगतं… दोससहगतं… मोहसहगतं… मानसहगतं… दिट्ठिसहगतं… विचिकिच्छासहगतं… थिनसहगतं… उद्धच्‍चसहगतं… अहिरिकसहगतं… अनोत्तप्पसहगतं चित्तं दिवसं तिट्ठतीति? न हेवं वत्तब्बे…पे॰…।

    336. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Cakkhuviññāṇaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe. Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… akusalaṃ cittaṃ… rāgasahagataṃ… dosasahagataṃ… mohasahagataṃ… mānasahagataṃ… diṭṭhisahagataṃ… vicikicchāsahagataṃ… thinasahagataṃ… uddhaccasahagataṃ… ahirikasahagataṃ… anottappasahagataṃ cittaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe…pe….

    एकं चित्तं दिवसं तिट्ठतीति? आमन्ता। येनेव चित्तेन चक्खुना रूपं पस्सति, तेनेव चित्तेन सोतेन सद्दं सुणाति…पे॰… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति…पे॰… येनेव चित्तेन मनसा धम्मं विजानाति, तेनेव चित्तेन चक्खुना रूपं पस्सति…पे॰… सोतेन सद्दं सुणाति… घानेन गन्धं घायति… जिव्हाय रसं सायति…पे॰… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena cakkhunā rūpaṃ passati, teneva cittena sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti…pe… yeneva cittena manasā dhammaṃ vijānāti, teneva cittena cakkhunā rūpaṃ passati…pe… sotena saddaṃ suṇāti… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

    एकं चित्तं दिवसं तिट्ठतीति? आमन्ता। येनेव चित्तेन अभिक्‍कमति, तेनेव चित्तेन पटिक्‍कमति; येनेव चित्तेन पटिक्‍कमति, तेनेव चित्तेन अभिक्‍कमति; येनेव चित्तेन आलोकेति, तेनेव चित्तेन विलोकेति; येनेव चित्तेन विलोकेति, तेनेव चित्तेन आलोकेति; येनेव चित्तेन समिञ्‍जेति, तेनेव चित्तेन पसारेति ; येनेव चित्तेन पसारेति, तेनेव चित्तेन समिञ्‍जेतीति? न हेवं वत्तब्बे…पे॰…।

    Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena abhikkamati, teneva cittena paṭikkamati; yeneva cittena paṭikkamati, teneva cittena abhikkamati; yeneva cittena āloketi, teneva cittena viloketi; yeneva cittena viloketi, teneva cittena āloketi; yeneva cittena samiñjeti, teneva cittena pasāreti ; yeneva cittena pasāreti, teneva cittena samiñjetīti? Na hevaṃ vattabbe…pe….

    ३३७. आकासानञ्‍चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता। मनुस्सानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे।

    337. Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

    आकासानञ्‍चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता। चातुमहाराजिकानं देवानं…पे॰… तावतिंसानं देवानं… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मपारिसज्‍जानं देवानं… ब्रह्मपुरोहितानं देवानं… महाब्रह्मानं देवानं… परित्ताभानं देवानं… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं … वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे।

    Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ…pe… tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmapārisajjānaṃ devānaṃ… brahmapurohitānaṃ devānaṃ… mahābrahmānaṃ devānaṃ… parittābhānaṃ devānaṃ… appamāṇābhānaṃ devānaṃ… ābhassarānaṃ devānaṃ… parittasubhānaṃ devānaṃ… appamāṇasubhānaṃ devānaṃ… subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ… avihānaṃ devānaṃ… atappānaṃ devānaṃ… sudassānaṃ devānaṃ… sudassīnaṃ devānaṃ… akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

    आकासानञ्‍चायतनूपगानं देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्‍चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता। मनुस्सानं वस्ससतं आयुप्पमाणं, मनुस्सानं एकं चित्तं वस्ससतं तिट्ठतीति? न हेवं वत्तब्बे।

    Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Manussānaṃ vassasataṃ āyuppamāṇaṃ, manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti? Na hevaṃ vattabbe.

    आकासानञ्‍चायतनूपगानं देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्‍चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता। चातुमहाराजिकानं देवानं पञ्‍च वस्ससतानि आयुप्पमाणं, चातुमहाराजिकानं देवानं एकं चित्तं पञ्‍च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पस्स ततियभागं तिट्ठति… उपड्ढकप्पं तिट्ठति… एकं कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्‍च कप्पसतानि तिट्ठति… कप्पसहस्सं तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… अकनिट्ठानं देवानं सोळस कप्पसहस्सानि आयुप्पमाणं, अकनिट्ठानं देवानं एकं चित्तं सोळस कप्पसहस्सानि तिट्ठतीति? न हेवं वत्तब्बे।

    Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ pañca vassasatāni āyuppamāṇaṃ, cātumahārājikānaṃ devānaṃ ekaṃ cittaṃ pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappassa tatiyabhāgaṃ tiṭṭhati… upaḍḍhakappaṃ tiṭṭhati… ekaṃ kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassaṃ tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… akaniṭṭhānaṃ devānaṃ soḷasa kappasahassāni āyuppamāṇaṃ, akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ soḷasa kappasahassāni tiṭṭhatīti? Na hevaṃ vattabbe.

    आकासानञ्‍चायतनूपगानं देवानं चित्तं मुहुत्तं मुहुत्तं उप्पज्‍जति मुहुत्तं मुहुत्तं निरुज्झतीति? आमन्ता। आकासानञ्‍चायतनूपगा देवा मुहुत्तं मुहुत्तं चवन्ति मुहुत्तं मुहुत्तं उप्पज्‍जन्तीति? न हेवं वत्तब्बे।

    Ākāsānañcāyatanūpagānaṃ devānaṃ cittaṃ muhuttaṃ muhuttaṃ uppajjati muhuttaṃ muhuttaṃ nirujjhatīti? Āmantā. Ākāsānañcāyatanūpagā devā muhuttaṃ muhuttaṃ cavanti muhuttaṃ muhuttaṃ uppajjantīti? Na hevaṃ vattabbe.

    आकासानञ्‍चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति ? आमन्ता। आकासानञ्‍चायतनूपगा देवा येनेव चित्तेन उप्पज्‍जन्ति, तेनेव चित्तेन चवन्तीति? न हेवं वत्तब्बे…पे॰…।

    Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti ? Āmantā. Ākāsānañcāyatanūpagā devā yeneva cittena uppajjanti, teneva cittena cavantīti? Na hevaṃ vattabbe…pe….

    चित्तट्ठितिकथा निट्ठिता।

    Cittaṭṭhitikathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ १.४८
    2. a. ni. 1.48
    3. यदिदं (बहूसु)
    4. सं॰ नि॰ २.६१
    5. yadidaṃ (bahūsu)
    6. saṃ. ni. 2.61



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. चित्तट्ठितिकथावण्णना • 7. Cittaṭṭhitikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. चित्तट्ठितिकथावण्णना • 7. Cittaṭṭhitikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. चित्तट्ठितिकथावण्णना • 7. Cittaṭṭhitikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact