Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ७. चित्तट्ठितिकथावण्णना

    7. Cittaṭṭhitikathāvaṇṇanā

    ३३५. इदानि चित्तट्ठितिकथा नाम होति। तत्थ येसं समापत्तिचित्तञ्‍चेव भवङ्गचित्तञ्‍च अनुप्पबन्धेन पवत्तमानं दिस्वा ‘‘एकमेव चित्तं चिरं तिट्ठती’’ति लद्धि सेय्यथापि एतरहि हेट्ठा वुत्तप्पभेदानं अन्धकानं, तंलद्धिविसोधनत्थं एकं, चित्तं दिवसं तिट्ठतीति पुच्छा सकवादिस्स, पटिञ्‍ञा परवादिस्स। उपड्ढदिवसो उप्पादक्खणोति एत्थ ठितिक्खणं अनामसित्वा ‘‘अनिच्‍चा वत सङ्खारा, उप्पादवयधम्मिनो’’ति (सं॰ नि॰ १.१८६; २.१४३) देसनानयेन उप्पादवयवसेनेव पुच्छा कता।

    335. Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā ‘‘ekameva cittaṃ ciraṃ tiṭṭhatī’’ti laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ ekaṃ, cittaṃ divasaṃ tiṭṭhatīti pucchā sakavādissa, paṭiññā paravādissa. Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā ‘‘aniccā vata saṅkhārā, uppādavayadhammino’’ti (saṃ. ni. 1.186; 2.143) desanānayena uppādavayavaseneva pucchā katā.

    ते धम्मा चित्तेन लहुपरिवत्ताति पुट्ठो चित्ततो लहुतरपरिवत्तिनो धम्मे अपस्सन्तो पटिक्खिपति। दुतियं पुट्ठो यस्स चित्तस्स दीघट्ठितिं इच्छति, तं सन्धाय पटिजानाति। यावतायुकं तिट्ठतीति पञ्हे ‘‘चुल्‍लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरू’’तिआदिवचनवसेन (महानि॰ १०) आरुप्पतो अञ्‍ञत्र पटिक्खिपति, आरुप्पे पटिजानाति। मुहुत्तं मुहुत्तं उप्पज्‍जतीति पञ्हे परवादिस्स ‘‘उप्पादवयधम्मिनो’’तिआदिसुत्तविरोधभयेन पटिजानाति। ठितिं पनस्स लद्धिवसेन इच्छति। सेसमेत्थ उत्तानत्थमेवाति।

    Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhe ‘‘cullāsītisahassāni, kappā tiṭṭhanti ye marū’’tiādivacanavasena (mahāni. 10) āruppato aññatra paṭikkhipati, āruppe paṭijānāti. Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa ‘‘uppādavayadhammino’’tiādisuttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha uttānatthamevāti.

    चित्तट्ठितिकथावण्णना।

    Cittaṭṭhitikathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१६) ७. चित्तट्ठितिकथा • (16) 7. Cittaṭṭhitikathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. चित्तट्ठितिकथावण्णना • 7. Cittaṭṭhitikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. चित्तट्ठितिकथावण्णना • 7. Cittaṭṭhitikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact