Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. चीवरपटिग्गहणसिक्खापदवण्णना

    5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

    ५०८. पञ्‍चमे अपञ्‍ञत्ते सिक्खापदेति गणम्हा ओहीयनसिक्खापदे अपञ्‍ञत्ते। विहारवारन्ति विहारपटिजग्गनवारं। कोट्ठाससम्पत्तीति सकला अङ्गपच्‍चङ्गसम्पत्ति। सब्बपरियन्तन्ति छट्ठस्स अञ्‍ञचीवरस्स अभावा पञ्‍चन्‍नं चीवरानं एकमेकं सब्बेसं परियन्तन्ति सब्बपरियन्तं। अन्तरवासकादीसु हि पञ्‍चसु एकमेकं अञ्‍ञस्स छट्ठस्स अभावा पञ्‍चन्‍नं अन्तमेव होति। अथवा पञ्‍चसु चीवरेसु एकमेकं अत्तनो अञ्‍ञस्स दुतियस्स अभावा अन्तमेव होतीति सब्बमेव परियन्तन्ति सब्बपरियन्तं, सब्बसो वा परियन्तन्ति सब्बपरियन्तं। तेनाह – ‘‘अञ्‍ञं…पे॰… नत्थी’’ति। यथा तस्स मनोरथो न पूरतीति ‘‘सरीरपारिपूरिं पस्सिस्सामी’’ति तस्स उप्पन्‍नो मनोरथो यथा न पूरति। एवं हत्थतलेयेव दस्सेत्वाति सरीरं अदस्सेत्वाव दातब्बचीवरं हत्थतले ‘‘हन्दा’’ति दस्सेत्वा।

    508. Pañcame apaññatte sikkhāpadeti gaṇamhā ohīyanasikkhāpade apaññatte. Vihāravāranti vihārapaṭijagganavāraṃ. Koṭṭhāsasampattīti sakalā aṅgapaccaṅgasampatti. Sabbapariyantanti chaṭṭhassa aññacīvarassa abhāvā pañcannaṃ cīvarānaṃ ekamekaṃ sabbesaṃ pariyantanti sabbapariyantaṃ. Antaravāsakādīsu hi pañcasu ekamekaṃ aññassa chaṭṭhassa abhāvā pañcannaṃ antameva hoti. Athavā pañcasu cīvaresu ekamekaṃ attano aññassa dutiyassa abhāvā antameva hotīti sabbameva pariyantanti sabbapariyantaṃ, sabbaso vā pariyantanti sabbapariyantaṃ. Tenāha – ‘‘aññaṃ…pe… natthī’’ti. Yathā tassa manoratho na pūratīti ‘‘sarīrapāripūriṃ passissāmī’’ti tassa uppanno manoratho yathā na pūrati. Evaṃ hatthataleyeva dassetvāti sarīraṃ adassetvāva dātabbacīvaraṃ hatthatale ‘‘handā’’ti dassetvā.

    ५१०. विहत्थतायाति विहतहत्थताय, अगणताय अप्पच्‍चयताय अप्पटिसरणतायाति वुत्तं होति। समभितुन्‍नत्ताति पीळितत्ता। परिवत्तेतब्बं परिवत्तं, परिवत्तमेव पारिवत्तकं, परिवत्तेत्वा दीयमानन्ति अत्थो।

    510.Vihatthatāyāti vihatahatthatāya, agaṇatāya appaccayatāya appaṭisaraṇatāyāti vuttaṃ hoti. Samabhitunnattāti pīḷitattā. Parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā dīyamānanti attho.

    ५१२. उपचारेति द्वादसहत्थूपचारं सन्धाय वदति। उपचारं वा मुञ्‍चित्वा खिपन्तीति द्वादसहत्थं मुञ्‍चित्वा ओरतो ठपेन्ति, न पुरिमसिक्खापदे विय द्वादसहत्थब्भन्तरेयेवाति अधिप्पायो। अञ्‍ञत्र पारिवत्तकाति यं अन्तमसो हरीतकखण्डम्पि दत्वा वा दस्सामीति आभोगं कत्वा वा पारिवत्तकं गण्हाति, तं ठपेत्वा। अचित्तकभावेन न समेतीति यथा अञ्‍ञातिकाय ञातिकसञ्‍ञिस्स वेमतिकस्स च गण्हतो अचित्तकत्ता आपत्ति , एवमिधापि ‘‘भिक्खुनिया सन्तकं इद’’न्ति अजानित्वा गण्हतोपि आपत्तियेवाति अधिप्पायो। वस्सावासिकं देतीति पुग्गलिकं कत्वा देति। पंसुकूलं अत्तनो अत्थाय ठपितभावं जानित्वा गण्हन्तेनपि अञ्‍ञस्स सन्तकं गहितं नाम न होतीति आह – ‘‘सचे पन सङ्कारकूटादीसू’’तिआदि। असामिकञ्हि पंसुकूलन्ति वुच्‍चति। पंसुकूलं अधिट्ठहित्वाति ‘‘असामिकं इद’’न्ति सञ्‍ञं उप्पादेत्वा। एवं पन पंसुकूलसञ्‍ञं अनुप्पादेत्वा गण्हितुं न वट्टति।

    512.Upacāreti dvādasahatthūpacāraṃ sandhāya vadati. Upacāraṃ vā muñcitvā khipantīti dvādasahatthaṃ muñcitvā orato ṭhapenti, na purimasikkhāpade viya dvādasahatthabbhantareyevāti adhippāyo. Aññatra pārivattakāti yaṃ antamaso harītakakhaṇḍampi datvā vā dassāmīti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā. Acittakabhāvena na sametīti yathā aññātikāya ñātikasaññissa vematikassa ca gaṇhato acittakattā āpatti , evamidhāpi ‘‘bhikkhuniyā santakaṃ ida’’nti ajānitvā gaṇhatopi āpattiyevāti adhippāyo. Vassāvāsikaṃ detīti puggalikaṃ katvā deti. Paṃsukūlaṃ attano atthāya ṭhapitabhāvaṃ jānitvā gaṇhantenapi aññassa santakaṃ gahitaṃ nāma na hotīti āha – ‘‘sace pana saṅkārakūṭādīsū’’tiādi. Asāmikañhi paṃsukūlanti vuccati. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘asāmikaṃ ida’’nti saññaṃ uppādetvā. Evaṃ pana paṃsukūlasaññaṃ anuppādetvā gaṇhituṃ na vaṭṭati.

    ५१३. अञ्‍ञातिकाय अञ्‍ञातिकसञ्‍ञीति तिकपाचित्तियन्ति एत्थ इति-सद्दो आदिअत्थो। तीणि परिमाणमस्साति तिकं, तिकञ्‍च तं पाचित्तियञ्‍चाति तिकपाचित्तियं, तीणि पाचित्तियानीति अत्थो।

    513.Aññātikāya aññātikasaññīti tikapācittiyanti ettha iti-saddo ādiattho. Tīṇi parimāṇamassāti tikaṃ, tikañca taṃ pācittiyañcāti tikapācittiyaṃ, tīṇi pācittiyānīti attho.

    ५१४. पत्तत्थविकादिं यंकिञ्‍चीति अनधिट्ठानुपगं सन्धाय वदति। ‘‘चीवरं नाम छन्‍नं चीवरानं अञ्‍ञतरं चीवरं विकप्पनुपगं पच्छिम’’न्ति हि वुत्तत्ता अधिट्ठानुपगं यंकिञ्‍चि न वट्टति। तेनेवाह – ‘‘विकप्पनुपगपच्छिमचीवरप्पमाण’’न्तिआदि। यस्मा भिसिच्छवि महन्तापि सेनासनसङ्गहितत्ता चीवरसङ्ख्यं न गच्छतीति नेव अधिट्ठानुपगा न विकप्पनुपगा च, तस्मा अनधिट्ठानुपगसामञ्‍ञतो वुत्तं। सचेपि मञ्‍चप्पमाणा भिसिच्छवि होति, वट्टतियेवाति। को पन वादो पत्तत्थविकादीसूति महतियापि ताव भिसिच्छविया अनधिट्ठानुपगत्ता अनापत्ति, ततो खुद्दकतरेसु अनधिट्ठानुपगेसु पत्तत्थविकादीसु किमेव वत्तब्बन्ति अधिप्पायो। पटिग्गहणं किरिया, अपरिवत्तनं अकिरिया। विकप्पनुपगचीवरता, पारिवत्तकाभावो, अञ्‍ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि।

    514.Pattatthavikādiṃ yaṃkiñcīti anadhiṭṭhānupagaṃ sandhāya vadati. ‘‘Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti hi vuttattā adhiṭṭhānupagaṃ yaṃkiñci na vaṭṭati. Tenevāha – ‘‘vikappanupagapacchimacīvarappamāṇa’’ntiādi. Yasmā bhisicchavi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhyaṃ na gacchatīti neva adhiṭṭhānupagā na vikappanupagā ca, tasmā anadhiṭṭhānupagasāmaññato vuttaṃ. Sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevāti. Ko pana vādo pattatthavikādīsūti mahatiyāpi tāva bhisicchaviyā anadhiṭṭhānupagattā anāpatti, tato khuddakataresu anadhiṭṭhānupagesu pattatthavikādīsu kimeva vattabbanti adhippāyo. Paṭiggahaṇaṃ kiriyā, aparivattanaṃ akiriyā. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni.

    चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता।

    Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ५. चीवरपटिग्गहणसिक्खापदं • 5. Cīvarapaṭiggahaṇasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. चीवरपटिग्गहणसिक्खापदवण्णना • 5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. चीवरपटिग्गहणसिक्खापदवण्णना • 5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. चीवरपटिग्गहणसिक्खापदवण्णना • 5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact