Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चोदकचुदितकपटिसंयुत्तकथावण्णना

    Codakacuditakapaṭisaṃyuttakathāvaṇṇanā

    ४०१. करुणन्ति अप्पनाप्पत्तं करुणज्झानं। करुणापुब्बभागन्ति परिकम्मुपचारवसप्पवत्तं करुणं। मेत्तञ्‍च मेत्तापुब्बभागञ्‍चाति एत्थापि एसेव नयो। सेसमेत्थ सुविञ्‍ञेय्यमेवाति।

    401.Karuṇanti appanāppattaṃ karuṇajjhānaṃ. Karuṇāpubbabhāganti parikammupacāravasappavattaṃ karuṇaṃ. Mettañca mettāpubbabhāgañcāti etthāpi eseva nayo. Sesamettha suviññeyyamevāti.

    पातिमोक्खट्ठपनक्खन्धकवण्णना निट्ठिता।

    Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १०. चोदकचुदितकपटिसंयुत्तकथा • 10. Codakacuditakapaṭisaṃyuttakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / चोदकचुदितकपटिसंयुत्तकथा • Codakacuditakapaṭisaṃyuttakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अत्तादानअङ्गकथावण्णना • Attādānaaṅgakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अत्तादानअङ्गकथादिवण्णना • Attādānaaṅgakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १०. चोदकचुदितकपटिसंयुत्तकथा • 10. Codakacuditakapaṭisaṃyuttakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact