Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १०. भिक्खुनिक्खन्धकं

    10. Bhikkhunikkhandhakaṃ

    महापजापतिगोतमीवत्थुकथावण्णना

    Mahāpajāpatigotamīvatthukathāvaṇṇanā

    ४०२. भिक्खुनिक्खन्धके सक्‍केसु विहरतीति पठमगमनेन गन्त्वा विहरति। महापजापति गोतमीति एत्थ गोतमीति गोत्तं। नामकरणदिवसे पनस्सा लद्धसक्‍कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्‍कवत्तिरञ्‍ञो महेसी भविस्सति। सचे पुत्तं लभिस्सति, चक्‍कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु, तस्मा पुत्तपजाय चेव धीतुपजाय च महन्तताय ‘‘महापजापती’’ति नामं अकंसु, इध पन गोत्तेन सद्धिं संसन्दित्वा ‘‘महापजापति गोतमी’’ति वुत्तं। येन भगवा तेनुपसङ्कमीति भगवा कपिलपुरं गन्त्वा पठममेव नन्दं पब्बाजेसि, सत्तमे दिवसे राहुलकुमारं। चुम्बटककलहे पन उभयनगरवासिकेसु युद्धत्थाय निक्खन्तेसु सत्था गन्त्वा ते राजानो सञ्‍ञापेत्वा अत्तदण्डसुत्तं (सु॰ नि॰ ९४१ आदयो) कथेसि। राजानो पसीदित्वा अड्ढतेय्यसते अड्ढतेय्यसते दारके अदंसु। तानि पञ्‍च कुमारसतानि सत्थु सन्तिके पब्बजिंसु। अथ नेसं पजापतियो सासनं पेसेत्वा अनभिरतिं उप्पादयिंसु। सत्था तेसं अनभिरतिया उप्पन्‍नभावं ञत्वा ते पञ्‍चसते दहरभिक्खू कुणालदहं नेत्वा अत्तनो कुणालकाले निसिन्‍नपुब्बे पासाणतले निसीदित्वा कुणालजातककथाय (जा॰ २.२१.कुणालजातक) तेसं अनभिरतिं विनोदेत्वा सब्बेपि ते सोतापत्तिफले पतिट्ठापेसि, पुन महावनं आनेत्वा अरहत्तफले। तेसं चित्तजाननत्थं पुनपि पजापतियो सासनं पहिणिंसु। ते ‘‘अभब्बा मयं घरावासस्सा’’ति पटिसासनं पहिणिंसु। ता ‘‘न दानि अम्हाकं परघरं गन्तुं युत्तं, महापजापतिया सन्तिकं गन्त्वा पब्बज्‍जं अनुजानापेत्वा पब्बजिस्सामा’’ति पञ्‍चसतापि महापजापतिं उपसङ्कमित्वा ‘‘अय्ये, अम्हाकं पब्बज्‍जं अनुजानापेथा’’ति आहंसु। महापजापति च ता इत्थियो गहेत्वा येन भगवा तेनुपसङ्कमि, सेतच्छत्तस्स हेट्ठा रञ्‍ञो परिनिब्बुतकाले उपसङ्कमीतिपि वदन्तियेव। पक्‍कामीति पुन कपिलपुरमेव पाविसि।

    402. Bhikkhunikkhandhake sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpati gotamīti ettha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu, tasmā puttapajāya ceva dhītupajāya ca mahantatāya ‘‘mahāpajāpatī’’ti nāmaṃ akaṃsu, idha pana gottena saddhiṃ saṃsanditvā ‘‘mahāpajāpati gotamī’’ti vuttaṃ. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi. Rājāno pasīditvā aḍḍhateyyasate aḍḍhateyyasate dārake adaṃsu. Tāni pañca kumārasatāni satthu santike pabbajiṃsu. Atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphale. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te ‘‘abhabbā mayaṃ gharāvāsassā’’ti paṭisāsanaṃ pahiṇiṃsu. Tā ‘‘na dāni amhākaṃ paragharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā’’ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā ‘‘ayye, amhākaṃ pabbajjaṃ anujānāpethā’’ti āhaṃsu. Mahāpajāpati ca tā itthiyo gahetvā yena bhagavā tenupasaṅkami, setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva. Pakkāmīti puna kapilapurameva pāvisi.

    यथाभिरन्तं विहरित्वाति बोधनेय्यसत्तानं उपनिस्सयं ओलोकेन्तो यथाज्झासयेन विहरित्वा। चारिकं पक्‍कामीति महाजनसङ्गहं करोन्तो उत्तमाय बुद्धसिरिया अनोपमेन बुद्धविलासेन अतुरितचारिकं पक्‍कामि। सम्बहुलाहि साकियानीहि सद्धिन्ति अन्तोनिवेसनस्मिंयेव दसबलं उद्दिस्स पब्बज्‍जावेसं गहेत्वा तापि पञ्‍चसता साकियानियो पब्बज्‍जावेसंयेव गाहापेत्वा सब्बाहिपि ताहि सम्बहुलाहि साकियानीहि सद्धिं। पक्‍कामीति गमनं अभिनीहरि। गमनाभिनीहरणकाले पनस्सा ‘‘सुकुमारा राजित्थियो पदसा गन्तुं न सक्खिस्सन्ती’’ति साकियकोलियराजानो सुवण्णसिविकायो उपट्ठापयिंसु, ता पन ‘‘याने आरुय्ह गच्छन्तीहि सत्थरि अगारवो कतो होती’’ति एकपण्णासयोजनिकं मग्गं पदसाव पटिपज्‍जिंसु। राजानोपि पुरतो च पच्छतो च आरक्खं संविदहापेत्वा तण्डुलसप्पितेलादीनं सकटानि पूरेत्वा ‘‘गतगतट्ठाने आहारं पटियादेथा’’ति पुरिसे पेसयिंसु। सूनेहि पादेहीति तासञ्हि सुखुमालत्ता पादेसु एको फोटो उट्ठेति, एको भिज्‍जति, उभो पादा कटकट्ठिसम्परिकिण्णा विय हुत्वा उद्धुमाता। तेन वुत्तं ‘‘सूनेहि पादेही’’ति। बहिद्वारकोट्ठकेति द्वारकोट्ठकस्स बहि। कस्मा पनेवं ठिताति? एवं किरस्सा अहोसि ‘‘अहं तथागतेन अनुञ्‍ञाता सयमेव पब्बज्‍जावेसं अग्गहेसिं, एवं गहितभावो च पन मे सकलजम्बुदीपे पाकटो जातो, सचे सत्था पब्बज्‍जं अनुजानिस्सति, इच्‍चेतं कुसलं। सचे नानुजानिस्सति, महती गरहा भविस्सती’’ति विहारं पविसितुं असक्‍कोन्ती रोदमाना अट्ठासि। किं नु त्वं गोतमीति किं नु राजकुलानं विपत्ति उप्पन्‍ना, केन नु त्वं कारणेन एवं विवण्णभावं पत्ता सूनेहि पादेहि…पे॰… ठिताति।

    Yathābhirantaṃviharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayena viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi. Sambahulāhi sākiyānīhi saddhinti antonivesanasmiṃyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā tāpi pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle panassā ‘‘sukumārā rājitthiyo padasā gantuṃ na sakkhissantī’’ti sākiyakoliyarājāno suvaṇṇasivikāyo upaṭṭhāpayiṃsu, tā pana ‘‘yāne āruyha gacchantīhi satthari agāravo kato hotī’’ti ekapaṇṇāsayojanikaṃ maggaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūretvā ‘‘gatagataṭṭhāne āhāraṃ paṭiyādethā’’ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati, ubho pādā kaṭakaṭṭhisamparikiṇṇā viya hutvā uddhumātā. Tena vuttaṃ ‘‘sūnehi pādehī’’ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakassa bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi ‘‘ahaṃ tathāgatena anuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto, sace satthā pabbajjaṃ anujānissati, iccetaṃ kusalaṃ. Sace nānujānissati, mahatī garahā bhavissatī’’ti vihāraṃ pavisituṃ asakkontī rodamānā aṭṭhāsi. Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena nu tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā sūnehi pādehi…pe… ṭhitāti.

    अञ्‍ञेनपि परियायेनाति अञ्‍ञेनपि कारणेन। आपादिकाति संवड्ढिका, तुम्हाकं हत्थपादेसु हत्थपादकिच्‍चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिकाति अत्थो। पोसिकाति दिवसस्स द्वे तयो वारे नहापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि। थञ्‍ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरतरो। तस्मिं जाते महापजापति अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्‍चं साधयमाना अत्तनो थञ्‍ञं पायेसि। तं सन्धाय थेरो एवमाह। साधु भन्तेति ‘‘बहुकारा’’तिआदीहि तस्सा गुणं कथेत्वा पुन पब्बज्‍जं याचन्तो एवमाह।

    Aññenapi pariyāyenāti aññenapi kāraṇena. Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharataro. Tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Sādhu bhanteti ‘‘bahukārā’’tiādīhi tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha.

    महापजापतिगोतमीवत्थुकथावण्णना निट्ठिता।

    Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / महापजापतिगोतमीवत्थु • Mahāpajāpatigotamīvatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / महापजापतिगोतमीवत्थुकथा • Mahāpajāpatigotamīvatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / महापजापतिगोतमीवत्थुकथावण्णना • Mahāpajāpatigotamīvatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / महापजापतिगोतमीवत्थुकथा • Mahāpajāpatigotamīvatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact