Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya

    ၂. သီဟနာဒဝဂ္ဂော

    2. Sīhanādavaggo

    ၁. စူဠသီဟနာဒသုတ္တံ

    1. Cūḷasīhanādasuttaṃ

    ၁၃၉. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    139. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ဣဓေဝ, ဘိက္ခဝေ, သမဏော, ဣဓ ဒုတိယော သမဏော, ဣဓ တတိယော သမဏော, ဣဓ စတုတ္ထော သမဏော; သုညာ ပရပ္ပဝာဒာ သမဏေဘိ အညေဟီတိ 1။ ဧဝမေတံ 2, ဘိက္ခဝေ, သမ္မာ သီဟနာဒံ နဒထ။

    ‘‘Idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti 3. Evametaṃ 4, bhikkhave, sammā sīhanādaṃ nadatha.

    ၁၄၀. ‘‘ဌာနံ ခော ပနေတံ, ဘိက္ခဝေ, ဝိဇ္ဇတိ ယံ အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဝဒေယ္ယုံ – ‘ကော ပနာယသ္မန္တာနံ အသ္သာသော, ကိံ ဗလံ, ယေန တုမ္ဟေ အာယသ္မန္တော ဧဝံ ဝဒေထ – ဣဓေဝ သမဏော, ဣဓ ဒုတိယော သမဏော, ဣဓ တတိယော သမဏော, ဣဓ စတုတ္ထော သမဏော; သုညာ ပရပ္ပဝာဒာ သမဏေဘိ အညေဟီ’တိ? ဧဝံဝာဒိနော, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝမသ္သု ဝစနီယာ – ‘အတ္ထိ ခော နော, အာဝုသော, တေန ဘဂဝတာ ဇာနတာ ပသ္သတာ အရဟတာ သမ္မာသမ္ဗုဒ္ဓေန စတ္တာရော ဓမ္မာ အက္ခာတာ ယေ မယံ အတ္တနိ သမ္ပသ္သမာနာ ဧဝံ ဝဒေမ – ဣဓေဝ သမဏော, ဣဓ ဒုတိယော သမဏော, ဣဓ တတိယော သမဏော, ဣဓ စတုတ္ထော သမဏော; သုညာ ပရပ္ပဝာဒာ သမဏေဘိ အညေဟီတိ။ ကတမေ စတ္တာရော? အတ္ထိ ခော နော, အာဝုသော, သတ္ထရိ ပသာဒော, အတ္ထိ ဓမ္မေ ပသာဒော, အတ္ထိ သီလေသု ပရိပူရကာရိတာ; သဟဓမ္မိကာ ခော ပန ပိယာ မနာပာ – ဂဟဋ္ဌာ စေဝ ပဗ္ဗဇိတာ စ။ ဣမေ ခော နော, အာဝုသော, တေန ဘဂဝတာ ဇာနတာ ပသ္သတာ အရဟတာ သမ္မာသမ္ဗုဒ္ဓေန စတ္တာရော ဓမ္မာ အက္ခာတာ ယေ မယံ အတ္တနိ သမ္ပသ္သမာနာ ဧဝံ ဝဒေမ – ဣဓေဝ သမဏော, ဣဓ ဒုတိယော သမဏော, ဣဓ တတိယော သမဏော, ဣဓ စတုတ္ထော သမဏော; သုညာ ပရပ္ပဝာဒာ သမဏေဘိ အညေဟီ’တိ။

    140. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘ko panāyasmantānaṃ assāso, kiṃ balaṃ, yena tumhe āyasmanto evaṃ vadetha – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti? Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘atthi kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti. Katame cattāro? Atthi kho no, āvuso, satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā; sahadhammikā kho pana piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Ime kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti.

    ၁၄၁. ‘‘ဌာနံ ခော ပနေတံ, ဘိက္ခဝေ, ဝိဇ္ဇတိ ယံ အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဝဒေယ္ယုံ – ‘အမ္ဟာကမ္ပိ ခော, အာဝုသော, အတ္ထိ သတ္ထရိ ပသာဒော ယော အမ္ဟာကံ သတ္ထာ, အမ္ဟာကမ္ပိ အတ္ထိ ဓမ္မေ ပသာဒော ယော အမ္ဟာကံ ဓမ္မော, မယမ္ပိ သီလေသု ပရိပူရကာရိနော ယာနိ အမ္ဟာကံ သီလာနိ, အမ္ဟာကမ္ပိ သဟဓမ္မိကာ ပိယာ မနာပာ – ဂဟဋ္ဌာ စေဝ ပဗ္ဗဇိတာ စ။ ဣဓ နော, အာဝုသော, ကော ဝိသေသော ကော အဓိပ္ပယာသော 5 ကိံ နာနာကရဏံ ယဒိဒံ တုမ္ဟာကဉ္စေဝ အမ္ဟာကဉ္စာ’တိ?

    141. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘amhākampi kho, āvuso, atthi satthari pasādo yo amhākaṃ satthā, amhākampi atthi dhamme pasādo yo amhākaṃ dhammo, mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākampi sahadhammikā piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Idha no, āvuso, ko viseso ko adhippayāso 6 kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcā’ti?

    ‘‘ဧဝံဝာဒိနော, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝမသ္သု ဝစနီယာ – ‘ကိံ ပနာဝုသော, ဧကာ နိဋ္ဌာ, ဥဒာဟု ပုထု နိဋ္ဌာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဧကာဝုသော, နိဋ္ဌာ, န ပုထု နိဋ္ဌာ’တိ။

    ‘‘Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘kiṃ panāvuso, ekā niṭṭhā, udāhu puthu niṭṭhā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ekāvuso, niṭṭhā, na puthu niṭṭhā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ သရာဂသ္သ ဥဒာဟု ဝီတရာဂသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဝီတရာဂသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ သရာဂသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā sarāgassa udāhu vītarāgassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītarāgassāvuso, sā niṭṭhā, na sā niṭṭhā sarāgassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ သဒောသသ္သ ဥဒာဟု ဝီတဒောသသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဝီတဒောသသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ သဒောသသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā sadosassa udāhu vītadosassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītadosassāvuso, sā niṭṭhā, na sā niṭṭhā sadosassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ သမောဟသ္သ ဥဒာဟု ဝီတမောဟသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဝီတမောဟသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ သမောဟသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā samohassa udāhu vītamohassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītamohassāvuso, sā niṭṭhā, na sā niṭṭhā samohassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ သတဏ္ဟသ္သ ဥဒာဟု ဝီတတဏ္ဟသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဝီတတဏ္ဟသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ သတဏ္ဟသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā sataṇhassa udāhu vītataṇhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītataṇhassāvuso, sā niṭṭhā, na sā niṭṭhā sataṇhassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ သဥပာဒာနသ္သ ဥဒာဟု အနုပာဒာနသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ , အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘အနုပာဒာနသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ သဥပာဒာနသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā saupādānassa udāhu anupādānassā’ti? Sammā byākaramānā, bhikkhave , aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘anupādānassāvuso, sā niṭṭhā, na sā niṭṭhā saupādānassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ ဝိဒ္ဒသုနော ဥဒာဟု အဝိဒ္ဒသုနော’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘ဝိဒ္ဒသုနော, အာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ အဝိဒ္ဒသုနော’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā viddasuno udāhu aviddasuno’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘viddasuno, āvuso, sā niṭṭhā, na sā niṭṭhā aviddasuno’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ အနုရုဒ္ဓပ္ပဋိဝိရုဒ္ဓသ္သ ဥဒာဟု အနနုရုဒ္ဓအပ္ပဋိဝိရုဒ္ဓသ္သာ’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘အနနုရုဒ္ဓအပ္ပဋိဝိရုဒ္ဓသ္သာဝုသော, သာ နိဋ္ဌာ, န သာ နိဋ္ဌာ အနုရုဒ္ဓပ္ပဋိဝိရုဒ္ဓသ္သာ’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhaappaṭiviruddhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ananuruddhaappaṭiviruddhassāvuso, sā niṭṭhā, na sā niṭṭhā anuruddhappaṭiviruddhassā’ti.

    ‘‘‘သာ ပနာဝုသော, နိဋ္ဌာ ပပဉ္စာရာမသ္သ ပပဉ္စရတိနော ဥဒာဟု နိပ္ပပဉ္စာရာမသ္သ နိပ္ပပဉ္စရတိနော’တိ? သမ္မာ ဗ္ယာကရမာနာ, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဗ္ယာကရေယ္ယုံ – ‘နိပ္ပပဉ္စာရာမသ္သာဝုသော, သာ နိဋ္ဌာ နိပ္ပပဉ္စရတိနော, န သာ နိဋ္ဌာ ပပဉ္စာရာမသ္သ ပပဉ္စရတိနော’တိ။

    ‘‘‘Sā panāvuso, niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘nippapañcārāmassāvuso, sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino’ti.

    ၁၄၂. ‘‘ဒ္ဝေမာ, ဘိက္ခဝေ, ဒိဋ္ဌိယော – ဘဝဒိဋ္ဌိ စ ဝိဘဝဒိဋ္ဌိ စ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဘဝဒိဋ္ဌိံ အလ္လီနာ ဘဝဒိဋ္ဌိံ ဥပဂတာ ဘဝဒိဋ္ဌိံ အဇ္ဈောသိတာ, ဝိဘဝဒိဋ္ဌိယာ တေ ပဋိဝိရုဒ္ဓာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဝိဘဝဒိဋ္ဌိံ အလ္လီနာ ဝိဘဝဒိဋ္ဌိံ ဥပဂတာ ဝိဘဝဒိဋ္ဌိံ အဇ္ဈောသိတာ, ဘဝဒိဋ္ဌိယာ တေ ပဋိဝိရုဒ္ဓာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမာသံ ဒ္ဝိန္နံ ဒိဋ္ဌီနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ, ‘တေ သရာဂာ တေ သဒောသာ တေ သမောဟာ တေ သတဏ္ဟာ တေ သဥပာဒာနာ တေ အဝိဒ္ဒသုနော တေ အနုရုဒ္ဓပ္ပဋိဝိရုဒ္ဓာ တေ ပပဉ္စာရာမာ ပပဉ္စရတိနော; တေ န ပရိမုစ္စန္တိ ဇာတိယာ ဇရာယ မရဏေန သောကေဟိ ပရိဒေဝေဟိ ဒုက္ခေဟိ ဒောမနသ္သေဟိ ဥပာယာသေဟိ; န ပရိမုစ္စန္တိ ဒုက္ခသ္မာ’တိ ဝဒာမိ။ ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမာသံ ဒ္ဝိန္နံ ဒိဋ္ဌီနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ ပဇာနန္တိ, ‘တေ ဝီတရာဂာ တေ ဝီတဒောသာ တေ ဝီတမောဟာ တေ ဝီတတဏ္ဟာ တေ အနုပာဒာနာ တေ ဝိဒ္ဒသုနော တေ အနနုရုဒ္ဓအပ္ပဋိဝိရုဒ္ဓာ တေ နိပ္ပပဉ္စာရာမာ နိပ္ပပဉ္စရတိနော; တေ ပရိမုစ္စန္တိ ဇာတိယာ ဇရာယ မရဏေန သောကေဟိ ပရိဒေဝေဟိ ဒုက္ခေဟိ ဒောမနသ္သေဟိ ဥပာယာသေဟိ; ပရိမုစ္စန္တိ ဒုက္ခသ္မာ’တိ ဝဒာမိ။

    142. ‘‘Dvemā, bhikkhave, diṭṭhiyo – bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino; te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; na parimuccanti dukkhasmā’ti vadāmi. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino; te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; parimuccanti dukkhasmā’ti vadāmi.

    ၁၄၃. ‘‘စတ္တာရိမာနိ , ဘိက္ခဝေ, ဥပာဒာနာနိ။ ကတမာနိ စတ္တာရိ? ကာမုပာဒာနံ, ဒိဋ္ဌုပာဒာနံ, သီလဗ္ဗတုပာဒာနံ, အတ္တဝာဒုပာဒာနံ။ သန္တိ, ဘိက္ခဝေ, ဧကေ သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ။ တေ န သမ္မာ သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။ တံ ကိသ္သ ဟေတု? ဣမာနိ ဟိ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ တီဏိ ဌာနာနိ ယထာဘူတံ နပ္ပဇာနန္တိ။ တသ္မာ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ; တေ န သမ္မာ သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။

    143. ‘‘Cattārimāni , bhikkhave, upādānāni. Katamāni cattāri? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘သန္တိ, ဘိက္ခဝေ, ဧကေ သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ။ တေ န သမ္မာ သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။ တံ ကိသ္သ ဟေတု? ဣမာနိ ဟိ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ ဒ္ဝေ ဌာနာနိ ယထာဘူတံ နပ္ပဇာနန္တိ။ တသ္မာ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ; တေ န သမ္မာ 7 သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā 8 sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘သန္တိ, ဘိက္ခဝေ, ဧကေ သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ။ တေ န သမ္မာ သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။ တံ ကိသ္သ ဟေတု? ဣမဉ္ဟိ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ ဧကံ ဌာနံ ယထာဘူတံ နပ္ပဇာနန္တိ။ တသ္မာ တေ ဘောန္တော သမဏဗ္ရာဟ္မဏာ သဗ္ဗုပာဒာနပရိညာဝာဒာ ပဋိဇာနမာနာ; တေ န သမ္မာ 9 သဗ္ဗုပာဒာနပရိညံ ပညပေန္တိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေန္တိ, န အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေန္တိ။

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imañhi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā 10 sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘ဧဝရူပေ ခော, ဘိက္ခဝေ, ဓမ္မဝိနယေ ယော သတ္ထရိ ပသာဒော သော န သမ္မဂ္ဂတော အက္ခာယတိ; ယော ဓမ္မေ ပသာဒော သော န သမ္မဂ္ဂတော အက္ခာယတိ; ယာ သီလေသု ပရိပူရကာရိတာ သာ န သမ္မဂ္ဂတာ အက္ခာယတိ; ယာ သဟဓမ္မိကေသု ပိယမနာပတာ သာ န သမ္မဂ္ဂတာ အက္ခာယတိ။ တံ ကိသ္သ ဟေတု? ဧဝဉ္ဟေတံ, ဘိက္ခဝေ, ဟောတိ ယထာ တံ ဒုရက္ခာတေ ဓမ္မဝိနယေ ဒုပ္ပဝေဒိတေ အနိယ္ယာနိကေ အနုပသမသံဝတ္တနိကေ အသမ္မာသမ္ဗုဒ္ဓပ္ပဝေဒိတေ။

    ‘‘Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so na sammaggato akkhāyati; yo dhamme pasādo so na sammaggato akkhāyati; yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

    ၁၄၄. ‘‘တထာဂတော စ ခော, ဘိက္ခဝေ, အရဟံ သမ္မာသမ္ဗုဒ္ဓော သဗ္ဗုပာဒာနပရိညာဝာဒော ပဋိဇာနမာနော သမ္မာ သဗ္ဗုပာဒာနပရိညံ ပညပေတိ – ကာမုပာဒာနသ္သ ပရိညံ ပညပေတိ, ဒိဋ္ဌုပာဒာနသ္သ ပရိညံ ပညပေတိ, သီလဗ္ဗတုပာဒာနသ္သ ပရိညံ ပညပေတိ, အတ္တဝာဒုပာဒာနသ္သ ပရိညံ ပညပေတိ။ ဧဝရူပေ ခော, ဘိက္ခဝေ, ဓမ္မဝိနယေ ယော သတ္ထရိ ပသာဒော သော သမ္မဂ္ဂတော အက္ခာယတိ; ယော ဓမ္မေ ပသာဒော သော သမ္မဂ္ဂတော အက္ခာယတိ; ယာ သီလေသု ပရိပူရကာရိတာ သာ သမ္မဂ္ဂတာ အက္ခာယတိ; ယာ သဟဓမ္မိကေသု ပိယမနာပတာ သာ သမ္မဂ္ဂတာ အက္ခာယတိ။ တံ ကိသ္သ ဟေတု? ဧဝဉ္ဟေတံ, ဘိက္ခဝေ, ဟောတိ ယထာ တံ သ္ဝာက္ခာတေ ဓမ္မဝိနယေ သုပ္ပဝေဒိတေ နိယ္ယာနိကေ ဥပသမသံဝတ္တနိကေ သမ္မာသမ္ဗုဒ္ဓပ္ပဝေဒိတေ။

    144. ‘‘Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññapeti – kāmupādānassa pariññaṃ paññapeti, diṭṭhupādānassa pariññaṃ paññapeti, sīlabbatupādānassa pariññaṃ paññapeti, attavādupādānassa pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so sammaggato akkhāyati; yo dhamme pasādo so sammaggato akkhāyati; yā sīlesu paripūrakāritā sā sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

    ၁၄၅. ‘‘ဣမေ စ, ဘိက္ခဝေ, စတ္တာရော ဥပာဒာနာ။ ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? ဣမေ စတ္တာရော ဥပာဒာနာ တဏ္ဟာနိဒာနာ တဏ္ဟာသမုဒယာ တဏ္ဟာဇာတိကာ တဏ္ဟာပဘဝာ။ တဏ္ဟာ စာယံ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? တဏ္ဟာ ဝေဒနာနိဒာနာ ဝေဒနာသမုဒယာ ဝေဒနာဇာတိကာ ဝေဒနာပဘဝာ။ ဝေဒနာ စာယံ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? ဝေဒနာ ဖသ္သနိဒာနာ ဖသ္သသမုဒယာ ဖသ္သဇာတိကာ ဖသ္သပဘဝာ။ ဖသ္သော စာယံ, ဘိက္ခဝေ, ကိံနိဒာနော ကိံသမုဒယော ကိံဇာတိကော ကိံပဘဝော? ဖသ္သော သဠာယတနနိဒာနော သဠာယတနသမုဒယော သဠာယတနဇာတိကော သဠာယတနပဘဝော။ သဠာယတနဉ္စိဒံ, ဘိက္ခဝေ, ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? သဠာယတနံ နာမရူပနိဒာနံ နာမရူပသမုဒယံ နာမရူပဇာတိကံ နာမရူပပဘဝံ။ နာမရူပဉ္စိဒံ, ဘိက္ခဝေ, ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? နာမရူပံ ဝိညာဏနိဒာနံ ဝိညာဏသမုဒယံ ဝိညာဏဇာတိကံ ဝိညာဏပဘဝံ။ ဝိညာဏဉ္စိဒံ, ဘိက္ခဝေ , ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? ဝိညာဏံ သင္ခာရနိဒာနံ သင္ခာရသမုဒယံ သင္ခာရဇာတိကံ သင္ခာရပဘဝံ။ သင္ခာရာ စိမေ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? သင္ခာရာ အဝိဇ္ဇာနိဒာနာ အဝိဇ္ဇာသမုဒယာ အဝိဇ္ဇာဇာတိကာ အဝိဇ္ဇာပဘဝာ။

    145. ‘‘Ime ca, bhikkhave, cattāro upādānā. Kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave , kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

    ‘‘ယတော စ ခော, ဘိက္ခဝေ, ဘိက္ခုနော အဝိဇ္ဇာ ပဟီနာ ဟောတိ ဝိဇ္ဇာ ဥပ္ပန္နာ, သော အဝိဇ္ဇာဝိရာဂာ ဝိဇ္ဇုပ္ပာဒာ နေဝ ကာမုပာဒာနံ ဥပာဒိယတိ, န ဒိဋ္ဌုပာဒာနံ ဥပာဒိယတိ, န သီလဗ္ဗတုပာဒာနံ ဥပာဒိယတိ, န အတ္တဝာဒုပာဒာနံ ဥပာဒိယတိ။ အနုပာဒိယံ န ပရိတသ္သတိ, အပရိတသ္သံ ပစ္စတ္တညေဝ ပရိနိဗ္ဗာယတိ။ ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာတီ’’တိ။

    ‘‘Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

    ဣဒမဝောစ ဘဂဝာ။ အတ္တမနာ တေ ဘိက္ခူ ဘဂဝတော ဘာသိတံ အဘိနန္ဒုန္တိ။

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    စူဠသီဟနာဒသုတ္တံ နိဋ္ဌိတံ ပဌမံ။

    Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. သမဏေဟိ အညေတိ (သီ. ပီ. က.) ဧတ္ထ အညေဟီတိ သကာယ ပဋိညာယ သစ္စာဘိညေဟီတိ အတ္ထော ဝေဒိတဗ္ဗော
    2. ဧဝမေဝ (သ္ယာ. က.)
    3. samaṇehi aññeti (sī. pī. ka.) ettha aññehīti sakāya paṭiññāya saccābhiññehīti attho veditabbo
    4. evameva (syā. ka.)
    5. အဓိပ္ပာယော (က. သီ. သ္ယာ. ပီ.), အဓိပ္ပယောဂော (က.)
    6. adhippāyo (ka. sī. syā. pī.), adhippayogo (ka.)
    7. ပဋိဇာနမာနာ န သမ္မာ (?)
    8. paṭijānamānā na sammā (?)
    9. ပဋိဇာနမာနာ န သမ္မာ (?)
    10. paṭijānamānā na sammā (?)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၁. စူဠသီဟနာဒသုတ္တဝဏ္ဏနာ • 1. Cūḷasīhanādasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā) / ၁. စူဠသီဟနာဒသုတ္တဝဏ္ဏနာ • 1. Cūḷasīhanādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact