Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१७६) ११. दक्खिणाविसुद्धिकथा

    (176) 11. Dakkhiṇāvisuddhikathā

    ८००. दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्‍जलिकरणीया अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्साति? आमन्ता । हञ्‍चि अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्‍जलिकरणीया अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्स, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।

    800. Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti? Āmantā . Hañci atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

    दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता । ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्‍चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।

    Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā . Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

    दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु अत्थि केचि सोतापन्‍ने दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्‍चि अत्थि केचि सोतापन्‍ने दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।

    Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

    ननु अत्थि केचि सकदागामिस्स…पे॰… अनागामिस्स…पे॰… अरहतो दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्‍चि अत्थि केचि अरहतो दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।

    Nanu atthi keci sakadāgāmissa…pe… anāgāmissa…pe… arahato dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci arahato dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

    ८०१. पटिग्गाहकतो दानं विसुज्झतीति? आमन्ता। अञ्‍ञो अञ्‍ञस्स कारको, परकतं सुखदुक्खं, अञ्‍ञो करोति अञ्‍ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे॰…।

    801. Paṭiggāhakato dānaṃ visujjhatīti? Āmantā. Añño aññassa kārako, parakataṃ sukhadukkhaṃ, añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

    दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता। ननु वुत्तं भगवता – ‘‘चतस्सो खो इमा, आनन्द, दक्खिणा विसुद्धियो! कतमा चतस्सो? अत्थानन्द, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो; अत्थानन्द, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो ; अत्थानन्द, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च; अत्थानन्द, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो। इमा खो, आनन्द, चतस्सो दक्खिणा विसुद्धियो’’ति 1। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति।

    Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catasso kho imā, ānanda, dakkhiṇā visuddhiyo! Katamā catasso? Atthānanda, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato; atthānanda, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato ; atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca; atthānanda, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato. Imā kho, ānanda, catasso dakkhiṇā visuddhiyo’’ti 2. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

    दक्खिणाविसुद्धिकथा निट्ठिता।

    Dakkhiṇāvisuddhikathā niṭṭhitā.

    सत्तरसमवग्गो।

    Sattarasamavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अत्थि अरहतो पुञ्‍ञूपचयो, नत्थि अरहतो अकालमच्‍चु, सब्बमिदं कम्मतो, इन्द्रियबद्धञ्‍ञेव दुक्खं, ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा, सङ्घो दक्खिणं पटिग्गण्हाति, सङ्घो दक्खिणं विसोधेति, सङ्घो भुञ्‍जति पिवति खादति सायति, सङ्घस्स दिन्‍नं महप्फलं, अत्थि दानं विसुद्धियाति 3

    Atthi arahato puññūpacayo, natthi arahato akālamaccu, sabbamidaṃ kammato, indriyabaddhaññeva dukkhaṃ, ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā, saṅgho dakkhiṇaṃ paṭiggaṇhāti, saṅgho dakkhiṇaṃ visodheti, saṅgho bhuñjati pivati khādati sāyati, saṅghassa dinnaṃ mahapphalaṃ, atthi dānaṃ visuddhiyāti 4.







    Footnotes:
    1. म॰ नि॰ ३.३८१
    2. ma. ni. 3.381
    3. विसुज्झतीति (स्या॰)
    4. visujjhatīti (syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ११. दक्खिणाविसुद्धिकथावण्णना • 11. Dakkhiṇāvisuddhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ११. दक्खिणाविसुद्धिकथावण्णना • 11. Dakkhiṇāvisuddhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ११. दक्खिणाविसुद्धिकथावण्णना • 11. Dakkhiṇāvisuddhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact