Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. धम्मदेसनासिक्खापदवण्णना

    7. Dhammadesanāsikkhāpadavaṇṇanā

    ६०-६४. सत्तमे घरं नयतीति घरणी, घरनायिका। तेनाह ‘‘घरसामिनी’’ति। सुण्हाति सुणिसा। न यक्खेनातिआदीनं ‘‘अञ्‍ञत्रा’’ति इमिना सम्बन्धो। पुरिसविग्गहं गहेत्वा ठितेन यक्खेन वा पेतेन वा तिरच्छानेन वा सद्धिं ठितायपि देसेतुं न वट्टति। अक्खराय देसेतीति एत्थ ‘‘छप्पञ्‍चवाचतो उत्तरि ‘इमं पदं भासिस्सामी’ति एकम्पि अक्खरं वत्वा तिट्ठति, आपत्तियेवा’’ति वदन्ति।

    60-64. Sattame gharaṃ nayatīti gharaṇī, gharanāyikā. Tenāha ‘‘gharasāminī’’ti. Suṇhāti suṇisā. Na yakkhenātiādīnaṃ ‘‘aññatrā’’ti iminā sambandho. Purisaviggahaṃ gahetvā ṭhitena yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi desetuṃ na vaṭṭati. Akkharāya desetīti ettha ‘‘chappañcavācato uttari ‘imaṃ padaṃ bhāsissāmī’ti ekampi akkharaṃ vatvā tiṭṭhati, āpattiyevā’’ti vadanti.

    ६६. ‘‘एको गाथापादोति इदं गाथाबन्धमेव सन्धाय वुत्तं, अञ्‍ञत्थ पन विभत्तिअन्तपदमेव गहेतब्ब’’न्ति वदन्ति। ‘‘अट्ठकथं धम्मपदं जातकादिवत्थुं वाति इमिनापि पोराणं सङ्गीतिआरुळ्हमेव अट्ठकथादि वुत्त’’न्ति वदन्ति। अट्ठकथादिपाठं ठपेत्वा दमिळादिभासन्तरेन यथारुचि कथेतुं वट्टति। पदसोधम्मे वुत्तप्पभेदोति इमिना अञ्‍ञत्थ अनापत्तीति दीपेति। उट्ठहित्वा पुन निसीदित्वाति इरियापथपरिवत्तननयेन नानाइरियापथेनपि अनापत्तीति दीपेति। सब्बं चेपि दीघनिकायं कथेतीति याव न निट्ठाति, ताव पुनदिवसेपि कथेति।

    66.‘‘Eko gāthāpādoti idaṃ gāthābandhameva sandhāya vuttaṃ, aññattha pana vibhattiantapadameva gahetabba’’nti vadanti. ‘‘Aṭṭhakathaṃ dhammapadaṃ jātakādivatthuṃ vāti imināpi porāṇaṃ saṅgītiāruḷhameva aṭṭhakathādi vutta’’nti vadanti. Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādibhāsantarena yathāruci kathetuṃ vaṭṭati. Padasodhamme vuttappabhedoti iminā aññattha anāpattīti dīpeti. Uṭṭhahitvā puna nisīditvāti iriyāpathaparivattananayena nānāiriyāpathenapi anāpattīti dīpeti. Sabbaṃ cepi dīghanikāyaṃ kathetīti yāva na niṭṭhāti, tāva punadivasepi katheti.

    दुतियस्स विञ्‍ञूपुरिसस्स अग्गहणं अकिरिया। मातुगामेन सद्धिं ठितस्स च विञ्‍ञूपुरिसस्स च उपचारो अनियतेसु वुत्तनयेनेव गहेतब्बो। सेसं उत्तानमेव। वुत्तलक्खणस्स धम्मस्स छन्‍नं वाचानं उपरि देसना, वुत्तलक्खणो मातुगामो, इरियापथपअवत्तनाभावो, विञ्‍ञूपुरिसाभावो, अपञ्हविस्सज्‍जनाति इमानि पनेत्थ पञ्‍च अङ्गानि।

    Dutiyassa viññūpurisassa aggahaṇaṃ akiriyā. Mātugāmena saddhiṃ ṭhitassa ca viññūpurisassa ca upacāro aniyatesu vuttanayeneva gahetabbo. Sesaṃ uttānameva. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathapaavattanābhāvo, viññūpurisābhāvo, apañhavissajjanāti imāni panettha pañca aṅgāni.

    धम्मदेसनासिक्खापदवण्णना निट्ठिता।

    Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ७. धम्मदेसनासिक्खापदवण्णना • 7. Dhammadesanāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ७. धम्मदेसनासिक्खापदवण्णना • 7. Dhammadesanāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ७. धम्मदेसनासिक्खापदवण्णना • 7. Dhammadesanāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७. धम्मदेसनासिक्खापदं • 7. Dhammadesanāsikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact