Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दीघावुवत्थुकथावण्णना

    Dīghāvuvatthukathāvaṇṇanā

    ४५८. अथ खो भगवा भिक्खू आमन्तेसीतिआदीसु भूतपुब्बन्ति इदं भगवा पथवीगतं निधिं उद्धरित्वा पुरतो रासिं करोन्तो विय भवपटिच्छन्‍नं पुरावुत्थं दस्सेन्तो आह। अड्ढोति इस्सरो। यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होति, अयं पन न केवलं अड्ढोयेव, महद्धनो महता अपरिमाणसङ्खेन धनेन समन्‍नागतोति आह ‘‘महद्धनो’’ति। भुञ्‍जितब्बतो परिभुञ्‍जितब्बतो विसेसतो कामा भोगा नाम, तस्मा पञ्‍चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो। महन्तं सेनाबलञ्‍चेव थामबलञ्‍च एतस्साति महब्बलो। महन्तो हत्थिअस्सादिवाहनो एतस्साति महावाहनो। महन्तं विजितं रट्ठं एतस्साति महाविजितो। परिपुण्णकोसकोट्ठागारोति कोसो वुच्‍चति भण्डागारसारगब्भो, कोट्ठं वुच्‍चति धञ्‍ञस्स आठपनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो धञ्‍ञानञ्‍च परिपुण्णकोट्ठागारोति अत्थो।

    458.Atha kho bhagavā bhikkhū āmantesītiādīsu bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ purāvutthaṃ dassento āha. Aḍḍhoti issaro. Yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti āha ‘‘mahaddhano’’ti. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogā nāma, tasmā pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ vijitaṃ raṭṭhaṃ etassāti mahāvijito. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgārasāragabbho, koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso dhaññānañca paripuṇṇakoṭṭhāgāroti attho.

    अथ वा चतुब्बिधो कोसो हत्थी अस्सा रथा पत्तीति। यथा हि असिनो तिक्खभावपरिपालको परिच्छदो ‘‘कोसो’’ति वुच्‍चति, एवं रञ्‍ञो तिक्खभावपरिपालकत्ता चतुरङ्गिनी सेना ‘‘कोसो’’ति वुच्‍चति। तिविधं कोट्ठागारं धनकोट्ठागारं धञ्‍ञकोट्ठागारं वत्थकोट्ठागारन्ति। तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो। चतुरङ्गिनिं सेनन्ति हत्थिअस्सरथपत्तिसङ्खातेहि चतूहि अङ्गेहि समन्‍नागतं सेनं। सन्‍नय्हित्वाति चम्मपटिमुञ्‍चनादीहि सन्‍नाहं कारेत्वा। अब्भुय्यासीति अभिउय्यासि, अभिमुखो हुत्वा निक्खमीति अत्थो। एकसङ्घातम्पीति एकप्पहारम्पि। धोवनन्ति धोवनुदकं। परिनेत्वाति नीहरित्वा। ‘‘अनत्थदो’’ति वत्तब्बे द-कारस्स त-कारं कत्वा ‘‘अनत्थतो’’ति वुत्तन्ति आह ‘‘अथ वा’’तिआदि।

    Atha vā catubbidho koso hatthī assā rathā pattīti. Yathā hi asino tikkhabhāvaparipālako paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvaparipālakattā caturaṅginī senā ‘‘koso’’ti vuccati. Tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Caturaṅginiṃ senanti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ senaṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Abbhuyyāsīti abhiuyyāsi, abhimukho hutvā nikkhamīti attho. Ekasaṅghātampīti ekappahārampi. Dhovananti dhovanudakaṃ. Parinetvāti nīharitvā. ‘‘Anatthado’’ti vattabbe da-kārassa ta-kāraṃ katvā ‘‘anatthato’’ti vuttanti āha ‘‘atha vā’’tiādi.

    ४६४. वग्गभावेन वा पुथु नाना सद्दो अस्साति पुथुसद्दो। समजनोति भण्डने समज्झासयो जनो। तत्थाति तस्मिं जनकाये। अहं बालोति न मञ्‍ञित्थाति बाललक्खणे ठितोपि ‘‘अहं बालो’’ति न मञ्‍ञि। भिय्यो चाति अत्तनो बालभावस्स अजाननतो भिय्यो च भण्डनस्स उपरिफोटो विय सङ्घभेदस्स अत्तनो कारणभावम्पि उप्पज्‍जमानं न मञ्‍ञित्थ नाञ्‍ञासि।

    464. Vaggabhāvena vā puthu nānā saddo assāti puthusaddo. Samajanoti bhaṇḍane samajjhāsayo jano. Tatthāti tasmiṃ janakāye. Ahaṃ bāloti na maññitthāti bālalakkhaṇe ṭhitopi ‘‘ahaṃ bālo’’ti na maññi. Bhiyyo cāti attano bālabhāvassa ajānanato bhiyyo ca bhaṇḍanassa upariphoṭo viya saṅghabhedassa attano kāraṇabhāvampi uppajjamānaṃ na maññittha nāññāsi.

    कलहवसेन पवत्तवाचायेव गोचरा एतेसन्ति वाचागोचरा। मुखायामन्ति विवदनवसेन मुखं आयामेत्वा भाणिनो। न तं जानन्तीति तं कलहं न जानन्ति। कलहं करोन्तो च तं न जानन्तो नाम नत्थि। यथा पन न जानन्ति, तं दस्सेतुं आह ‘‘एवं सादीनवो अय’’न्ति, अयं कलहो नाम अत्तनो परेसञ्‍च अत्थहापनतो अनत्थुप्पादनतो दिट्ठेव धम्मे सम्पराये च सादीनवो सदोसोति अत्थो। तं न जानन्तीति तं कलहं न जानन्ति। कथं न जानन्तीति आह ‘‘एवं सादीनवो अय’’न्ति, ‘‘एवं सादीनवो अयं कलहो’’ति एवं तं कलहं न जानन्तीति अत्थो।

    Kalahavasena pavattavācāyeva gocarā etesanti vācāgocarā. Mukhāyāmanti vivadanavasena mukhaṃ āyāmetvā bhāṇino. Na taṃ jānantīti taṃ kalahaṃ na jānanti. Kalahaṃ karonto ca taṃ na jānanto nāma natthi. Yathā pana na jānanti, taṃ dassetuṃ āha ‘‘evaṃ sādīnavo aya’’nti, ayaṃ kalaho nāma attano paresañca atthahāpanato anatthuppādanato diṭṭheva dhamme samparāye ca sādīnavo sadosoti attho. Taṃ na jānantīti taṃ kalahaṃ na jānanti. Kathaṃ na jānantīti āha ‘‘evaṃ sādīnavo aya’’nti, ‘‘evaṃ sādīnavo ayaṃ kalaho’’ti evaṃ taṃ kalahaṃ na jānantīti attho.

    अक्‍कोच्छि मन्तिआदीसु अक्‍कोच्छीति अक्‍कोसि। अवधीति पहरि। अजिनीति कूटसक्खिओतारणेन वा वादपटिवादेन वा करणुत्तरियकरणेन वा अजेसि। अहासीति मम सन्तकं पत्तादीसु किञ्‍चिदेव अवहरि । ये च तन्ति ये केचि देवा वा मनुस्सा वा गहट्ठा वा पब्बजिता वा तं ‘‘अक्‍कोच्छि म’’न्तिआदिवत्थुकं कोधं सकटधुरं विय नद्धिना पूतिमच्छादीनि विय च कुसादीहि पुनप्पुनं वेठेन्ता उपनय्हन्ति उपनाहवसेन अनुबन्धन्ति, तेसं सकिं उप्पन्‍नं वेरं न सम्मतीति अत्थो।

    Akkocchi mantiādīsu akkocchīti akkosi. Avadhīti pahari. Ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. Ahāsīti mama santakaṃ pattādīsu kiñcideva avahari . Ye ca tanti ye keci devā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ ‘‘akkocchi ma’’ntiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhentā upanayhanti upanāhavasena anubandhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti attho.

    ये च तं नुपनय्हन्तीति अस्सतिया अमनसिकारवसेन वा कम्मपच्‍चवेक्खणादिवसेन वा ये तं अक्‍कोसादिवत्थुकं कोधं ‘‘तयापि कोचि निद्दोसो पुरिमभवे अक्‍कुट्ठो भविस्सति, पहटो भविस्सति, कूटसक्खिं ओतारेत्वा जितो भविस्सति, कस्सचि ते पसय्ह किञ्‍चि अच्छिन्‍नं भविस्सति, तस्मा निद्दोसो हुत्वापि अक्‍कोसादीनि पापुणासी’’ति एवं न उपनय्हन्ति , तेसु पमादेन उप्पन्‍नम्पि वेरं इमिना अनुपनय्हनेन निरिन्धनो विय जातवेदो उपसम्मति।

    Ye ca taṃ nupanayhantīti assatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ ‘‘tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsī’’ti evaṃ na upanayhanti , tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo upasammati.

    न हि वेरेन वेरानीति यथा हि खेळसिङ्घाणिकादिअसुचिमक्खितं ठानं तेहेव असुचीहि धोवन्तो सुद्धं निग्गन्धं कातुं न सक्‍कोति, अथ खो तं ठानं भिय्योसो मत्ताय असुद्धतरञ्‍च दुग्गन्धतरञ्‍च होति, एवमेव अक्‍कोसन्तं पच्‍चक्‍कोसन्तो पहरन्तं पटिपहरन्तो वेरेन वेरं वूपसमेतुं न सक्‍कोति, अथ खो भिय्यो वेरमेव करोति। इति वेरानि नाम वेरेन किस्मिञ्‍चिपि काले न सम्मन्ति, अथ खो वड्ढन्तियेव। अवेरेन च सम्मन्तीति यथा पन तानि खेळादीनि असुचीनि विप्पसन्‍नेन उदकेन धोवियमानानि नस्सन्ति, तं ठानं सुद्धं होति निग्गन्धं, एवमेव अवेरेन खन्तिमेत्तोदकेन योनिसोमनसिकारेन पटिसङ्खानेन पच्‍चवेक्खणेन वेरानि वूपसम्मन्ति पटिप्पस्सम्भन्ति अभावं गच्छन्ति। एस धम्मो सनन्तनोति एस अवेरेन वेरूपसमनसङ्खातो पोराणको धम्मो सब्बेसं बुद्धपच्‍चेकबुद्धखीणासवानं गतमग्गो।

    Na hi verena verānīti yathā hi kheḷasiṅghāṇikādiasucimakkhitaṃ ṭhānaṃ teheva asucīhi dhovanto suddhaṃ niggandhaṃ kātuṃ na sakkoti, atha kho taṃ ṭhānaṃ bhiyyoso mattāya asuddhatarañca duggandhatarañca hoti, evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo verameva karoti. Iti verāni nāma verena kismiñcipi kāle na sammanti, atha kho vaḍḍhantiyeva. Averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti niggandhaṃ, evameva averena khantimettodakena yonisomanasikārena paṭisaṅkhānena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggo.

    न जानन्तीति अनिच्‍चसञ्‍ञं न पच्‍चुपट्ठापेन्तीति अधिप्पायो। ततो सम्मन्ति मेधगाति ततो तस्मा कारणा मेधगा कलहा सम्मन्ति वूपसमं गच्छन्ति। कथं ते सम्मन्तीति आह ‘‘एवञ्ही’’तिआदि। तत्थ एवञ्हि ते जानन्ताति ते पण्डिता ‘‘मयं मच्‍चुसमीपं गच्छामा’’ति एवं जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्‍जन्ति, अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्तीति अधिप्पायो।

    Na jānantīti aniccasaññaṃ na paccupaṭṭhāpentīti adhippāyo. Tato sammanti medhagāti tato tasmā kāraṇā medhagā kalahā sammanti vūpasamaṃ gacchanti. Kathaṃ te sammantīti āha ‘‘evañhī’’tiādi. Tattha evañhi te jānantāti te paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti evaṃ jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti, atha nesaṃ tāya paṭipattiyā te medhagā sammantīti adhippāyo.

    तेसम्पि होति सङ्गतीति ये मातापितूनं अट्ठीनि छिन्दन्ति, पाणे हरन्ति, गवादीनि च पसय्ह गण्हन्ति, एवं रट्ठं विलुम्पमानानं तेसम्पि सङ्गति होति, किमङ्गं पन तुम्हाकं न सियाति अधिप्पायो।

    Tesampi hoti saṅgatīti ye mātāpitūnaṃ aṭṭhīni chindanti, pāṇe haranti, gavādīni ca pasayha gaṇhanti, evaṃ raṭṭhaṃ vilumpamānānaṃ tesampi saṅgati hoti, kimaṅgaṃ pana tumhākaṃ na siyāti adhippāyo.

    वण्णावण्णदीपनत्थं वुत्ताति ‘‘बालसहायताय इमे भिक्खू कलहपसुता, पण्डितसहायानं पन इदं न सिया’’ति पण्डितसहायस्स बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता। निपकन्ति नेपक्‍कपञ्‍ञाय समन्‍नागतं। साधुविहारि धीरन्ति भद्दकविहारिं पण्डितं। पाकटपरिस्सये च पटिच्छन्‍नपरिस्सये च अभिभवित्वाति सीहब्यग्घादयो पाकटपरिस्सये च रागभयदोसभयादयो पटिच्छन्‍नपरिस्सये चाति सब्बेव परिस्सये अभिभवित्वा।

    Vaṇṇāvaṇṇadīpanatthaṃ vuttāti ‘‘bālasahāyatāya ime bhikkhū kalahapasutā, paṇḍitasahāyānaṃ pana idaṃ na siyā’’ti paṇḍitasahāyassa bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvāti sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā.

    एकका चरिंसूति ‘‘इदं रज्‍जं नाम महन्तं पमादट्ठानं, किं अम्हाकं रज्‍जेन कारितेना’’ति रट्ठं पहाय ततो महाअरञ्‍ञं पविसित्वा तापसपब्बज्‍जं पब्बजित्वा चतूसु इरियापथेसु एकका चरिंसूति अत्थो।

    Ekakācariṃsūti ‘‘idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ amhākaṃ rajjena kāritenā’’ti raṭṭhaṃ pahāya tato mahāaraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakā cariṃsūti attho.

    एकस्स चरितं सेय्योति पब्बजितस्स पब्बजितकालतो पट्ठाय एकीभावाभिरतस्स एककस्सेव चरितं सेय्योति अत्थो। नत्थि बाले सहायताति चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतगुणा विपस्सनाञाणं चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्‍जा छ अभिञ्‍ञा अमतमहानिब्बानन्ति अयं सहायता नाम, सा बालं निस्साय अधिगन्तुं न सक्‍काति नत्थि बाले सहायता। मातङ्गो अरञ्‍ञे मातङ्गरञ्‍ञेति सरलोपेन सन्धि। ‘‘मातङ्गरञ्‍ञो’’तिपि पाठो, अरञ्‍ञको मातङ्गो वियाति अत्थो। मातङ्ग-सद्देनेव हत्थिभावस्स वुत्तत्ता नागवचनं तस्स महत्तविभावनत्थन्ति आह ‘‘नागोति महन्ताधिवचनमेत’’न्ति। महन्तपरियायो हि नाग-सद्दो होति ‘‘एतं नागस्स नागेन, ईसादन्तस्स हत्थिनो’’तिआदीसु (उदा॰ ३५)।

    Ekassa caritaṃ seyyoti pabbajitassa pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyoti attho. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaguṇā vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayaṃ sahāyatā nāma, sā bālaṃ nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Mātaṅgo araññe mātaṅgaraññeti saralopena sandhi. ‘‘Mātaṅgarañño’’tipi pāṭho, araññako mātaṅgo viyāti attho. Mātaṅga-saddeneva hatthibhāvassa vuttattā nāgavacanaṃ tassa mahattavibhāvanatthanti āha ‘‘nāgoti mahantādhivacanameta’’nti. Mahantapariyāyo hi nāga-saddo hoti ‘‘etaṃ nāgassa nāgena, īsādantassa hatthino’’tiādīsu (udā. 35).

    दीघावुवत्थुकथावण्णना निट्ठिता।

    Dīghāvuvatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७२. दीघावुवत्थु • 272. Dīghāvuvatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कोसम्बकविवादकथा • Kosambakavivādakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / दीघावुवत्थुकथावण्णना • Dīghāvuvatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कोसम्बकविवादकथावण्णना • Kosambakavivādakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २७१. कोसम्बकविवादकथा • 271. Kosambakavivādakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact