Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १२. दुब्बचसिक्खापदवण्णना

    12. Dubbacasikkhāpadavaṇṇanā

    ४२४. द्वादसमे वम्भनवचनन्ति गरहवचनं। अपसादेतुकामोति खिपितुकामो, तज्‍जेतुकामो वा, घट्टेतुकामोति वुत्तं होति। सटसद्दो पतितसद्देन समानत्थो। विसेसनस्स च परनिपातं कत्वा तिणकट्ठपण्णसटन्ति वुत्तन्ति आह ‘‘तत्थ तत्थ पतितं तिणकट्ठपण्ण’’न्ति। केनापीति वातसदिसेन नदीसदिसेन च केनापि।

    424. Dvādasame vambhanavacananti garahavacanaṃ. Apasādetukāmoti khipitukāmo, tajjetukāmo vā, ghaṭṭetukāmoti vuttaṃ hoti. Saṭasaddo patitasaddena samānattho. Visesanassa ca paranipātaṃ katvā tiṇakaṭṭhapaṇṇasaṭanti vuttanti āha ‘‘tattha tattha patitaṃ tiṇakaṭṭhapaṇṇa’’nti. Kenāpīti vātasadisena nadīsadisena ca kenāpi.

    ४२५-४२६. वत्तुं असक्‍कुणेय्योति किस्मिञ्‍चि वुच्‍चमाने असहनतो ओवदितुं असक्‍कुणेय्यो। दुक्खं वचो एतस्मिं विप्पटिकूलग्गाहे विपच्‍चनीकवादे अनादरे पुग्गलेति दुब्बचो। तेनाह ‘‘दुक्खेन किच्छेन वदितब्बो’’तिआदि। दुब्बचभावकरणीयेहीति दुब्बचभावकारकेहि। कत्तुअत्थे अनीयसद्दो दट्ठब्बो। तेनेवाह ‘‘ये धम्मा दुब्बचं पुग्गलं करोन्ती’’तिआदि। पापिका इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता, असन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्‍ञुता पापिच्छताति वेदितब्बा। अत्तुक्‍कंसका च ते परवम्भका चाति अत्तुक्‍कंसकपरवम्भका। ये अत्तानं उक्‍कंसन्ति उक्खिपन्ति उच्‍चे ठाने ठपेन्ति, परञ्‍च वम्भेन्ति गरहन्ति नीचे ठाने ठपेन्ति, तेसमेतं अधिवचनं। तेसं भावो अत्तुक्‍कंसकपरवम्भकता। कुज्झनसीलो कोधनो, तस्स भावो कोधनता। कुज्झनलक्खणस्स कोधस्सेतं अधिवचनं।

    425-426.Vattuṃ asakkuṇeyyoti kismiñci vuccamāne asahanato ovadituṃ asakkuṇeyyo. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkavāde anādare puggaleti dubbaco. Tenāha ‘‘dukkhena kicchena vaditabbo’’tiādi. Dubbacabhāvakaraṇīyehīti dubbacabhāvakārakehi. Kattuatthe anīyasaddo daṭṭhabbo. Tenevāha ‘‘ye dhammā dubbacaṃ puggalaṃ karontī’’tiādi. Pāpikā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā pāpicchatāti veditabbā. Attukkaṃsakā ca te paravambhakā cāti attukkaṃsakaparavambhakā. Ye attānaṃ ukkaṃsanti ukkhipanti ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Tesaṃ bhāvo attukkaṃsakaparavambhakatā. Kujjhanasīlo kodhano, tassa bhāvo kodhanatā. Kujjhanalakkhaṇassa kodhassetaṃ adhivacanaṃ.

    पुब्बकाले कोधो, अपरकाले उपनाहोति आह ‘‘कोधहेतु उपनाहिता’’ति। तत्थ उपनहनसीलो, उपनाहो वा एतस्स अत्थीति उपनाही, तस्स भावो उपनाहिता। पुनप्पुनं चित्तपरियोनद्धलक्खणस्स कोधस्सेवेतं अधिवचनं। सकिञ्हि उप्पन्‍नो कोधो कोधोयेव, ततुत्तरि उपनाहो। अभिसङ्गोति दुम्मोचनीयो बलवउपनाहो। सो अस्स अत्थीति अभिसङ्गी, तस्स भावो अभिसङ्गिता। दुम्मोचनीयस्स बलवउपनाहस्सेतं अधिवचनं। चोदकं पटिप्फरणताति चोदकस्स पटिविरुद्धेन पच्‍चनीकेन हुत्वा अवट्ठानं। चोदकं अपसादनताति ‘‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्‍ञिस्ससी’’ति एवं चोदकस्स घट्टना। चोदकस्स पच्‍चारोपनताति ‘‘त्वम्पि खोसि इत्थन्‍नामं आपत्तिं आपन्‍नो, तं ताव पटिकरोही’’ति एवं चोदकस्स उपरि पटिआरोपनता।

    Pubbakāle kodho, aparakāle upanāhoti āha ‘‘kodhahetu upanāhitā’’ti. Tattha upanahanasīlo, upanāho vā etassa atthīti upanāhī, tassa bhāvo upanāhitā. Punappunaṃ cittapariyonaddhalakkhaṇassa kodhassevetaṃ adhivacanaṃ. Sakiñhi uppanno kodho kodhoyeva, tatuttari upanāho. Abhisaṅgoti dummocanīyo balavaupanāho. So assa atthīti abhisaṅgī, tassa bhāvo abhisaṅgitā. Dummocanīyassa balavaupanāhassetaṃ adhivacanaṃ. Codakaṃ paṭippharaṇatāti codakassa paṭiviruddhena paccanīkena hutvā avaṭṭhānaṃ. Codakaṃ apasādanatāti ‘‘kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasī’’ti evaṃ codakassa ghaṭṭanā. Codakassa paccāropanatāti ‘‘tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohī’’ti evaṃ codakassa upari paṭiāropanatā.

    अञ्‍ञेन अञ्‍ञं पटिचरणताति अञ्‍ञेन कारणेन, वचनेन वा अञ्‍ञस्स कारणस्स, वचनस्स वा पटिच्छादनवसेन चरणता। पटिच्छादनत्थो एव वा चरसद्दो अनेकत्थत्ता धातूनन्ति पटिच्छादनताति अत्थो। ताय समन्‍नागतो हि पुग्गलो यं चोदकेन दोसविभावनकारणं, वचनं वा वुत्तं, तं ततो अञ्‍ञेनेव चोदनाय अमूलिकभावदीपनेन कारणेन, तदत्थबोधकेन वचनेन वा पटिच्छादेति। ‘‘आपत्तिं आपन्‍नोसी’’ति वुत्ते ‘‘को आपन्‍नो, किं आपन्‍नो, किस्मिं आपन्‍नो, कं भणथ, किं भणथा’’ति वा वत्वा ‘‘एवरूपं किञ्‍चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनामेत्वा विक्खेपं करोन्तोपि अञ्‍ञेनञ्‍ञं पटिच्छादेति। ‘‘इत्थन्‍नामं आपत्तिं आपन्‍नोसी’’ति पुट्ठे ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो ‘‘राजगहं गतोम्ही’’ति वत्वा ‘‘राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्‍नोसी’’ति वुत्ते ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वत्वा बहिद्धा कथाविक्खिपनम्पि अत्थतो अञ्‍ञेनञ्‍ञं पटिचरणमेवाति विसुं न गहितं।

    Aññena aññaṃ paṭicaraṇatāti aññena kāraṇena, vacanena vā aññassa kāraṇassa, vacanassa vā paṭicchādanavasena caraṇatā. Paṭicchādanattho eva vā carasaddo anekatthattā dhātūnanti paṭicchādanatāti attho. Tāya samannāgato hi puggalo yaṃ codakena dosavibhāvanakāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva codanāya amūlikabhāvadīpanena kāraṇena, tadatthabodhakena vacanena vā paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti vutte ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vā vatvā ‘‘evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upanāmetvā vikkhepaṃ karontopi aññenaññaṃ paṭicchādeti. ‘‘Itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭhe ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato ‘‘rājagahaṃ gatomhī’’ti vatvā ‘‘rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī’’ti vutte ‘‘tattha me sūkaramaṃsaṃ laddha’’ntiādīni vatvā bahiddhā kathāvikkhipanampi atthato aññenaññaṃ paṭicaraṇamevāti visuṃ na gahitaṃ.

    अपदानेनाति अत्तनो चरियाय। अपदीयन्ति हि दोसा एतेन दक्खीयन्ति, लुयन्ति छिज्‍जन्तीति वा अपदानं, सत्तानं सम्मा मिच्छा वा वत्तप्पयोगो। न सम्पायनताति ‘‘आवुसो, त्वं कुहिं वससि, कं निस्साय वससी’’ति वा ‘‘यं त्वं वदेसि ‘मया एस आपत्तिं आपज्‍जन्तो दिट्ठो’ति, त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ च त्वं अहोसि, कत्थ अय’’न्ति वा आदिना नयेन चरियं पुट्ठेन सम्पादेत्वा अकथनं।

    Apadānenāti attano cariyāya. Apadīyanti hi dosā etena dakkhīyanti, luyanti chijjantīti vā apadānaṃ, sattānaṃ sammā micchā vā vattappayogo. Na sampāyanatāti ‘‘āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasī’’ti vā ‘‘yaṃ tvaṃ vadesi ‘mayā esa āpattiṃ āpajjanto diṭṭho’ti, tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha ca tvaṃ ahosi, kattha aya’’nti vā ādinā nayena cariyaṃ puṭṭhena sampādetvā akathanaṃ.

    मक्खिपळासिताति एत्थ परगुणमक्खनलक्खणो मक्खो, सो एतस्स अत्थीति मक्खी। तादिसो पुग्गलो अगारियो अनगारियो वा समानो परेसं सुकतकरणं विनासेति। अगारियोपि हि केनचि अनुकम्पकेन दलिद्दो समानो उच्‍चट्ठाने ठपितो, अपरेन समयेन ‘‘किं तया मय्हं कत’’न्ति तस्स सुकतकरणं विनासेति। अनगारियोपि सामणेरकालतो पभुति आचरियेन वा उपज्झायेन वा चतूहि पच्‍चयेहि उद्देसपरिपुच्छादीहि च अनुग्गहेत्वा धम्मकथानयपकरणकोसल्‍लादीनि सिक्खापितो, अपरेन समयेन राजराजमहामत्तादीहि सक्‍कतो गरुकतो आचरियुपज्झायेसु अचित्तीकतो चरमानो ‘‘अयं अम्हेहि दहरकाले एव अनुग्गहितो संवद्धितो च, अथ च पनिदानि निस्सिनेहो जातो’’ति वुच्‍चमानो ‘‘किं मय्हं तुम्हेहि कत’’न्ति तेसं सुकतकरणं विनासेति।

    Makkhipaḷāsitāti ettha paraguṇamakkhanalakkhaṇo makkho, so etassa atthīti makkhī. Tādiso puggalo agāriyo anagāriyo vā samāno paresaṃ sukatakaraṇaṃ vināseti. Agāriyopi hi kenaci anukampakena daliddo samāno uccaṭṭhāne ṭhapito, aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchādīhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle eva anuggahito saṃvaddhito ca, atha ca panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti.

    ‘‘बहुस्सुतेपि पुग्गले अज्झोत्थरित्वा ईदिसस्स चेव बहुस्सुतस्स अनियता गति, तव वा मम वा को विसेसो’’तिआदिना नयेन उप्पज्‍जमानो युगग्गाहलक्खणो पळासो। सो परगुणेहि अत्तनो गुणानं समकरणरसो। तथा हेस परेसं गुणे डंसित्वा विय अत्तनो गुणेहि समे करोतीति पळासोति वुच्‍चति, सो एतस्स अत्थीति पळासी। मक्खी च पळासी च मक्खिपळासिनो, तेसं भावो मक्खिपळासिता। अत्थतो पन मक्खो चेव पळासो च।

    ‘‘Bahussutepi puggale ajjhottharitvā īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso’’tiādinā nayena uppajjamāno yugaggāhalakkhaṇo paḷāso. So paraguṇehi attano guṇānaṃ samakaraṇaraso. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati, so etassa atthīti paḷāsī. Makkhī ca paḷāsī ca makkhipaḷāsino, tesaṃ bhāvo makkhipaḷāsitā. Atthato pana makkho ceva paḷāso ca.

    इस्सति परसम्पत्तिं न सहतीति इस्सुकी। मच्छरायति अत्तनो सम्पत्तिं निगूहति, परेसं साधारणभावं न सहति, मच्छेरं वा एतस्स अत्थीति मच्छरी। सठयति न सम्मा भासतीति सठो, अत्तनो अविज्‍जमानगुणप्पकासनलक्खणेन साठेय्येन समन्‍नागतो केराटिकपुग्गलो। केराटिको च आनन्दमच्छो विय होति। आनन्दमच्छो नाम किर मच्छानं नङ्गुट्ठं दस्सेति, सप्पानं सीसं ‘‘तुम्हेहि सदिसो अह’’न्ति जानापेतुं, एवमेव केराटिको पुग्गलो यं यं सुत्तन्तिकं वा आभिधम्मिकं वा उपसङ्कमति, तं तं एवं वदति ‘‘अहं तुम्हाकं अन्तेवासी, तुम्हे मय्हं अनुकम्पका, नाहं तुम्हे मुञ्‍चामी’’ति ‘‘एवमेते ‘सगारवो अयं अम्हेसु सप्पतिस्सो’ति मञ्‍ञिस्सन्ती’’ति। साठेय्येन हि समन्‍नागतस्स पुग्गलस्स असन्तगुणसम्भावनेन चित्तानुरूपकिरियाविहरतो ‘‘एवंचित्तो एवंकिरियो’’ति दुविञ्‍ञेय्यत्ता कुच्छिं वा पिट्ठिं वा जानितुं न सक्‍का। यतो सो –

    Issati parasampattiṃ na sahatīti issukī. Maccharāyati attano sampattiṃ nigūhati, paresaṃ sādhāraṇabhāvaṃ na sahati, maccheraṃ vā etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho, attano avijjamānaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato kerāṭikapuggalo. Kerāṭiko ca ānandamaccho viya hoti. Ānandamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti, sappānaṃ sīsaṃ ‘‘tumhehi sadiso aha’’nti jānāpetuṃ, evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ antevāsī, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti ‘‘evamete ‘sagāravo ayaṃ amhesu sappatisso’ti maññissantī’’ti. Sāṭheyyena hi samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato ‘‘evaṃcitto evaṃkiriyo’’ti duviññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato so –

    ‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो।

    ‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

    सरेन नेलको होति, विसाणेन जरग्गवो’’ति॥ (दी॰ नि॰ अट्ठ॰ २.२९६; विभ॰ अट्ठ॰ ८९४; महानि॰ अट्ठ॰ १६६) –

    Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

    एवं वुत्तयक्खसूकरसदिसो होति। कतपापपटिच्छादनलक्खणा माया, सा अस्स अत्थीति मायावी

    Evaṃ vuttayakkhasūkarasadiso hoti. Katapāpapaṭicchādanalakkhaṇā māyā, sā assa atthīti māyāvī.

    थम्भसमङ्गिताय थद्धो। वातभरितभस्तासदिसथद्धभावपग्गहितसिरअनिवातवुत्तिकारकरोति थम्भो। येन समन्‍नागतो पुग्गलो गिलितनङ्गलसदिसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति। अब्भुन्‍नतिलक्खणो अतिमानो, सो एतस्स अत्थीति अतिमानी

    Thambhasamaṅgitāya thaddho. Vātabharitabhastāsadisathaddhabhāvapaggahitasiraanivātavuttikārakaroti thambho. Yena samannāgato puggalo gilitanaṅgalasadiso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye disvā onamitumpi na icchati, pariyanteneva carati. Abbhunnatilakkhaṇo atimāno, so etassa atthīti atimānī.

    सं अत्तनो दिट्ठिं परामसति सभावं अतिक्‍कमित्वा परतो आमसतीति सन्दिट्ठिपरामासी। आधानं गण्हातीति आधानग्गाही। ‘‘आधान’’न्ति दळ्हं वुच्‍चति, दळ्हग्गाहीति अत्थो। युत्तं कारणं दिस्वाव लद्धिं पटिनिस्सज्‍जतीति पटिनिस्सग्गी, दुक्खेन किच्छेन कसिरेन बहुम्पि कारणं दस्सेत्वा न सक्‍का पटिनिस्सग्गिं कातुन्ति दुप्पटिनिस्सग्गी, यो अत्तनो दिट्ठिं ‘‘इदमेव सच्‍च’’न्ति दळ्हं गण्हित्वा अपि बुद्धादीहि कारणं दस्सेत्वा वुच्‍चमानो न पटिनिस्सज्‍जति, तस्सेतं अधिवचनं। तादिसो हि पुग्गलो यं यदेव धम्मं वा अधम्मं वा सुणाति, तं सब्बं ‘‘एवं अम्हाकं आचरियेहि कथितं, एवं अम्हेहि सुत’’न्ति कुम्मोव अङ्गानि सके कपाले अन्तोयेव समोदहति। यथा हि कच्छपो अत्तनो पादादिके अङ्गे केनचि घट्टिते सब्बानि अङ्गानि अत्तनो कपालेयेव समोदहति, न बहि नीहरति, एवमयम्पि ‘‘न सुन्दरो तव गाहो, छड्डेहि न’’न्ति वुत्तो तं न विस्सज्‍जेति, अन्तोयेव अत्तनो हदये एव ठपेत्वा विचरति। यथा कुम्भीला गहितं न पटिनिस्सज्‍जन्ति, एवं कुम्भीलग्गाहं गण्हाति, न विस्सज्‍जेति। मक्खिपळासितादियुगळत्तयेन दस्सिते मक्खपळासादयो छ धम्मे विसुं विसुं गहेत्वा ‘‘एकूनवीसति धम्मा’’ति वुत्तं। अनुमानसुत्तट्ठकथायं (म॰ नि॰ अट्ठ॰ १.१८१) पन मक्खपळासादयोपि युगळवसेन एकं कत्वा ‘‘सोळस धम्मा’’ति वुत्तं।

    Saṃ attano diṭṭhiṃ parāmasati sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhātīti ādhānaggāhī. ‘‘Ādhāna’’nti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggiṃ kātunti duppaṭinissaggī, yo attano diṭṭhiṃ ‘‘idameva sacca’’nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati, tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano pādādike aṅge kenaci ghaṭṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjeti, antoyeva attano hadaye eva ṭhapetvā vicarati. Yathā kumbhīlā gahitaṃ na paṭinissajjanti, evaṃ kumbhīlaggāhaṃ gaṇhāti, na vissajjeti. Makkhipaḷāsitādiyugaḷattayena dassite makkhapaḷāsādayo cha dhamme visuṃ visuṃ gahetvā ‘‘ekūnavīsati dhammā’’ti vuttaṃ. Anumānasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.181) pana makkhapaḷāsādayopi yugaḷavasena ekaṃ katvā ‘‘soḷasa dhammā’’ti vuttaṃ.

    पकारेहि आवहनं पदक्खिणं, ततो पदक्खिणतो गहणसीलो पदक्खिणग्गाही, न पदक्खिणग्गाही अप्पदक्खिणग्गाही। यो वुच्‍चमानो ‘‘तुम्हे मं कस्मा वदथ, अहं अत्तनो कप्पियाकप्पियं सावज्‍जानवज्‍जं अत्थानत्थं जानामी’’ति वदति, अयं अनुसासनिं पदक्खिणतो न गण्हाति, वामतोव गण्हाति, तस्मा ‘‘अप्पदक्खिणग्गाही’’ति वुच्‍चति, तेनाह ‘‘यथानुसिट्ठ’’न्तिआदि।

    Pakārehi āvahanaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Yo vuccamāno ‘‘tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmī’’ti vadati, ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmatova gaṇhāti, tasmā ‘‘appadakkhiṇaggāhī’’ti vuccati, tenāha ‘‘yathānusiṭṭha’’ntiādi.

    उद्देसेति पातिमोक्खुद्देसे। अथ सब्बानेव सिक्खापदानि कथं पातिमोक्खुद्देसपरियापन्‍नानीति आह ‘‘यस्स सिया आपत्ति, सो आविकरेय्याति एवं सङ्गहितत्ता’’ति। ‘‘यस्स सिया आपत्ती’’ति हि इमिना सब्बापि आपत्तियो निदानुद्देसे सङ्गहितायेव होन्ति। पञ्‍चहि सहधम्मिकेहि सिक्खितब्बत्ताति लब्भमानवसेन वुत्तं। सहधम्मिकेन सहकारणेनातिपि अत्थो दट्ठब्बो। ‘‘वचनाया’’ति निस्सक्‍के सम्पदानवचनन्ति आह ‘‘ततो मम वचनतो’’ति। अङ्गानि चेत्थ पठमसङ्घभेदसदिसानि। अयं पन विसेसो – यथा तत्थ भेदाय परक्‍कमनं, एवं इध अवचनीयकरणता दट्ठब्बा।

    Uddeseti pātimokkhuddese. Atha sabbāneva sikkhāpadāni kathaṃ pātimokkhuddesapariyāpannānīti āha ‘‘yassa siyā āpatti, so āvikareyyāti evaṃ saṅgahitattā’’ti. ‘‘Yassa siyā āpattī’’ti hi iminā sabbāpi āpattiyo nidānuddese saṅgahitāyeva honti. Pañcahi sahadhammikehi sikkhitabbattāti labbhamānavasena vuttaṃ. Sahadhammikena sahakāraṇenātipi attho daṭṭhabbo. ‘‘Vacanāyā’’ti nissakke sampadānavacananti āha ‘‘tato mama vacanato’’ti. Aṅgāni cettha paṭhamasaṅghabhedasadisāni. Ayaṃ pana viseso – yathā tattha bhedāya parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbā.

    दुब्बचसिक्खापदवण्णना निट्ठिता।

    Dubbacasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १२. दुब्बचसिक्खापदं • 12. Dubbacasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १२. दुब्बचसिक्खापदवण्णना • 12. Dubbacasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १२. दुब्बचसिक्खापदवण्णना • 12. Dubbacasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १२. दुब्बचसिक्खापदवण्णना • 12. Dubbacasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact