Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १३. कुलदूसकसिक्खापदवण्णना

    13. Kuladūsakasikkhāpadavaṇṇanā

    ४३१. तेरसमे कीटागिरीति तस्स निगमस्स नामं। तञ्हि सन्धाय परतो ‘‘न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्ब’’न्ति वुत्तं। तेन पन योगतो सो जनपदोपि ‘‘कीटागिरि’’इच्‍चेव सङ्ख्यं गतोति आह ‘‘एवंनामके जनपदे’’ति। आवासे नियुत्ता आवासिका, निबद्धवासिनो। ते अकतं सेनासनं करोन्ति, जिण्णं पटिसङ्खरोन्ति, कते इस्सरा होन्ति। तेनाह ‘‘सो येसं आयत्तो…पे॰… ते आवासिका’’ति । निवासो निवासमत्तं एतेसं अत्थीति नेवासिकाति आह ‘‘ये पन केवल’’न्तिआदि। तेति अस्सजिपुनब्बसुका। छ जनाति पण्डुको लोहितको मेत्तियो भूमजको अस्सजि पुनब्बसुकोति इमे छ जना। सम्माति आलपनवचनमेतं। आयमुखभूताति आयस्स मुखभूता। धुरट्ठानेति सावत्थिया अविदूरे ठाने। वस्साने हेमन्ते चाति द्वीसु उतूसु वस्सनतो ‘‘द्वीहि मेघेही’’ति वुत्तं। दियड्ढभिक्खुसहस्सतो गणाचरियानं छन्‍नं जनानं अधिकत्ता ‘‘समधिक’’न्ति वुत्तं, साधिकन्ति अत्थो। -कारो पदसन्धिवसेन आगतो। अकतवत्थुन्ति अकतपुब्बं अभिनववत्थुं।

    431. Terasame kīṭāgirīti tassa nigamassa nāmaṃ. Tañhi sandhāya parato ‘‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’’nti vuttaṃ. Tena pana yogato so janapadopi ‘‘kīṭāgiri’’icceva saṅkhyaṃ gatoti āha ‘‘evaṃnāmake janapade’’ti. Āvāse niyuttā āvāsikā, nibaddhavāsino. Te akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Tenāha ‘‘so yesaṃ āyatto…pe… te āvāsikā’’ti . Nivāso nivāsamattaṃ etesaṃ atthīti nevāsikāti āha ‘‘ye pana kevala’’ntiādi. Teti assajipunabbasukā. Cha janāti paṇḍuko lohitako mettiyo bhūmajako assaji punabbasukoti ime cha janā. Sammāti ālapanavacanametaṃ. Āyamukhabhūtāti āyassa mukhabhūtā. Dhuraṭṭhāneti sāvatthiyā avidūre ṭhāne. Vassāne hemante cāti dvīsu utūsu vassanato ‘‘dvīhi meghehī’’ti vuttaṃ. Diyaḍḍhabhikkhusahassato gaṇācariyānaṃ channaṃ janānaṃ adhikattā ‘‘samadhika’’nti vuttaṃ, sādhikanti attho. Ma-kāro padasandhivasena āgato. Akatavatthunti akatapubbaṃ abhinavavatthuṃ.

    कणिकारादयो पुप्फरुक्खा, जातिसुमनादयो पुप्फगच्छाकोट्टनन्ति सयं छिन्दनं। कोट्टापनन्ति ‘‘इमं छिन्द भिन्दा’’ति अञ्‍ञेहि छेदापनं। आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं। उदकस्साति अकप्पियउदकस्स। कप्पियउदकसिञ्‍चनन्ति इमिनाव सिञ्‍चापनम्पि सङ्गहितन्ति दट्ठब्बं। ननु ‘‘उदकस्स सेचनं सेचापन’’न्ति इमिनाव सामञ्‍ञतो कप्पियाकप्पियउदकसिञ्‍चनादिं सक्‍का सङ्गहेतुं, तस्मा कप्पियउदकसिञ्‍चनादि कस्मा विसुं वुत्तन्ति? ‘‘आरामादिअत्थं रोपिते अकप्पियवोहारेसुपि कप्पियउदकसिञ्‍चनादि वट्टती’’ति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्‍चनादि विसुं दस्सितं। हत्थमुखपादधोवनन्हानोदकसिञ्‍चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्‍चनमेव दस्सेति। ‘‘अकप्पियवोहारो’’ति कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरीयतीति अकप्पियवोहारोति अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं। कप्पियवोहारेपि एसेव नयो। सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादिहरणम्पि सङ्गहितन्ति दट्ठब्बं। कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तं।

    Kaṇikārādayo puppharukkhā, jātisumanādayo pupphagacchā. Koṭṭananti sayaṃ chindanaṃ. Koṭṭāpananti ‘‘imaṃ chinda bhindā’’ti aññehi chedāpanaṃ. Āḷiyā bandhananti yathā gacchamūle udakaṃ santiṭṭhati, tathā samantato bandhanaṃ. Udakassāti akappiyaudakassa. Kappiyaudakasiñcananti imināva siñcāpanampi saṅgahitanti daṭṭhabbaṃ. Nanu ‘‘udakassa secanaṃ secāpana’’nti imināva sāmaññato kappiyākappiyaudakasiñcanādiṃ sakkā saṅgahetuṃ, tasmā kappiyaudakasiñcanādi kasmā visuṃ vuttanti? ‘‘Ārāmādiatthaṃ ropite akappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatī’’ti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Hatthamukhapādadhovananhānodakasiñcananti imināpi pakārantarena kappiyaudakasiñcanameva dasseti. ‘‘Akappiyavohāro’’ti koṭṭanakhaṇanādivasena sayaṃ karaṇassapi kathaṃ saṅgahoti? Akappiyanti voharīyatīti akappiyavohāroti akappiyabhūtaṃ karaṇakārāpanādi sabbameva saṅgahitaṃ, na pana akappiyavacanamattanti daṭṭhabbaṃ. Kappiyavohārepi eseva nayo. Sukkhamātikāya ujukaraṇanti iminā purāṇapaṇṇādiharaṇampi saṅgahitanti daṭṭhabbaṃ. Kudālādīni bhūmiyaṃ ṭhapetvā ṭhānato hatthena gahetvā ṭhānameva pākaṭataranti ‘‘obhāso’’ti vuttaṃ.

    महापच्‍चरिवादम्हि पतिट्ठपेतुकामो पच्छा वदति। वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति अत्थो। अकप्पियवोहारेपि एकच्‍चं वट्टतीति दस्सेतुं ‘‘न केवलञ्‍च सेस’’न्तिआदिमाह। यं किञ्‍चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा। ‘‘कप्पियउदकं सिञ्‍चितु’’न्ति इमिना ‘‘कप्पियउदकं सिञ्‍चथाति वत्तुम्पि वट्टती’’ति दस्सेति। सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेहीति वत्तुं वट्टती’’तिपि सिद्धं। अञ्‍ञत्थाय वा करोन्तस्साति वत्थुपूजादिअत्थं करोन्तस्स। कस्मा न अनापत्तीति वत्थुपूजनत्थाय गन्थनादीसु कस्मा न अनापत्ति। अनापत्तियेवाति पटिवचनं दत्वा इदानि तमेव अनापत्तिभावं दस्सेतुं ‘‘यथाही’’तिआदि वुत्तं। तत्थाति आरामादिअत्थाय रुक्खरोपने। तथा वत्थुपूजनत्थायपि अनापत्तियेवाति रतनत्तयपूजनत्थायपि कप्पियवोहारेन परियायादीहि च गन्थापने अनापत्तियेवाति अत्थो।

    Mahāpaccarivādamhi patiṭṭhapetukāmo pacchā vadati. Vanatthāyāti idaṃ keci ‘‘vatatthāyā’’ti paṭhanti, tesaṃ vatiatthāyāti attho. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ ‘‘na kevalañca sesa’’ntiādimāha. Yaṃ kiñci mātikanti sukkhamātikaṃ vā asukkhamātikaṃ vā. ‘‘Kappiyaudakaṃsiñcitu’’nti iminā ‘‘kappiyaudakaṃ siñcathāti vattumpi vaṭṭatī’’ti dasseti. Sayaṃ ropetumpi vaṭṭatīti iminā ‘‘ropehīti vattuṃ vaṭṭatī’’tipi siddhaṃ. Aññatthāya vā karontassāti vatthupūjādiatthaṃ karontassa. Kasmā na anāpattīti vatthupūjanatthāya ganthanādīsu kasmā na anāpatti. Anāpattiyevāti paṭivacanaṃ datvā idāni tameva anāpattibhāvaṃ dassetuṃ ‘‘yathāhī’’tiādi vuttaṃ. Tatthāti ārāmādiatthāya rukkharopane. Tathā vatthupūjanatthāyapi anāpattiyevāti ratanattayapūjanatthāyapi kappiyavohārena pariyāyādīhi ca ganthāpane anāpattiyevāti attho.

    ‘‘तथा वत्थुपूजनत्थाया’’ति हि सामञ्‍ञतो वुत्तेपि ‘‘यथा हि तत्थ कप्पियवोहारेन परियायादीहि चा’’ति वुत्तत्ता कप्पियवोहारादीहि गन्थापने एव अनापत्ति विञ्‍ञायति, न सयं गन्थने, तेनेव परो सयं गन्थनम्पि कस्मा न वट्टतीति चोदेन्तो ‘‘ननु चा’’तिआदिमाह। यथा आरामादिअत्थं कप्पियपथवियं सयं रोपेतुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनेपि कस्मा न वट्टतीति चोदकस्स अधिप्पायो। वुत्तन्तिआदि आचरियस्स परिहारो। अथ ‘‘न पन महाअट्ठकथाय’’न्ति कस्मा वदति। महापच्‍चरिआदीसु वुत्तम्पि हि पमाणमेवाति नायं विरोधो, महाअट्ठकथायं अवुत्तम्पि तत्थेव वुत्तेन संसन्दित्वा पमाणमेवाति पतिट्ठापेतुं वुत्तत्ता। तं कथन्ति मञ्‍ञेय्यासीति सम्बन्धो। महाअट्ठकथायञ्‍च कप्पियउदकसेचनं वुत्तं, तं कथन्ति एत्थायमधिप्पायो। किञ्‍चापि महाअट्ठकथायं आरामादिअत्थाय कप्पियपथवियं सयं रोपनं न वुत्तं, कप्पियउदकस्स पन सयं सिञ्‍चनं वुत्तमेव, तस्मा यथा आरामादिअत्थाय कप्पियउदकं सयं सिञ्‍चितुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनम्पि कस्मा न वट्टतीति। तम्पि न विरुज्झतीति यदेतं आरामादिअत्थाय सयं रोपनं कप्पियउदकसिञ्‍चनञ्‍च वुत्तं, तम्पि न विरुज्झति। कथं तं न विरुज्झतीति आह ‘‘तत्रही’’तिआदि। एतं वुत्तन्ति मालावच्छं रोपेन्तिपि रोपापेन्तिपि सिञ्‍चन्तिपि सिञ्‍चापेन्तिपीति एतं वुत्तं। अञ्‍ञत्र पन परियायो अत्थीति ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपि सिञ्‍चन्तिपि सिञ्‍चापेन्तिपी’’ति कुलसङ्गहत्थाय रोपनसिञ्‍चनं सन्धाय वुत्तत्ता ततो अञ्‍ञत्र आरामादिअत्थाय मालावच्छरोपने परियायो अत्थि। तत्थ परियायं इध च परियायाभावं ञत्वाति तत्थ ‘‘मालावच्छं रोपेन्ती’’तिआदीसु ‘‘मालावच्छ’’न्ति विसेसवचनसब्भावतो परियायं, इध ‘‘गन्थेन्ती’’तिआदीसु तथाविधविसेसवचनाभावतो परियायाभावञ्‍च ञत्वा।

    ‘‘Tathā vatthupūjanatthāyā’’ti hi sāmaññato vuttepi ‘‘yathā hi tattha kappiyavohārena pariyāyādīhi cā’’ti vuttattā kappiyavohārādīhi ganthāpane eva anāpatti viññāyati, na sayaṃ ganthane, teneva paro sayaṃ ganthanampi kasmā na vaṭṭatīti codento ‘‘nanu cā’’tiādimāha. Yathā ārāmādiatthaṃ kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanepi kasmā na vaṭṭatīti codakassa adhippāyo. Vuttantiādi ācariyassa parihāro. Atha ‘‘na pana mahāaṭṭhakathāya’’nti kasmā vadati. Mahāpaccariādīsu vuttampi hi pamāṇamevāti nāyaṃ virodho, mahāaṭṭhakathāyaṃ avuttampi tattheva vuttena saṃsanditvā pamāṇamevāti patiṭṭhāpetuṃ vuttattā. Taṃ kathanti maññeyyāsīti sambandho. Mahāaṭṭhakathāyañca kappiyaudakasecanaṃ vuttaṃ, taṃ kathanti etthāyamadhippāyo. Kiñcāpi mahāaṭṭhakathāyaṃ ārāmādiatthāya kappiyapathaviyaṃ sayaṃ ropanaṃ na vuttaṃ, kappiyaudakassa pana sayaṃ siñcanaṃ vuttameva, tasmā yathā ārāmādiatthāya kappiyaudakaṃ sayaṃ siñcitumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanampi kasmā na vaṭṭatīti. Tampi na virujjhatīti yadetaṃ ārāmādiatthāya sayaṃ ropanaṃ kappiyaudakasiñcanañca vuttaṃ, tampi na virujjhati. Kathaṃ taṃ na virujjhatīti āha ‘‘tatrahī’’tiādi. Etaṃ vuttanti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipīti etaṃ vuttaṃ. Aññatra pana pariyāyo atthīti ‘‘mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipī’’ti kulasaṅgahatthāya ropanasiñcanaṃ sandhāya vuttattā tato aññatra ārāmādiatthāya mālāvaccharopane pariyāyo atthi. Tattha pariyāyaṃ idhaca pariyāyābhāvaṃ ñatvāti tattha ‘‘mālāvacchaṃ ropentī’’tiādīsu ‘‘mālāvaccha’’nti visesavacanasabbhāvato pariyāyaṃ, idha ‘‘ganthentī’’tiādīsu tathāvidhavisesavacanābhāvato pariyāyābhāvañca ñatvā.

    ननु च यथा ‘‘गन्थेन्ती’’ति सामञ्‍ञतो वुत्तत्ता परियायो न लब्भतीति यस्स कस्सचि अत्थाय सयं गन्थनं न वट्टति, एवं ‘‘गन्थापेन्ती’’ति सामञ्‍ञतो वुत्तत्ता परियायेन गन्थापनम्पि न वट्टतीति आपज्‍जति। एवञ्‍च सति परतो ‘‘एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोहीतिआदिना कप्पियवचनेन कारेतुं वट्टती’’ति इदं विरुज्झतीति? न विरुज्झति, परियायेन हि कारापनं गन्थापनमेव न होति, तस्मा यथावुत्तनयेन परियायतो कारापनं वट्टति। सब्बं वुत्तनयेनेव वेदितब्बन्ति हेट्ठा वुत्तं विनिच्छयमेव सङ्खेपतो निगमेति। हरणादीसु कस्मा अनापत्तीति वत्थुपूजनत्थाय हरणादीसु कस्मा अनापत्ति। कुलित्थिआदीनं अत्थाय हरणतोति कुलित्थिआदीनं हरणस्स तत्थ वुत्तत्ताति अधिप्पायो। तेनेवाह ‘‘हरणाधिकारे ही’’तिआदि। मालन्ति पुप्फदामं। मञ्‍जरी वियाति कुसुममञ्‍जरी विय। हारसदिसन्ति मुत्ताहारसदिसं।

    Nanu ca yathā ‘‘ganthentī’’ti sāmaññato vuttattā pariyāyo na labbhatīti yassa kassaci atthāya sayaṃ ganthanaṃ na vaṭṭati, evaṃ ‘‘ganthāpentī’’ti sāmaññato vuttattā pariyāyena ganthāpanampi na vaṭṭatīti āpajjati. Evañca sati parato ‘‘evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohītiādinā kappiyavacanena kāretuṃ vaṭṭatī’’ti idaṃ virujjhatīti? Na virujjhati, pariyāyena hi kārāpanaṃ ganthāpanameva na hoti, tasmā yathāvuttanayena pariyāyato kārāpanaṃ vaṭṭati. Sabbaṃ vuttanayeneva veditabbanti heṭṭhā vuttaṃ vinicchayameva saṅkhepato nigameti. Haraṇādīsu kasmā anāpattīti vatthupūjanatthāya haraṇādīsu kasmā anāpatti. Kulitthiādīnaṃ atthāya haraṇatoti kulitthiādīnaṃ haraṇassa tattha vuttattāti adhippāyo. Tenevāha ‘‘haraṇādhikāre hī’’tiādi. Mālanti pupphadāmaṃ. Mañjarī viyāti kusumamañjarī viya. Hārasadisanti muttāhārasadisaṃ.

    पाचित्तियञ्‍चेव दुक्‍कटञ्‍चाति पथवीखणनपच्‍चया पाचित्तियं, कुलसङ्गहपच्‍चया दुक्‍कटं। अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’तिआदिअकप्पियवोहारेन। दुक्‍कटमेवाति कुलसङ्गहपच्‍चया दुक्‍कटं। उभयत्थाति कप्पियाकप्पियपथवियं। सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते। दुक्‍कटम्पीति न केवलं पाचित्तियमेव। कप्पियेनाति कप्पियेन उदकेन। तेसंयेव द्विन्‍नन्ति कुलदूसनपरिभोगानं। दुक्‍कटन्ति कुलसङ्गहत्थाय सयं सिञ्‍चने कप्पियवोहारेन अकप्पियवोहारेन वा सिञ्‍चापने च दुक्‍कटं, परिभोगत्थाय पन सयं सिञ्‍चने अकप्पियवोहारेन सिञ्‍चापने च दुक्‍कटं। आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्‍चने धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा। सिञ्‍चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहूनं सिञ्‍चनेपि एकाव।

    Pācittiyañceva dukkaṭañcāti pathavīkhaṇanapaccayā pācittiyaṃ, kulasaṅgahapaccayā dukkaṭaṃ. Akappiyavohārenāti ‘‘idaṃ khaṇa, idaṃ ropehī’’tiādiakappiyavohārena. Dukkaṭamevāti kulasaṅgahapaccayā dukkaṭaṃ. Ubhayatthāti kappiyākappiyapathaviyaṃ. Sabbatthāti kulasaṅgahaparibhogaārāmādiatthāya ropite. Dukkaṭampīti na kevalaṃ pācittiyameva. Kappiyenāti kappiyena udakena. Tesaṃyeva dvinnanti kuladūsanaparibhogānaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane kappiyavohārena akappiyavohārena vā siñcāpane ca dukkaṭaṃ, paribhogatthāya pana sayaṃ siñcane akappiyavohārena siñcāpane ca dukkaṭaṃ. Āpattibahulatā veditabbāti ettha sayaṃ siñcane dhārāpacchedagaṇanāya āpattigaṇanā veditabbā. Siñcāpane pana punappunaṃ āṇāpentassa vācāya vācāya āpatti, sakiṃ āṇattassa bahūnaṃ siñcanepi ekāva.

    दुक्‍कटपाचित्तियानीति कुलसङ्गहपच्‍चया दुक्‍कटं, भूतगामपातब्यताय पाचित्तियं। अञ्‍ञत्थाति वत्थुपूजादिअत्थाय ओचिनने। सकिं आणत्तोति अकप्पियवोहारेन आणत्तो। पाचित्तियमेवाति अकप्पियवचनेन आणत्तत्ता पाचित्तियं। कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव।

    Dukkaṭapācittiyānīti kulasaṅgahapaccayā dukkaṭaṃ, bhūtagāmapātabyatāya pācittiyaṃ. Aññatthāti vatthupūjādiatthāya ocinane. Sakiṃ āṇattoti akappiyavohārena āṇatto. Pācittiyamevāti akappiyavacanena āṇattattā pācittiyaṃ. Kappiyavacanena pana vatthupūjādiatthāya ocināpentassa anāpattiyeva.

    गन्थनेन निब्बत्तं गन्तिमं। एस नयो सेसेसुपि। न वट्टतीति कुलसङ्गहत्थाय वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स च कारापेन्तस्स च दुक्‍कटन्ति अत्थो। पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन। धम्मासनविताने बद्धकण्टकेसु पुप्फानि विज्झित्वा ठपेन्तीति सम्बन्धो। उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्तातिछत्तं विया’’ति वुत्तं। ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सयं करोन्तस्स अकप्पियवचनेनेव कारापेन्तस्स च दुक्‍कटमेवाति अत्थो। पुप्फविज्झनत्थन्ति वुत्तत्ता पुप्फानि विज्झितुंयेव कण्टकं बन्धितुं न वट्टति, पुप्फदामादिबन्धनत्थं पन वट्टति। कण्टकम्पि बन्धितुं न वट्टतीति च इदं अट्ठकथाचरियप्पमाणेन गहेतब्बं। पवेसेतुं न वट्टतीति वुत्तत्ता पुप्फच्छिद्दे अपवेसेत्वा उपरूपरि ठपेतुं वट्टति। जालमयं वितानं जालवितानंनागदन्तकम्पि सच्छिद्दकंयेव गहेतब्बं। पुप्फपटिच्छकं दण्डादीहि कतपुप्फाधारणं, तम्पि सच्छिद्दमेव इध वुत्तं। असोकपिण्डियाति असोकपुप्फमञ्‍जरिकाय। ‘‘धम्मरज्‍जु नाम चेतियं वा बोधिं वा पुप्फपवेसनत्थं आविज्झित्वा बद्धरज्‍जू’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तस्मा तथाबद्धाय रज्‍जुया चेतियस्स च अन्तरे पुप्फानि पवेसेतुं वट्टतीति विञ्‍ञायति। गण्ठिपदे पन ‘‘धम्मरज्‍जुन्ति सिथिलं वट्टिकं रज्‍जुं कत्वा बोधिं वा चेतियं वा परिक्खिपित्वा धम्मासने वा लम्बित्वा तत्थ पुप्फानि पवेसेन्ती’’ति वुत्तं, तस्मा सिथिलवट्टिकाय रज्‍जुया अन्तरेपि पुप्फानि पवेसेतुं वट्टतीति विञ्‍ञायति, वीमंसित्वा युत्ततरं गहेतब्बं। उभयत्थापि पनेत्थ नेवत्थि विरोधोति अम्हाकं खन्ति।

    Ganthanena nibbattaṃ gantimaṃ. Esa nayo sesesupi. Na vaṭṭatīti kulasaṅgahatthāya vatthupūjādiatthāya vā vuttanayena karontassa ca kārāpentassa ca dukkaṭanti attho. Purimanayenevāti ‘‘bhikkhussa vā’’tiādinā vuttanayena. Dhammāsanavitāne baddhakaṇṭakesu pupphāni vijjhitvā ṭhapentīti sambandho. Uparūpari vijjhitvā chattasadisaṃ katvā āvuṇanato ‘‘chattātichattaṃ viyā’’ti vuttaṃ. ‘‘Kadalikkhandhamhī’’tiādinā vuttaṃ sabbameva sandhāya ‘‘taṃ atioḷārikamevā’’ti vuttaṃ, sayaṃ karontassa akappiyavacaneneva kārāpentassa ca dukkaṭamevāti attho. Pupphavijjhanatthanti vuttattā pupphāni vijjhituṃyeva kaṇṭakaṃ bandhituṃ na vaṭṭati, pupphadāmādibandhanatthaṃ pana vaṭṭati. Kaṇṭakampi bandhituṃ na vaṭṭatīti ca idaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pavesetuṃ na vaṭṭatīti vuttattā pupphacchidde apavesetvā uparūpari ṭhapetuṃ vaṭṭati. Jālamayaṃ vitānaṃ jālavitānaṃ. Nāgadantakampi sacchiddakaṃyeva gahetabbaṃ. Pupphapaṭicchakaṃ daṇḍādīhi katapupphādhāraṇaṃ, tampi sacchiddameva idha vuttaṃ. Asokapiṇḍiyāti asokapupphamañjarikāya. ‘‘Dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphapavesanatthaṃ āvijjhitvā baddharajjū’’ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, tasmā tathābaddhāya rajjuyā cetiyassa ca antare pupphāni pavesetuṃ vaṭṭatīti viññāyati. Gaṇṭhipade pana ‘‘dhammarajjunti sithilaṃ vaṭṭikaṃ rajjuṃ katvā bodhiṃ vā cetiyaṃ vā parikkhipitvā dhammāsane vā lambitvā tattha pupphāni pavesentī’’ti vuttaṃ, tasmā sithilavaṭṭikāya rajjuyā antarepi pupphāni pavesetuṃ vaṭṭatīti viññāyati, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Ubhayatthāpi panettha nevatthi virodhoti amhākaṃ khanti.

    मत्थकदामन्ति धम्मासनादिमत्थके लम्बकदामं। पुप्फेहि वेठेन्तीति पुप्फदामेन वेठेन्ति। तेसंयेवाति उप्पलादीनंयेव। वाकेन वा दण्डकेन वाति विसुं अच्छिन्‍नेन पुप्फसहितेनेव वाकेन वा दण्डकेन वा। खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं। तञ्हि तथा बन्धितुं सक्‍का भवेय्य। इमिनाव अञ्‍ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं। अंसभण्डिकं पसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुं वट्टतीति वदन्ति।

    Matthakadāmanti dhammāsanādimatthake lambakadāmaṃ. Pupphehi veṭhentīti pupphadāmena veṭhenti. Tesaṃyevāti uppalādīnaṃyeva. Vākena vā daṇḍakena vāti visuṃ acchinnena pupphasahiteneva vākena vā daṇḍakena vā. Khandhe ṭhapitakāsāvassāti khandhe ṭhapitasaṅghāṭiṃ sandhāya vuttaṃ. Tañhi tathā bandhituṃ sakkā bhaveyya. Imināva aññampi tādisaṃ kāsāvaṃ vā vatthaṃ vā vuttanayena bandhitvā tattha pupphāni pakkhipituṃ vaṭṭatīti siddhaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā veṭhimaṃ nāma na jātaṃ, tasmā sithilabandhassa antarantarā pakkhipituṃ vaṭṭatīti vadanti.

    पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्‍चाहरणवसेन पूरणं सन्धाय वुत्तं। तिरियतो हरणं पन वायिमं नाम होति, न पूरिमं। पुरिमट्ठानं अतिक्‍कामेतीति एत्थ ‘‘अफुसापेत्वापि अतिक्‍कामेन्तस्स आपत्तियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। ‘‘पुरिमट्ठानं अतिक्‍कामेती’’ति अविसेसेन वुत्तत्ता तं युत्तं। केचि पन ‘‘अञ्‍ञमञ्‍ञं अफुसापेत्वा अनेकक्खत्तुं परिक्खिपितुं वट्टती’’ति वदन्तीति वुत्तं, तत्थ कारणं न दिस्सति। बन्धितुं वट्टतीति पुप्फरहिताय सुत्तकोटिया वाककोटिया वा बन्धितुं वट्टति। एकवारं हरित्वा वा परिक्खिपित्वा वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्‍च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्‍ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बं। पुप्फपटं करोन्तेन च एकवारं हरित्वा अञ्‍ञस्स दातब्बं, तेनपि तथेव कातब्बं। सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति।

    Pupphapaṭeca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ. Tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na pūrimaṃ. Purimaṭṭhānaṃ atikkāmetīti ettha ‘‘aphusāpetvāpi atikkāmentassa āpattiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Purimaṭṭhānaṃ atikkāmetī’’ti avisesena vuttattā taṃ yuttaṃ. Keci pana ‘‘aññamaññaṃ aphusāpetvā anekakkhattuṃ parikkhipituṃ vaṭṭatī’’ti vadantīti vuttaṃ, tattha kāraṇaṃ na dissati. Bandhituṃ vaṭṭatīti puppharahitāya suttakoṭiyā vākakoṭiyā vā bandhituṃ vaṭṭati. Ekavāraṃ haritvā vā parikkhipitvā vāti idaṃ pubbe vuttacetiyādiparikkhepaṃ pupphapaṭakaraṇañca sandhāya vuttaṃ, tasmā cetiyaṃ vā bodhiṃ vā parikkhipantena ekavāraṃ parikkhipitvā purimaṭṭhānaṃ sampatte aññassa dātabbaṃ, tenapi ekavāraṃ parikkhipitvā tatheva kātabbaṃ. Pupphapaṭaṃ karontena ca ekavāraṃ haritvā aññassa dātabbaṃ, tenapi tatheva kātabbaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti.

    पूरितन्ति दीघतो पसारणवसेन पूरितं। वायितुं न लभतीति दीघतो पसारिते तिरियतो हरणं वायनं नाम होतीति एकवारम्पि पुप्फगुणं तिरियतो हरितुं न वट्टति। पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि ठपेन्तेन। पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति। घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको। एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति। अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्‍चाहरणवसेन पूरेत्वा परिक्खिपनं। तेनेव तं पूरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्‍चाहरणवसेन पूरितं न वट्टति। एकवारं पन अड्ढचन्दाकारेन मालागुणं हरितुं वट्टतीति वदन्ति। पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति। गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति।

    Pūritanti dīghato pasāraṇavasena pūritaṃ. Vāyituṃ na labhatīti dīghato pasārite tiriyato haraṇaṃ vāyanaṃ nāma hotīti ekavārampi pupphaguṇaṃ tiriyato harituṃ na vaṭṭati. Pupphāni ṭhapentenāti aganthitāni pākatikapupphāni ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatīti vadanti. Ghaṭikadāmaolambakoti ante ghaṭikākārayutto yamakadāmaolambako. Ekekaṃ pana dāmaṃ nikkhantasuttakoṭiyāva bandhitvā olambituṃ vaṭṭati, pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭiṃ saṅghaṭituṃ vaṭṭati. Aḍḍhacandākārena mālāguṇaparikkhepoti aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ. Teneva taṃ pūrime paviṭṭhaṃ, tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūritaṃ na vaṭṭati. Ekavāraṃ pana aḍḍhacandākārena mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Pupphadāmakaraṇanti ettha suttakoṭiyaṃ gahetvāpi ekato kātuṃ na vaṭṭatīti vadanti. Geṇḍukakharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti.

    ‘‘लासियनाटकं नाटेन्ती’’ति वत्वा तमेव परियायन्तरेन दस्सेतुं ‘‘रेचकं देन्ती’’ति वुत्तं, अभिनयं दस्सेन्तीति अत्थो, अत्तनो अधिप्पायं पकासेत्वा ‘‘एवं नच्‍चितब्ब’’न्ति पठमं उट्ठहित्वा नच्‍चनाकारं दस्सेन्तीति वुत्तं होति। केचि पन ‘‘मुखे अङ्गुलियो पक्खिपित्वा सद्दं करोन्ता चक्‍कमिव अत्तानं भमयमाना रेचकं देन्ति नामा’’ति वदन्ति। एकेकाय पन्तिया अट्ठ अट्ठ पदानि अस्साति अट्ठपदं। ‘‘अट्ठापद’’न्तिपि पठन्ति। दसपदेपि एसेव नयो। पदानीति च सारिआदीनं पतिट्ठानट्ठानानि। दसपदं नाम द्वीहि पन्तीहि वीसतिया पदेहि कीळनजूतं। आकासेयेव कीळन्तीति ‘‘अयं सारी असुकपदं मया नीता, अयं असुकपद’’न्ति केवलं मुखेनेव वदन्ता आकासेयेव जूतं कीळन्ति। जूतफलकेति जूतमण्डले। पासककीळाय कीळन्तीति पासकं वुच्‍चति छसु पस्सेसु एकेकं याव छक्‍कं दस्सेत्वा कतकीळनं, तं वड्ढेत्वा यथालद्धएककादिवसेन सारियो अपनेन्ता उपनेन्ता च कीळन्ति। घटेन कीळा घटिकाति एके।

    ‘‘Lāsiyanāṭakaṃnāṭentī’’ti vatvā tameva pariyāyantarena dassetuṃ ‘‘recakaṃ dentī’’ti vuttaṃ, abhinayaṃ dassentīti attho, attano adhippāyaṃ pakāsetvā ‘‘evaṃ naccitabba’’nti paṭhamaṃ uṭṭhahitvā naccanākāraṃ dassentīti vuttaṃ hoti. Keci pana ‘‘mukhe aṅguliyo pakkhipitvā saddaṃ karontā cakkamiva attānaṃ bhamayamānā recakaṃ denti nāmā’’ti vadanti. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ. ‘‘Aṭṭhāpada’’ntipi paṭhanti. Dasapadepi eseva nayo. Padānīti ca sāriādīnaṃ patiṭṭhānaṭṭhānāni. Dasapadaṃ nāma dvīhi pantīhi vīsatiyā padehi kīḷanajūtaṃ. Ākāseyeva kīḷantīti ‘‘ayaṃ sārī asukapadaṃ mayā nītā, ayaṃ asukapada’’nti kevalaṃ mukheneva vadantā ākāseyeva jūtaṃ kīḷanti. Jūtaphalaketi jūtamaṇḍale. Pāsakakīḷāya kīḷantīti pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanaṃ, taṃ vaḍḍhetvā yathāladdhaekakādivasena sāriyo apanentā upanentā ca kīḷanti. Ghaṭena kīḷā ghaṭikāti eke.

    मञ्‍जट्ठिया वाति मञ्‍जट्ठिरुक्खसारं गहेत्वा पक्‍ककसावं सन्धाय वदति। सलाकहत्थन्ति तालहीरादीनं कलापस्सेतं अधिवचनं। बहूसु सलाकासु विसेसरहितं एकं सलाकं गहेत्वा तासु पक्खिपित्वा पुन तंयेव उद्धरन्ता सलाकहत्थेन कीळन्तीति केचि। पण्णेन वंसाकारेन कता नाळिका पण्णनाळिका। तेनेवाह ‘‘तं धमन्ता’’ति। पुच्छन्तस्स मुखागतं अक्खरं गहेत्वा नट्ठमुट्ठिलाभालाभादिजाननकीळा अक्खरिकातिपि वदन्ति। हत्थिस्मिन्ति निमित्तत्थे भुम्मं, हत्थिनिमित्तसिप्पेति अत्थो। अस्सस्मिन्तिआदीसुपि एसेव नयो। ‘‘उस्सेळेन्ति अप्फोटेन्ती’’ति द्विन्‍नं पदानं अत्थो पाकटोयेवाति न वुत्तो। तत्थ उस्सेळेन्तीति मुखेन उस्सेळनसद्दं पमुञ्‍चन्ति, महन्तं कत्वा अब्यत्तसद्दं पवत्तेन्तीति अत्थो। ‘‘अजानं सञ्‍ञं देन्ता अजपालका विय मुखेन वातं निच्छारेन्ता सुखुमं अब्यत्तनादं पवत्तेन्ती’’तिपि वदन्ति। अप्फोटेन्तीति भुजहत्थसङ्घट्टनसद्दं पवत्तेन्ति, वामहत्थं उरे ठपेत्वा दक्खिणेन पाणिना तत्थ ताळनेन सद्दं करोन्तीति अत्थो। मुखडिण्डिमन्ति मुखभेरिया एतं अधिवचनं।

    Mañjaṭṭhiyā vāti mañjaṭṭhirukkhasāraṃ gahetvā pakkakasāvaṃ sandhāya vadati. Salākahatthanti tālahīrādīnaṃ kalāpassetaṃ adhivacanaṃ. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna taṃyeva uddharantā salākahatthena kīḷantīti keci. Paṇṇena vaṃsākārena katā nāḷikā paṇṇanāḷikā. Tenevāha ‘‘taṃ dhamantā’’ti. Pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamuṭṭhilābhālābhādijānanakīḷā akkharikātipi vadanti. Hatthisminti nimittatthe bhummaṃ, hatthinimittasippeti attho. Assasmintiādīsupi eseva nayo. ‘‘Usseḷenti apphoṭentī’’ti dvinnaṃ padānaṃ attho pākaṭoyevāti na vutto. Tattha usseḷentīti mukhena usseḷanasaddaṃ pamuñcanti, mahantaṃ katvā abyattasaddaṃ pavattentīti attho. ‘‘Ajānaṃ saññaṃ dentā ajapālakā viya mukhena vātaṃ nicchārentā sukhumaṃ abyattanādaṃ pavattentī’’tipi vadanti. Apphoṭentīti bhujahatthasaṅghaṭṭanasaddaṃ pavattenti, vāmahatthaṃ ure ṭhapetvā dakkhiṇena pāṇinā tattha tāḷanena saddaṃ karontīti attho. Mukhaḍiṇḍimanti mukhabheriyā etaṃ adhivacanaṃ.

    ४३२. पसादावहेनाति पसादजननकेन। अभिक्‍कमनं अभिक्‍कन्तन्ति आह ‘‘गमनेना’’ति। पटिक्‍कमनं पटिक्‍कन्तंनिवत्तनेनाति निवत्तिमत्तं दस्सेति। निवत्तेत्वा पन गमनं गमनमेव। अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतो दस्सनेना’’ति। इतो चितो च दस्सनेनाति अनुदिसापेक्खनं दस्सेति। यंदिसाभिमुखो गच्छति तिट्ठति निसीदति, तदभिमुखं पेक्खनं आलोकितं, तदनुगतदिसालोकनं ‘‘विलोकित’’न्ति हि वुच्‍चति। अञ्‍ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्‍लोकितापलोकितानि नाम होन्ति। तानि पन न समणसारुप्पानि अप्पसादावहानि, तेनेवेत्थ आलोकितविलोकितानेव गहितानि। तेसन्ति समासे गुणीभूतानिपि पब्बानि परामसति। ‘‘पब्बसङ्कोचनेना’’ति हि वुत्तत्ता पब्बानि तत्थ गुणीभूतानि सङ्कोचनस्स पधानत्ता। सतिसम्पजञ्‍ञेहीति सात्थकतादिपरिग्गाहिकाय सतिया तथापवत्तसम्पजञ्‍ञेन च समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, तस्स भावो सम्पजञ्‍ञं। तथापवत्तञाणस्सेतं अधिवचनं। अभिसङ्खतत्ताति सम्मा पवत्तितत्ता। हेट्ठाखित्तचक्खूति खन्धं अनामेत्वाव अधोखित्तचक्खु। खन्धं नामेत्वा हि हेट्ठावलोकनं न समणसारुप्पं। ‘‘ओक्खित्तचक्खू’’ति च इमिना युगमत्तदस्सिता वुत्ता।

    432.Pasādāvahenāti pasādajananakena. Abhikkamanaṃ abhikkantanti āha ‘‘gamanenā’’ti. Paṭikkamanaṃ paṭikkantaṃ. Nivattanenāti nivattimattaṃ dasseti. Nivattetvā pana gamanaṃ gamanameva. Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘purato dassanenā’’ti. Ito cito ca dassanenāti anudisāpekkhanaṃ dasseti. Yaṃdisābhimukho gacchati tiṭṭhati nisīdati, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tadanugatadisālokanaṃ ‘‘vilokita’’nti hi vuccati. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni pana na samaṇasāruppāni appasādāvahāni, tenevettha ālokitavilokitāneva gahitāni. Tesanti samāse guṇībhūtānipi pabbāni parāmasati. ‘‘Pabbasaṅkocanenā’’ti hi vuttattā pabbāni tattha guṇībhūtāni saṅkocanassa padhānattā. Satisampajaññehīti sātthakatādipariggāhikāya satiyā tathāpavattasampajaññena ca samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Tathāpavattañāṇassetaṃ adhivacanaṃ. Abhisaṅkhatattāti sammā pavattitattā. Heṭṭhākhittacakkhūti khandhaṃ anāmetvāva adhokhittacakkhu. Khandhaṃ nāmetvā hi heṭṭhāvalokanaṃ na samaṇasāruppaṃ. ‘‘Okkhittacakkhū’’ti ca iminā yugamattadassitā vuttā.

    बोन्दोति लोलो मन्दधातुकोति अत्थो। भकुटिं कत्वाति भमुकभेदं कत्वा। साखल्येन युत्ताति ‘‘तत्थ कतमं साखल्यं? या सा वाचा नेला कण्णसुखा’’तिआदिना (ध॰ स॰ १३५०) नयेन वुत्तसाखल्येन समन्‍नागता, मुदुवचनाति अत्थो। नेलाति एलं वुच्‍चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो। कण्णसुखाति ब्यञ्‍जनमधुरताय कण्णानं सुखा, सूचिना विज्झनं विय कण्णसूलं न जनेति। दाननिबद्धानीति निबद्धदानानि।

    Bondoti lolo mandadhātukoti attho. Bhakuṭiṃ katvāti bhamukabhedaṃ katvā. Sākhalyena yuttāti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā nelā kaṇṇasukhā’’tiādinā (dha. sa. 1350) nayena vuttasākhalyena samannāgatā, muduvacanāti attho. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcinā vijjhanaṃ viya kaṇṇasūlaṃ na janeti. Dānanibaddhānīti nibaddhadānāni.

    ‘‘सारिपुत्तमोग्गल्‍लाने आमन्तेसी’’ति वत्वा ‘‘गच्छथ तुम्हे सारिपुत्ता’’ति वचनतो ‘‘सारिपुत्ता’’ति इदं एकसेसनयेन वुत्तन्ति अयमत्थो पाकटोयेवाति न वुत्तो। ‘‘सारिपुत्ता’’ति हि इदं एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितत्ता, तेनेवेत्थ बहुवचननिद्देसो कतोति। सद्धस्स पसन्‍नस्साति रतनत्तयस्स सद्धाय समन्‍नागतस्स ततोयेव च पसन्‍नस्स, कम्मफलसद्धाय वा समन्‍नागतत्ता सद्धस्स रतनत्तयप्पसादबहुलताय पसन्‍नस्स।

    ‘‘Sāriputtamoggallāne āmantesī’’ti vatvā ‘‘gacchatha tumhe sāriputtā’’ti vacanato ‘‘sāriputtā’’ti idaṃ ekasesanayena vuttanti ayamattho pākaṭoyevāti na vutto. ‘‘Sāriputtā’’ti hi idaṃ ekasesanayena vuttaṃ virūpekasesassapi icchitattā, tenevettha bahuvacananiddeso katoti. Saddhassa pasannassāti ratanattayassa saddhāya samannāgatassa tatoyeva ca pasannassa, kammaphalasaddhāya vā samannāgatattā saddhassa ratanattayappasādabahulatāya pasannassa.

    ४३३. आपत्तिं रोपेतब्बाति कुलदूसककम्मेन आपन्‍नापत्तिं रोपेतब्बा। तस्मिं विहारेति बहिगामे विहारं सन्धाय वुत्तं। अन्तोगामे विहारो पन ‘‘तस्मिं गामे न वसितब्ब’’न्ति इमिनाव सङ्गहितो गामग्गहणेनेव गहितत्ता। ‘‘तस्मिं विहारे’’ति वचनतो तस्स गामस्स सामन्ता अञ्‍ञस्मिं विहारे वसितुं वट्टति। सामन्तगामे पिण्डाय न चरितब्बन्ति तस्मिं विहारे वासस्स पटिक्खित्तत्ता यदि तत्थ वसति, तेन सामन्तगामेपि पिण्डाय न चरितब्बन्ति अधिप्पायो। तस्मिं गामे पिण्डाय न चरितब्बन्ति यस्मिं गामे कुलदूसककम्मं कतं, तस्मिं गामे न चरितब्बं। यस्मिञ्हि गामे वा निगमे वा कुलदूसककम्मं कतं, यस्मिञ्‍च विहारे वसति, नेव तस्मिं गामे वा निगमे वा चरितुं लब्भति, न विहारे वसितुं। सामन्तविहारे वसन्तेन पन सामन्तगामे चरितुं वट्टति तत्थ वासस्स अप्पटिक्खित्तत्ता।

    433.Āpattiṃ ropetabbāti kuladūsakakammena āpannāpattiṃ ropetabbā. Tasmiṃ vihāreti bahigāme vihāraṃ sandhāya vuttaṃ. Antogāme vihāro pana ‘‘tasmiṃ gāme na vasitabba’’nti imināva saṅgahito gāmaggahaṇeneva gahitattā. ‘‘Tasmiṃ vihāre’’ti vacanato tassa gāmassa sāmantā aññasmiṃ vihāre vasituṃ vaṭṭati. Sāmantagāme piṇḍāya na caritabbanti tasmiṃ vihāre vāsassa paṭikkhittattā yadi tattha vasati, tena sāmantagāmepi piṇḍāya na caritabbanti adhippāyo. Tasmiṃ gāme piṇḍāya na caritabbanti yasmiṃ gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme na caritabbaṃ. Yasmiñhi gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labbhati, na vihāre vasituṃ. Sāmantavihāre vasantena pana sāmantagāme carituṃ vaṭṭati tattha vāsassa appaṭikkhittattā.

    ४३५. अट्ठारस वत्तानीति ‘‘न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेन भिक्खुनियो न ओवदितब्बा, याय आपत्तिया सङ्घेन पब्बाजनीयकम्मं कतं होति, न सा आपत्ति आपज्‍जितब्बा अञ्‍ञा वा तादिसिका ततो वा पापिट्ठतरा, कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा, न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति एवमागतानि अट्ठारस वत्तानि।

    435.Aṭṭhārasavattānīti ‘‘na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti, na sā āpatti āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo ṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti evamāgatāni aṭṭhārasa vattāni.

    अस्सजिपुनब्बसुकप्पधाना अस्सजिपुनब्बसुकाति वुत्ता सहचरणञायेन। अनुलोमपटिपदं अप्पटिपज्‍जनतायाति यथापञ्‍ञत्तसम्मावत्तसङ्खातं अनुलोमपटिपदं अप्पटिपज्‍जनताय, येन वत्तेन चिण्णेन सङ्घो अनुलोमिको होति, तस्मिं अवत्तनतोति वुत्तं होति। न पन्‍नलोमा होन्तीति पतितलोमा न होन्ति, अनुकूलवुत्तिनो न होन्तीति अत्थो। नित्थरणमग्गं न पटिपज्‍जन्तीति अनुलोमवत्तसङ्खातं नित्थरणूपायं न पटिपज्‍जन्ति, येन वत्तेन चिण्णेन सापत्तिकभावतो नित्तिण्णा होन्ति, तस्मिं नित्थरणकवत्तस्मिं न वत्तन्ति, आपत्तिवुट्ठानत्थं तुरिततुरिता छन्दजाता न होन्तीति वुत्तं होति। दसहि अक्‍कोसवत्थूहीति जातिनामगोत्तकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिहीनसङ्खातेहिदसहि अक्‍कोसकारणेहि। छन्दगामिता पापेन्तीतिआदीसु -कारो ‘‘सयं अभिञ्‍ञा’’तिआदीसु विय लुत्तनिद्दिट्ठोति आह ‘‘छन्दगामितायपि पापेन्ती’’तिआदि। तेसन्ति अस्सजिपुनब्बसुकानं गणपामोक्खानं।

    Assajipunabbasukappadhānā assajipunabbasukāti vuttā sahacaraṇañāyena. Anulomapaṭipadaṃ appaṭipajjanatāyāti yathāpaññattasammāvattasaṅkhātaṃ anulomapaṭipadaṃ appaṭipajjanatāya, yena vattena ciṇṇena saṅgho anulomiko hoti, tasmiṃ avattanatoti vuttaṃ hoti. Na pannalomā hontīti patitalomā na honti, anukūlavuttino na hontīti attho. Nittharaṇamaggaṃ na paṭipajjantīti anulomavattasaṅkhātaṃ nittharaṇūpāyaṃ na paṭipajjanti, yena vattena ciṇṇena sāpattikabhāvato nittiṇṇā honti, tasmiṃ nittharaṇakavattasmiṃ na vattanti, āpattivuṭṭhānatthaṃ turitaturitā chandajātā na hontīti vuttaṃ hoti. Dasahi akkosavatthūhīti jātināmagottakammasippaābādhaliṅgakilesaāpattihīnasaṅkhātehidasahi akkosakāraṇehi. Chandagāmitā pāpentītiādīsu ya-kāro ‘‘sayaṃ abhiññā’’tiādīsu viya luttaniddiṭṭhoti āha ‘‘chandagāmitāyapi pāpentī’’tiādi. Tesanti assajipunabbasukānaṃ gaṇapāmokkhānaṃ.

    ४३६-४३७. निगमस्स अपाकटत्ता तं दस्सेतुं ‘‘तत्था’’तिआदिमाह। परसन्तकं देति, दुक्‍कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तं। तञ्‍च खो वत्थुपूजनत्थायाति मातापितूनम्पि देन्तेन वत्थुपूजनत्थाय एव दातब्बन्ति दस्सेति। ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थायाति एत्तकमेव वुत्तत्ता इमं विक्‍किणित्वा जीविकम्पि कप्पेस्सन्तीति मातुआदीनं दातुं वट्टती’’ति वदन्ति। कस्सचिपीति ञातकस्स अञ्‍ञातकस्स वा कस्सचिपि। ञातिसामणेरेहेवाति अनुच्छविकत्ता वुत्तं। सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमगतानं सामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तं। चूळकन्ति उपड्ढभागतोपि उपड्ढं। चतुत्थभागस्सेतं अधिवचनं।

    436-437. Nigamassa apākaṭattā taṃ dassetuṃ ‘‘tatthā’’tiādimāha. Parasantakaṃ deti, dukkaṭamevāti vissāsaggāhena parasantakaṃ gahetvā dentaṃ sandhāya vuttaṃ. Tañca kho vatthupūjanatthāyāti mātāpitūnampi dentena vatthupūjanatthāya eva dātabbanti dasseti. ‘‘Maṇḍanatthāya pana sivaliṅgādipūjanatthāyāti ettakameva vuttattā imaṃ vikkiṇitvā jīvikampi kappessantīti mātuādīnaṃ dātuṃ vaṭṭatī’’ti vadanti. Kassacipīti ñātakassa aññātakassa vā kassacipi. Ñātisāmaṇerehevāti anucchavikattā vuttaṃ. Sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭatīti saṅghikassa lābhassa upacārasīmagatānaṃ sāmaṇerānampi santakattā tesampi upaḍḍhabhāgo labbhatevāti katvā vuttaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ. Catutthabhāgassetaṃ adhivacanaṃ.

    ‘‘सामणेरा…पे॰… ठपेन्ती’’ति इदं वस्सग्गेन अभाजियं सन्धाय वुत्तं। तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा। दापेतुं न लभन्तीति सामणेरेहि दापेतुं अननुच्छविकत्ता वुत्तं। न हि तं पुप्फदानं नाम सिया। यदि हि तथा आगतानं तेसं दानं पुप्फदानं भवेय्य, सामणेरेहिपि दातुं न लब्भेय्य। सयमेवाति सामणेरा सयमेव। यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तं।

    ‘‘Sāmaṇerā…pe… ṭhapentī’’ti idaṃ vassaggena abhājiyaṃ sandhāya vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā. Dāpetuṃ na labhantīti sāmaṇerehi dāpetuṃ ananucchavikattā vuttaṃ. Na hi taṃ pupphadānaṃ nāma siyā. Yadi hi tathā āgatānaṃ tesaṃ dānaṃ pupphadānaṃ bhaveyya, sāmaṇerehipi dātuṃ na labbheyya. Sayamevāti sāmaṇerā sayameva. Yāgubhattādīni ādāyāti idaṃ bhikkhūnaṃ atthāya yāgubhattādisampādanaṃ sandhāya vuttattā ‘‘na vaṭṭatī’’ti avisesena vuttaṃ.

    वुत्तनयेनेवाति मातापितूनं ताव हरित्वापि हरापेत्वापि पक्‍कोसित्वापि पक्‍कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्‍कोसापेत्वाव। मातापितूनञ्‍च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं, इतरे पन यदि सयमेव इच्छन्ति, वट्टतीति इमं पुप्फे वुत्तनयं फलेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्‍कोसापेत्वाव। इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे॰… इस्सरवताय ददतो थुल्‍लच्‍चय’’न्ति इमं पुप्फे वुत्तनयं फलेपि सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह। खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं। फलपरिच्छेदेन वाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा। रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा। परिच्छिन्‍नेसुपि रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति।

    Vuttanayenevāti mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ, itare pana yadi sayameva icchanti, vaṭṭatīti imaṃ pupphe vuttanayaṃ phalepi atidisati, tasmā phalampi mātāpitūnaṃ haraṇaharāpanādinā dātuṃ vaṭṭati, sesañātīnaṃ pakkosāpetvāva. Idāni ‘‘yo haritvā vā harāpetvā vā…pe… issaravatāya dadato thullaccaya’’nti imaṃ pupphe vuttanayaṃ phalepi saṅkhipitvā dassento ‘‘kulasaṅgahatthāya panā’’tiādimāha. Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Phalaparicchedena vāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā. Rukkhaparicchedena vāti ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā. Paricchinnesupi rukkhesu ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti vadantena kulasaṅgaho kato nāma hotīti āha ‘‘evaṃ pana na vattabba’’nti.

    रुक्खच्छल्‍लीति रुक्खत्तचो। तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनिकं। तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति। दूतस्स कम्मं दूतेय्यंपठमं सासनं अग्गहेत्वापि…पे॰… पदे पदे दुक्‍कटन्ति इदं तस्स सासनं आरोचेस्सामीति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं, तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्‍ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति। पुब्बे वुत्तप्पकारन्ति ‘‘मम वचनेन भगवतो पादे वन्दथा’’तिआदिना वुत्तप्पकारं सिक्खापदे पठमं वुत्तं। पक्‍कमतायस्माति इदं पब्बाजनीयकम्मवसेन वुत्तं। पुन पक्‍कमतायस्माति इदं पन पब्बाजनीयकम्मकतस्स वत्तवसेन वुत्तं। पठमसङ्घभेदसदिसानेवाति एत्थ अङ्गेसुपि यथा तत्थ परक्‍कमनं, एवं इध छन्दादीहि पापनं दट्ठब्बं। सेसं तादिसमेवाति।

    Rukkhacchallīti rukkhattaco. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesanikaṃ. Tenāha ‘‘gihīnaṃ dūteyyaṃ sāsanaharaṇakamma’’nti. Dūtassa kammaṃ dūteyyaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi…pe… pade pade dukkaṭanti idaṃ tassa sāsanaṃ ārocessāmīti iminā adhippāyena gamanaṃ sandhāya vuttaṃ, tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhito gantvā attano patirūpaṃ sāsanaṃ āroceti, anāpatti. Pubbe vuttappakāranti ‘‘mama vacanena bhagavato pāde vandathā’’tiādinā vuttappakāraṃ sikkhāpade paṭhamaṃ vuttaṃ. Pakkamatāyasmāti idaṃ pabbājanīyakammavasena vuttaṃ. Puna pakkamatāyasmāti idaṃ pana pabbājanīyakammakatassa vattavasena vuttaṃ. Paṭhamasaṅghabhedasadisānevāti ettha aṅgesupi yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbaṃ. Sesaṃ tādisamevāti.

    कुलदूसकसिक्खापदवण्णना निट्ठिता।

    Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १३. कुलदूसकसिक्खापदं • 13. Kuladūsakasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १३. कुलदूसकसिक्खापदवण्णना • 13. Kuladūsakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १३. कुलदूसकसिक्खापदवण्णना • 13. Kuladūsakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १३. कुलदूसकसिक्खापदवण्णना • 13. Kuladūsakasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact