Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निगमनवण्णना

    Nigamanavaṇṇanā

    ४४२. पठमं आपत्ति आपज्‍जनं एतेसन्ति पठमापत्तिकातत्तकानि अहानीति पटिच्छादितदिवसतो पट्ठाय याव आरोचितदिवसो, ताव दिवसपक्खमाससंवच्छरवसेन यत्तको कालो अतिक्‍कन्तो, तत्तकं कालन्ति अत्थो। अकामेन अवसेनाति एत्थ अप्पटिकम्मकताय आपत्तिया सग्गमोक्खावरणभावतो अनिच्छन्तेनपि परिवसितब्बन्ति अधिप्पायो। अव्हातब्बोति अब्भानकम्मवसेन पक्‍कोसितब्बो। ते च भिक्खू गारय्हाति एत्थ ये ऊनभावं ञत्वा अब्भेन्ति, ते भिक्खू च गरहितब्बा सातिसारा सदोसा, दुक्‍कटं आपज्‍जन्तीति अयमत्थो पाकटोयेवाति न वुत्तो। सामीचीति वत्तं।

    442. Paṭhamaṃ āpatti āpajjanaṃ etesanti paṭhamāpattikā. Tattakāni ahānīti paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmena avasenāti ettha appaṭikammakatāya āpattiyā saggamokkhāvaraṇabhāvato anicchantenapi parivasitabbanti adhippāyo. Avhātabboti abbhānakammavasena pakkositabbo. Te ca bhikkhū gārayhāti ettha ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā sātisārā sadosā, dukkaṭaṃ āpajjantīti ayamattho pākaṭoyevāti na vutto. Sāmīcīti vattaṃ.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    तेरसकवण्णना निट्ठिता।

    Terasakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १३. कुलदूसकसिक्खापदं • 13. Kuladūsakasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / निगमनवण्णना • Nigamanavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / निगमनवण्णना • Nigamanavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact