Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. अनियतकण्डं

    3. Aniyatakaṇḍaṃ

    १. पठमअनियतसिक्खापदवण्णना

    1. Paṭhamaaniyatasikkhāpadavaṇṇanā

    ४४३. पुत्तसद्देन सामञ्‍ञनिद्देसतो एकसेसनयेन वा पुत्तीपि गहिताति आह ‘‘बहू धीतरो चा’’ति। दानप्पदानेसूति खुद्दकेसु चेव महन्तेसु च दानेसु। छणं नाम अत्तनो गेहे कत्तब्बमङ्गलन्ति आह ‘‘आवाहविवाहमङ्गलादीसू’’ति। एत्थ आदि-सद्देन फग्गुणमासादीसु उत्तरफग्गुणादिअभिलक्खितदिवसेसु सपरिजनानं मनुस्सानं मङ्गलकरणम्पि सङ्गण्हाति। अन्तरुस्सवेसूति महुस्सवस्स अन्तरन्तरा पवत्तितउस्सवेसु। आसाळ्हीपवारणनक्खत्तादीसूति एत्थ नक्खत्तसद्दो पच्‍चेकं योजेतब्बो। तत्थ आसाळ्हीनक्खत्तन्ति वस्सूपगमनपूजादिवसं सन्धाय वुत्तं, पवारणनक्खत्तन्ति पवारणपूजादिवसं सन्धाय। आदि-सद्देन यस्मिं नक्खत्ते गामनिगमवासिनो तयो सत्त वा दिवसे नक्खत्तघोसनं कत्वा यथाविभवं अलङ्कतपटियत्ता भोगे परिभुञ्‍जन्ता नक्खत्तकीळं कीळन्ति, तम्पि सङ्गण्हाति। इमेपि दारकाति अत्तनो दारके सन्धाय वदन्ति। तदनन्तरन्ति भिक्खूनं भोजनानन्तरं।

    443. Puttasaddena sāmaññaniddesato ekasesanayena vā puttīpi gahitāti āha ‘‘bahū dhītaro cā’’ti. Dānappadānesūti khuddakesu ceva mahantesu ca dānesu. Chaṇaṃ nāma attano gehe kattabbamaṅgalanti āha ‘‘āvāhavivāhamaṅgalādīsū’’ti. Ettha ādi-saddena phagguṇamāsādīsu uttaraphagguṇādiabhilakkhitadivasesu saparijanānaṃ manussānaṃ maṅgalakaraṇampi saṅgaṇhāti. Antarussavesūti mahussavassa antarantarā pavattitaussavesu. Āsāḷhīpavāraṇanakkhattādīsūti ettha nakkhattasaddo paccekaṃ yojetabbo. Tattha āsāḷhīnakkhattanti vassūpagamanapūjādivasaṃ sandhāya vuttaṃ, pavāraṇanakkhattanti pavāraṇapūjādivasaṃ sandhāya. Ādi-saddena yasmiṃ nakkhatte gāmanigamavāsino tayo satta vā divase nakkhattaghosanaṃ katvā yathāvibhavaṃ alaṅkatapaṭiyattā bhoge paribhuñjantā nakkhattakīḷaṃ kīḷanti, tampi saṅgaṇhāti. Imepi dārakāti attano dārake sandhāya vadanti. Tadanantaranti bhikkhūnaṃ bhojanānantaraṃ.

    ४४४-४४५. तं कम्मन्ति तं अज्झाचारकम्मं। भिक्खु निसिन्‍नेति एत्थ भिक्खूति भुम्मत्थे पच्‍चत्तवचनं, भुम्मवचनस्स वा लोपं कत्वा निद्देसोति आह ‘‘भिक्खुम्हि निसिन्‍ने’’ति। पाळियं ‘‘सोतस्स रहो’’ति इदं अत्थुद्धारवसेन वुत्तं, ‘‘पटिच्छन्‍ने आसने’’ति पन वचनतो ‘‘सक्‍का होति मेथुनं धम्मं पटिसेवितु’’न्ति च वुत्तत्ता चक्खुस्स रहो इधाधिप्पेतोति दस्सेतुं ‘‘किञ्‍चापी’’तिआदि वुत्तं। परिच्छेदो वेदितब्बोति रहो निसज्‍जापत्तिया परिच्छेदो ववत्थानं वेदितब्बं। इदानि चक्खुस्स रहेनेव आपत्तिं परिच्छिन्दित्वा दस्सेन्तो ‘‘सचेपि ही’’तिआदिमाह। पिहितकवाटस्साति इमिना पटिच्छन्‍नभावतो चक्खुस्स रहोसब्भावं दस्सेति। अपिहितकवाटस्साति इमिना अप्पटिच्छन्‍नभावं दस्सेति। अप्पटिच्छन्‍ने च दुतियसिक्खापदे आगतनयेन सोतस्स रहवसेनपि परिच्छेदो वेदितब्बोति आह ‘‘अन्तोद्वादसहत्थेपि ओकासे’’ति । ‘‘अन्तोद्वादसहत्थे’’ति हि इदं सोतस्स रहाभावं सन्धाय वुत्तं। यदि हि चक्खुस्सेव रहाभावं सन्धाय वदेय्य , ‘‘अन्तोद्वादसहत्थे’’ति न वदेय्य अप्पटिच्छन्‍ने ततो दूरतरे निसिन्‍नेपि चक्खुस्स रहासम्भवतो। यस्मा निसीदित्वा निद्दायन्तो कपिमिद्धपरेतो कञ्‍चि कालं चक्खूनि उम्मीलेति, कञ्‍चि कालं निमीलेति, न च महानिद्दं ओक्‍कमति, तस्मा ‘‘निद्दायन्तोपि अनापत्तिं करोती’’ति वुत्तं। निपज्‍जित्वा निद्दायन्तो पन तादिसो न होतीति आह ‘‘निपज्‍जित्वा निद्दायन्तो न करोती’’ति, अनापत्तिं न करोतीति अत्थो।

    444-445.Taṃ kammanti taṃ ajjhācārakammaṃ. Bhikkhu nisinneti ettha bhikkhūti bhummatthe paccattavacanaṃ, bhummavacanassa vā lopaṃ katvā niddesoti āha ‘‘bhikkhumhi nisinne’’ti. Pāḷiyaṃ ‘‘sotassa raho’’ti idaṃ atthuddhāravasena vuttaṃ, ‘‘paṭicchanne āsane’’ti pana vacanato ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti ca vuttattā cakkhussa raho idhādhippetoti dassetuṃ ‘‘kiñcāpī’’tiādi vuttaṃ. Paricchedo veditabboti raho nisajjāpattiyā paricchedo vavatthānaṃ veditabbaṃ. Idāni cakkhussa raheneva āpattiṃ paricchinditvā dassento ‘‘sacepi hī’’tiādimāha. Pihitakavāṭassāti iminā paṭicchannabhāvato cakkhussa rahosabbhāvaṃ dasseti. Apihitakavāṭassāti iminā appaṭicchannabhāvaṃ dasseti. Appaṭicchanne ca dutiyasikkhāpade āgatanayena sotassa rahavasenapi paricchedo veditabboti āha ‘‘antodvādasahatthepi okāse’’ti . ‘‘Antodvādasahatthe’’ti hi idaṃ sotassa rahābhāvaṃ sandhāya vuttaṃ. Yadi hi cakkhusseva rahābhāvaṃ sandhāya vadeyya , ‘‘antodvādasahatthe’’ti na vadeyya appaṭicchanne tato dūratare nisinnepi cakkhussa rahāsambhavato. Yasmā nisīditvā niddāyanto kapimiddhapareto kañci kālaṃ cakkhūni ummīleti, kañci kālaṃ nimīleti, na ca mahāniddaṃ okkamati, tasmā ‘‘niddāyantopi anāpattiṃ karotī’’ti vuttaṃ. Nipajjitvā niddāyanto pana tādiso na hotīti āha ‘‘nipajjitvā niddāyanto na karotī’’ti, anāpattiṃ na karotīti attho.

    पटिलद्धसोतापत्तिफलाति अन्तिमपरिच्छेदतो अरियसाविकं दस्सेति। पटिविद्धचतुसच्‍चाति सोतापत्तिमग्गेन पटिविद्धचतुसच्‍चा। तिण्णं धम्मानं अञ्‍ञतरेन कारेतब्बोति निसज्‍जं पटिजानमानस्स तिण्णं धम्मानं अञ्‍ञतरसमायोगो होतियेवाति वुत्तं। पाराजिकेन पन सङ्घादिसेसेन च पाचित्तियेन च तेनाकारेन निसज्‍जं पटिजानमानोव कारेतब्बो। न अप्पटिजानमानोति अलज्‍जीपि अप्पटिजानमानो आपत्तिया न कारेतब्बोति अविसेसेन वुत्तं। सो हि याव न पटिजानाति, ताव नेव सुद्धो, न असुद्धोति वा वत्तब्बो, वत्तानुसन्धिना पन कारेतब्बो। वुत्तञ्हेतं –

    Paṭiladdhasotāpattiphalāti antimaparicchedato ariyasāvikaṃ dasseti. Paṭividdhacatusaccāti sotāpattimaggena paṭividdhacatusaccā. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti nisajjaṃ paṭijānamānassa tiṇṇaṃ dhammānaṃ aññatarasamāyogo hotiyevāti vuttaṃ. Pārājikena pana saṅghādisesena ca pācittiyena ca tenākārena nisajjaṃ paṭijānamānova kāretabbo. Na appaṭijānamānoti alajjīpi appaṭijānamāno āpattiyā na kāretabboti avisesena vuttaṃ. So hi yāva na paṭijānāti, tāva neva suddho, na asuddhoti vā vattabbo, vattānusandhinā pana kāretabbo. Vuttañhetaṃ –

    ‘‘पटिञ्‍ञा लज्‍जीसु कता, अलज्‍जीसु एवं न विज्‍जति।

    ‘‘Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

    बहुम्पि अलज्‍जी भासेय्य, वत्तानुसन्धितेन कारये’’ति॥ (परि॰ ३५९)।

    Bahumpi alajjī bhāseyya, vattānusandhitena kāraye’’ti. (pari. 359);

    येन वा सा सद्धेय्यवचसा उपासिका वदेय्य, तेन सो भिक्खु कारेतब्बोति एत्थ ‘‘पटिजानमानो’’ति अवुत्तेपि अधिकारत्ता ‘‘पटिजानमानोव तेन सो भिक्खु कारेतब्बो’’ति वुत्तं। तथारूपाय उपासिकाय वचनेन अञ्‍ञथत्ताभावतो दिट्ठं नाम तथापि होति, अञ्‍ञथापि होतीति दस्सनेन अञ्‍ञथत्तसम्भवं दस्सेति। एवं महिद्धिका नाम…पे॰… वदापेथाति इदं ‘‘एवं महिद्धिकापि तुम्हे एवरूपे आसङ्कनीये ठाने कस्मा अनुपपरिक्खित्वा निसिन्‍नत्थ, तुम्हादिसेहि नाम अन्तरघरे निसीदन्तेहि उपपरिक्खित्वा पतिरूपे ठाने निसीदितब्ब’’न्ति थेरं ओवदन्तो आह, न पन असद्दहन्तो। थेरो अत्तनो अनुपपरिक्खित्वा अनिसिन्‍नभावं दस्सेन्तो ‘‘अन्तरघरस्सेवेसो आवुसो दोसो’’ति आह। एवमकासिन्ति अत्तनो निगूहितब्बम्पि गुणं पकासेन्तो एवं विय इद्धिपाटिहारियं अकासिं। रक्खेय्यासि मन्ति ‘‘मा मं अञ्‍ञेपि एवं जानन्तू’’ति अत्तनो गुणं अजानापेतुकामो वदति।

    Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabboti ettha ‘‘paṭijānamāno’’ti avuttepi adhikārattā ‘‘paṭijānamānova tena so bhikkhu kāretabbo’’ti vuttaṃ. Tathārūpāya upāsikāya vacanena aññathattābhāvato diṭṭhaṃ nāma tathāpi hoti, aññathāpi hotīti dassanena aññathattasambhavaṃ dasseti. Evaṃ mahiddhikā nāma…pe… vadāpethāti idaṃ ‘‘evaṃ mahiddhikāpi tumhe evarūpe āsaṅkanīye ṭhāne kasmā anupaparikkhitvā nisinnattha, tumhādisehi nāma antaraghare nisīdantehi upaparikkhitvā patirūpe ṭhāne nisīditabba’’nti theraṃ ovadanto āha, na pana asaddahanto. Thero attano anupaparikkhitvā anisinnabhāvaṃ dassento ‘‘antaragharasseveso āvuso doso’’ti āha. Evamakāsinti attano nigūhitabbampi guṇaṃ pakāsento evaṃ viya iddhipāṭihāriyaṃ akāsiṃ. Rakkheyyāsi manti ‘‘mā maṃ aññepi evaṃ jānantū’’ti attano guṇaṃ ajānāpetukāmo vadati.

    ४४६-४५१. मातुगामस्स मेथुनं धम्मं पटिसेवन्तोति एत्थ ‘‘मग्गे’’ति पाठसेसो दट्ठब्बोति आह ‘‘मातुगामस्स मग्गे’’ति। रहो निसज्‍जस्सादस्स असतिपि मेथुनरागभावे तप्पटिबद्धकिलेसत्ता वुत्तं ‘‘मेथुनधम्मसन्‍निस्सितकिलेसो वुच्‍चती’’ति, तेनेव सन्‍निस्सितग्गहणं कतं। तं सन्धाय अगतेपि असुद्धचित्तेन गतत्ता ‘‘अस्सादे उप्पन्‍ने पाचित्तिय’’न्ति वुत्तं। रहस्सादो उप्पज्‍जति अनापत्तीति सुद्धचित्तेन गन्त्वा निसिन्‍नत्ता चित्तुप्पादमत्तेनेत्थ आपत्ति न होतीति वुत्तं। अयं धम्मो अनियतोति एत्थ तिण्णं आपत्तीनं यं आपत्तिं वा वत्थुं वा पटिजानाति, तस्स वसेन कारेतब्बताय अनियतोति अयमत्थो पाकटोयेवाति न वुत्तो। यं आपत्तिं पटिजानाति, तस्सा वसेनेत्थ अङ्गभेदो वेदितब्बो।

    446-451.Mātugāmassa methunaṃ dhammaṃ paṭisevantoti ettha ‘‘magge’’ti pāṭhaseso daṭṭhabboti āha ‘‘mātugāmassa magge’’ti. Raho nisajjassādassa asatipi methunarāgabhāve tappaṭibaddhakilesattā vuttaṃ ‘‘methunadhammasannissitakileso vuccatī’’ti, teneva sannissitaggahaṇaṃ kataṃ. Taṃ sandhāya agatepi asuddhacittena gatattā ‘‘assāde uppanne pācittiya’’nti vuttaṃ. Rahassādo uppajjati anāpattīti suddhacittena gantvā nisinnattā cittuppādamattenettha āpatti na hotīti vuttaṃ. Ayaṃ dhammo aniyatoti ettha tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyatoti ayamattho pākaṭoyevāti na vutto. Yaṃ āpattiṃ paṭijānāti, tassā vasenettha aṅgabhedo veditabbo.

    पठमअनियतसिक्खापदवण्णना निट्ठिता।

    Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमअनियतसिक्खापदं • 1. Paṭhamaaniyatasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमअनियतसिक्खापदवण्णना • 1. Paṭhamaaniyatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. पठमअनियतसिक्खापदवण्णना • 1. Paṭhamaaniyatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. पठमअनियतसिक्खापदवण्णना • 1. Paṭhamaaniyatasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact