Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. दुतियअनियतसिक्खापदवण्णना

    2. Dutiyaaniyatasikkhāpadavaṇṇanā

    ४५२. ‘‘एको’’ति वुत्तत्ता ‘‘निसज्‍जं कप्पेतुं पटिक्खित्त’’न्ति इमिना सम्बन्धो न घटतीति आह ‘‘यं एको…पे॰… सम्बन्धो वेदितब्बो’’ति। एतं पच्‍चत्तवचनन्ति ‘‘एको’’ति इदं पच्‍चत्तवचनं।

    452. ‘‘Eko’’ti vuttattā ‘‘nisajjaṃ kappetuṃ paṭikkhitta’’nti iminā sambandho na ghaṭatīti āha ‘‘yaṃ eko…pe… sambandho veditabbo’’ti. Etaṃ paccattavacananti ‘‘eko’’ti idaṃ paccattavacanaṃ.

    ४५३. बहि परिक्खित्तन्ति बहि पाकारादिना परिक्खित्तं। परिवेणङ्गणन्ति परिवेणमाळकं सन्धाय वुत्तं। इत्थीपि पुरिसोपीति एत्थ पठमे कस्मा इत्थिसतम्पि अनापत्तिं न करोति, इध एकापि कस्मा अनापत्तिं करोतीति? वुच्‍चते – पठमसिक्खापदं ‘‘सक्‍का होति मेथुनं धम्मं पटिसेवितु’’न्ति वुत्तत्ता मेथुनधम्मवसेन आगतं, न च मेथुनस्स मातुगामो दुतियो होति। इत्थियो हि अञ्‍ञमञ्‍ञिस्सा वज्‍जं पटिच्छादेन्ति, तेनेव वेसालियं महावने द्वारं विवरित्वा निपन्‍ने भिक्खुम्हि सम्बहुला इत्थियो यावदत्थं कत्वा पक्‍कमिंसु, तस्मा तत्थ ‘‘इत्थिसतम्पि अनापत्तिं न करोती’’ति वुत्तं। इदं पन सिक्खापदं दुट्ठुल्‍लवाचावसेन आगतं ‘‘अलञ्‍च खो होति मातुगामं दुट्ठुल्‍लाहि वाचाहि ओभासितु’’न्ति वुत्तत्ता। दुट्ठुल्‍लवाचञ्‍च सुत्वा मातुगामोपि न पटिच्छादेति। तेनेव दुट्ठुल्‍लवाचासिक्खापदे या ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसुं, तस्मा इध ‘‘इत्थीपि अनापत्तिं करोती’’ति वुत्तं। इध अप्पटिच्छन्‍नत्ता इत्थीपि अनापत्तिं करोति, तत्थ पटिच्छन्‍नत्ता इत्थिसतम्पि अनापत्तिं न करोतीति च वदन्ति।

    453.Bahi parikkhittanti bahi pākārādinā parikkhittaṃ. Pariveṇaṅgaṇanti pariveṇamāḷakaṃ sandhāya vuttaṃ. Itthīpi purisopīti ettha paṭhame kasmā itthisatampi anāpattiṃ na karoti, idha ekāpi kasmā anāpattiṃ karotīti? Vuccate – paṭhamasikkhāpadaṃ ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti vuttattā methunadhammavasena āgataṃ, na ca methunassa mātugāmo dutiyo hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti, teneva vesāliyaṃ mahāvane dvāraṃ vivaritvā nipanne bhikkhumhi sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsu, tasmā tattha ‘‘itthisatampi anāpattiṃ na karotī’’ti vuttaṃ. Idaṃ pana sikkhāpadaṃ duṭṭhullavācāvasena āgataṃ ‘‘alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu’’nti vuttattā. Duṭṭhullavācañca sutvā mātugāmopi na paṭicchādeti. Teneva duṭṭhullavācāsikkhāpade yā tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesuṃ, tasmā idha ‘‘itthīpi anāpattiṃ karotī’’ti vuttaṃ. Idha appaṭicchannattā itthīpi anāpattiṃ karoti, tattha paṭicchannattā itthisatampi anāpattiṃ na karotīti ca vadanti.

    कायसंसग्गवसेन अनन्धो वुत्तो, दुट्ठुल्‍लवाचावसेन अबधिरोअन्तोद्वादसहत्थे ओकासेति सोतस्स रहाभावो वुत्तो, एतेन ‘‘सोतस्स रहो द्वादसहत्थेन परिच्छिन्दितब्बो’’ति दस्सेति । तस्मा द्वादसहत्थतो बहि निसिन्‍नो अनापत्तिं न करोति सतिपि चक्खुस्स रहाभावे सोतस्स रहसब्भावतो। इमस्मिञ्हि सिक्खापदे अप्पटिच्छन्‍नत्ता सोतस्स रहोयेव अधिप्पेतो। पाळियं पन ‘‘चक्खुस्स रहो’’ति अत्थुद्धारवसेन वुत्तं। केनचि पन ‘‘द्वेपि रहा इध अधिप्पेता’’ति वुत्तं, तं न गहेतब्बं। न हि अप्पटिच्छन्‍ने ओकासे चक्खुस्स रहो सम्भवति द्वादसहत्थतो बहि दस्सनविसये दूरतरे निसिन्‍नस्सपि दट्ठुं सक्‍कुणेय्यभावतो। निद्दायन्तोपीति इमिना ‘‘निपज्‍जित्वा निद्दायन्तोपि गहितोयेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। ‘‘निपज्‍जित्वा निद्दायन्तेपि सतिपि चक्खुस्स रहे अबधिरत्ता सोतस्स रहो नत्थी’’ति गण्ठिपदकारानं अधिप्पायो। यथा पन निपज्‍जित्वा निद्दायन्तो अन्धो विय किञ्‍चि न पस्सतीति चक्खुस्स रहो सम्भवति, तथा बधिरो विय किञ्‍चि सद्दं न सुणातीति सोतस्स रहोपि सम्भवतीति सक्‍का वत्तुं। अट्ठकथायञ्‍च ठितो वा निसिन्‍नो वाति एत्तकमेव वुत्तं, पठमसिक्खापदे विय ‘‘निपज्‍जित्वा निद्दायन्तोपि अनापत्तिं न करोती’’ति इदं पन न वुत्तं, तस्मा वीमंसित्वा यथा न विरुज्झति, तथा गहेतब्बं।

    Kāyasaṃsaggavasena anandho vutto, duṭṭhullavācāvasena abadhiro. Antodvādasahatthe okāseti sotassa rahābhāvo vutto, etena ‘‘sotassa raho dvādasahatthena paricchinditabbo’’ti dasseti . Tasmā dvādasahatthato bahi nisinno anāpattiṃ na karoti satipi cakkhussa rahābhāve sotassa rahasabbhāvato. Imasmiñhi sikkhāpade appaṭicchannattā sotassa rahoyeva adhippeto. Pāḷiyaṃ pana ‘‘cakkhussa raho’’ti atthuddhāravasena vuttaṃ. Kenaci pana ‘‘dvepi rahā idha adhippetā’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi appaṭicchanne okāse cakkhussa raho sambhavati dvādasahatthato bahi dassanavisaye dūratare nisinnassapi daṭṭhuṃ sakkuṇeyyabhāvato. Niddāyantopīti iminā ‘‘nipajjitvā niddāyantopi gahitoyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Nipajjitvā niddāyantepi satipi cakkhussa rahe abadhirattā sotassa raho natthī’’ti gaṇṭhipadakārānaṃ adhippāyo. Yathā pana nipajjitvā niddāyanto andho viya kiñci na passatīti cakkhussa raho sambhavati, tathā badhiro viya kiñci saddaṃ na suṇātīti sotassa rahopi sambhavatīti sakkā vattuṃ. Aṭṭhakathāyañca ṭhito vā nisinno vāti ettakameva vuttaṃ, paṭhamasikkhāpade viya ‘‘nipajjitvā niddāyantopi anāpattiṃ na karotī’’ti idaṃ pana na vuttaṃ, tasmā vīmaṃsitvā yathā na virujjhati, tathā gahetabbaṃ.

    सोतस्स रहस्सेव इधाधिप्पेतत्ता ‘‘बधिरो पन चक्खुमापी’’ति वुत्तं। अन्धस्स अप्पटिच्छन्‍नम्पि पटिच्छन्‍नपक्खं भजतीति पठमसिक्खापदस्स विसयत्ता वुत्तं ‘‘अन्धो वा अबधिरोपि न करोती’’ति। यथेव हि तत्थ अपिहितकवाटस्स गब्भस्स अन्तो समीपेपि ठितो अन्धो अनापत्तिं न करोति, एवमयम्पीति दट्ठब्बं। उभयत्थापीति द्वीसुपि अनियतेसु। यस्मा द्वीहि सिक्खापदेहि उदायित्थेरं आरब्भ विसुं पञ्‍ञत्ता काचि आपत्ति नाम नत्थि, तस्मा तस्स तस्स सिक्खापदस्स आदिकम्मिके सन्धाय आदिकम्मिकानं अनापत्ति वुत्ता। उपनन्दत्थेरादयो हि रहो निसज्‍जादीनं आदिकम्मिका। भगवता पन पठमं पञ्‍ञत्तसिक्खापदानियेव गहेत्वा उपनन्दवत्थुस्मिं अनियतक्‍कमो दस्सितो। यदि इमेहि सिक्खापदेहि विसुं पञ्‍ञत्ता आपत्ति नाम नत्थि, अथ कस्मा भगवता अनियतद्वयं पञ्‍ञत्तन्ति? एवरूपायपि उपासिकाय वुच्‍चमानो पटिजानमानोयेव आपत्तिया कारेतब्बो, न अप्पटिजानमानोति दस्सेन्तेन भगवता याय कायचि आपत्तिया येन केनचि चोदिते पटिञ्‍ञातकरणंयेव दळ्हं कत्वा विनयविनिच्छयलक्खणं ठपितं। अथ भिक्खुनीनं अनियतं कस्मा न वुत्तन्ति? इदमेव लक्खणं सब्बत्थ अनुगतन्ति न वुत्तं।

    Sotassa rahasseva idhādhippetattā ‘‘badhiro pana cakkhumāpī’’ti vuttaṃ. Andhassa appaṭicchannampi paṭicchannapakkhaṃ bhajatīti paṭhamasikkhāpadassa visayattā vuttaṃ ‘‘andho vā abadhiropi na karotī’’ti. Yatheva hi tattha apihitakavāṭassa gabbhassa anto samīpepi ṭhito andho anāpattiṃ na karoti, evamayampīti daṭṭhabbaṃ. Ubhayatthāpīti dvīsupi aniyatesu. Yasmā dvīhi sikkhāpadehi udāyittheraṃ ārabbha visuṃ paññattā kāci āpatti nāma natthi, tasmā tassa tassa sikkhāpadassa ādikammike sandhāya ādikammikānaṃ anāpatti vuttā. Upanandattherādayo hi raho nisajjādīnaṃ ādikammikā. Bhagavatā pana paṭhamaṃ paññattasikkhāpadāniyeva gahetvā upanandavatthusmiṃ aniyatakkamo dassito. Yadi imehi sikkhāpadehi visuṃ paññattā āpatti nāma natthi, atha kasmā bhagavatā aniyatadvayaṃ paññattanti? Evarūpāyapi upāsikāya vuccamāno paṭijānamānoyeva āpattiyā kāretabbo, na appaṭijānamānoti dassentena bhagavatā yāya kāyaci āpattiyā yena kenaci codite paṭiññātakaraṇaṃyeva daḷhaṃ katvā vinayavinicchayalakkhaṇaṃ ṭhapitaṃ. Atha bhikkhunīnaṃ aniyataṃ kasmā na vuttanti? Idameva lakkhaṇaṃ sabbattha anugatanti na vuttaṃ.

    दुतियअनियतसिक्खापदवण्णना निट्ठिता।

    Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    अनियतवण्णना निट्ठिता।

    Aniyatavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियअनियतसिक्खापदं • 2. Dutiyaaniyatasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियअनियतसिक्खापदवण्णना • 2. Dutiyaaniyatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. दुतियअनियतसिक्खापदवण्णना • 2. Dutiyaaniyatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. दुतियअनियतसिक्खापदवण्णना • 2. Dutiyaaniyatasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact