Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. निस्सग्गियकण्डं

    4. Nissaggiyakaṇḍaṃ

    १. चीवरवग्गो

    1. Cīvaravaggo

    १. पठमकथिनसिक्खापदवण्णना

    1. Paṭhamakathinasikkhāpadavaṇṇanā

    ४५९. समिताविनाति समितपापेन। गोतमके चेतियेति गोतमयक्खस्स चेतियट्ठाने कतविहारो वुच्‍चति। परिभुञ्‍जितुं अनुञ्‍ञातं होतीति भगवता गहपतिचीवरे अनुञ्‍ञाते बहूनि चीवरानि लभित्वा भण्डिकं कत्वा सीसेपि खन्धेपि कटियापि ठपेत्वा आगच्छन्ते भिक्खू दिस्वा चीवरे सीमं बन्धन्तेन तिचीवरं परिभोगत्थाय अनुञ्‍ञातं, न पन अधिट्ठानवसेन। नहायन्ति एत्थाति नहानं, नहानतित्थं।

    459.Samitāvināti samitapāpena. Gotamake cetiyeti gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. Paribhuñjituṃ anuññātaṃ hotīti bhagavatā gahapaticīvare anuññāte bahūni cīvarāni labhitvā bhaṇḍikaṃ katvā sīsepi khandhepi kaṭiyāpi ṭhapetvā āgacchante bhikkhū disvā cīvare sīmaṃ bandhantena ticīvaraṃ paribhogatthāya anuññātaṃ, na pana adhiṭṭhānavasena. Nahāyanti etthāti nahānaṃ, nahānatitthaṃ.

    ४६०. एको किर ब्राह्मणो चिन्तेसि ‘‘बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्‍ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती’’ति। सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि। भगवा आह ‘‘सचेपि ब्राह्मण धम्मरतनं पूजेतुकामो, एकं बहुस्सुतं पूजेही’’ति। बहुस्सुतं भन्ते आचिक्खथाति। भिक्खुसङ्घं पुच्छाति। सो भिक्खू उपसङ्कमित्वा ‘‘बहुस्सुतं भन्ते आचिक्खथा’’ति आह। आनन्दत्थेरो ब्राह्मणाति। ब्राह्मणो थेरं सहस्सग्घनकेन चीवरेन पूजेसि। तेन वुत्तं ‘‘पटिलाभवसेन उप्पन्‍न’’न्ति। उप्पन्‍न-सद्दो निप्फन्‍नपरियायोपि होतीति तं पटिक्खिपन्तो आह ‘‘नो निप्फत्तिवसेना’’ति। पठममेव हि तं तन्तवायकम्मेन निप्फन्‍नं।

    460. Eko kira brāhmaṇo cintesi ‘‘buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī’’ti. So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha ‘‘sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī’’ti. Bahussutaṃ bhante ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhū upasaṅkamitvā ‘‘bahussutaṃ bhante ācikkhathā’’ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanakena cīvarena pūjesi. Tena vuttaṃ ‘‘paṭilābhavasena uppanna’’nti. Uppanna-saddo nipphannapariyāyopi hotīti taṃ paṭikkhipanto āha ‘‘no nipphattivasenā’’ti. Paṭhamameva hi taṃ tantavāyakammena nipphannaṃ.

    थेरस्स सन्तिके उपज्झं गाहापेत्वा सयं अनुस्सावनकम्मं करोतीति एत्थ सारिपुत्तत्थेरोपि तथेव करोतीति दट्ठब्बं। एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्‍च पञ्‍च भिक्खुसतानि अहेसुं। आयस्मन्तं आनन्दं अतिविय ममायतीति आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणसम्भावनावसेनाति नायं दोसो। नवमं वा दिवसं दसमं वाति भुम्मत्थे उपयोगवचनं , नवमे वा दसमे वा दिवसेति अत्थो। सचे भवेय्याति सचे कस्सचि एवं सिया। वुत्तसदिसमेवाति एत्थ ‘‘वुत्तदिवसमेवा’’तिपि पठन्ति। धारेतुन्ति एत्थ ‘‘आहा’’ति पाठसेसो दट्ठब्बो।

    Therassa santike upajjhaṃ gāhāpetvā sayaṃ anussāvanakammaṃ karotīti ettha sāriputtattheropi tatheva karotīti daṭṭhabbaṃ. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmantaṃ ānandaṃ ativiya mamāyatīti ānandatthero tāva mamāyatu akhīṇāsavabhāvato, sāriputtatthero kathanti? Na idaṃ mamāyanaṃ gehassitapemavasena, atha kho guṇasambhāvanāvasenāti nāyaṃ doso. Navamaṃ vā divasaṃ dasamaṃ vāti bhummatthe upayogavacanaṃ , navame vā dasame vā divaseti attho. Sace bhaveyyāti sace kassaci evaṃ siyā. Vuttasadisamevāti ettha ‘‘vuttadivasamevā’’tipi paṭhanti. Dhāretunti ettha ‘‘āhā’’ti pāṭhaseso daṭṭhabbo.

    ४६२-४६३. निट्ठितचीवरस्मिन्ति भुम्मवचनस्स लोपं कत्वा निद्देसोति आह ‘‘निट्ठिते चीवरस्मि’’न्ति, चीवरस्स करणपलिबोधे उपच्छिन्‍नेति वुत्तं होति। पासपट्टगण्ठिकपट्टपरियोसानं यं किञ्‍चि कातब्बं, तं कत्वाति योजेतब्बं। सूचिया पटिसामनन्ति इदं सूचिकम्मस्स सम्मा परिनिट्ठितभावदस्सनत्थं वुत्तं, सूचिकम्मनिट्ठानमेवेत्थ पमाणं। एतेसम्पीति विनट्ठादिं परामसति।

    462-463.Niṭṭhitacīvarasminti bhummavacanassa lopaṃ katvā niddesoti āha ‘‘niṭṭhite cīvarasmi’’nti, cīvarassa karaṇapalibodhe upacchinneti vuttaṃ hoti. Pāsapaṭṭagaṇṭhikapaṭṭapariyosānaṃ yaṃ kiñci kātabbaṃ, taṃ katvāti yojetabbaṃ. Sūciyā paṭisāmananti idaṃ sūcikammassa sammā pariniṭṭhitabhāvadassanatthaṃ vuttaṃ, sūcikammaniṭṭhānamevettha pamāṇaṃ. Etesampīti vinaṭṭhādiṃ parāmasati.

    कथिने च उब्भतस्मिन्ति यं सङ्घस्स कथिनं अत्थतं, तस्मिं कथिने च उब्भतेति अत्थो। दुतियस्स पलिबोधस्स अभावं दस्सेतीति आवासपलिबोधस्स अभावं दस्सेति। एत्थ च ‘‘निट्ठितचीवरस्मिं उब्भतस्मिं कथिने’’ति इमेहि द्वीहि पदेहि द्विन्‍नं पलिबोधानं अभावदस्सनेन अत्थतकथिनस्स पञ्‍चमासब्भन्तरे याव चीवरपलिबोधो आवासपलिबोधो च न उपच्छिज्‍जति, ताव अनधिट्ठितं अविकप्पितं अतिरेकचीवरं दसाहतो परम्पि ठपेतुं वट्टतीति दीपेति। अत्थतकथिनस्स हि याव कथिनस्स उब्भारा अनामन्तचारो असमादानचारो यावदत्थचीवरं गणभोजनं यो च तत्थ चीवरुप्पादोति इमे पञ्‍चानिसंसा लब्भन्ति। पक्‍कमनं अन्तो अस्साति पक्‍कमनन्तिका। एवं सेसापि वेदितब्बा। वित्थारो पनेत्थ आगतट्ठानेयेव आवि भविस्सति।

    Kathine ca ubbhatasminti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiṃ kathine ca ubbhateti attho. Dutiyassa palibodhassa abhāvaṃ dassetīti āvāsapalibodhassa abhāvaṃ dasseti. Ettha ca ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti imehi dvīhi padehi dvinnaṃ palibodhānaṃ abhāvadassanena atthatakathinassa pañcamāsabbhantare yāva cīvarapalibodho āvāsapalibodho ca na upacchijjati, tāva anadhiṭṭhitaṃ avikappitaṃ atirekacīvaraṃ dasāhato parampi ṭhapetuṃ vaṭṭatīti dīpeti. Atthatakathinassa hi yāva kathinassa ubbhārā anāmantacāro asamādānacāro yāvadatthacīvaraṃ gaṇabhojanaṃ yo ca tattha cīvaruppādoti ime pañcānisaṃsā labbhanti. Pakkamanaṃ anto assāti pakkamanantikā. Evaṃ sesāpi veditabbā. Vitthāro panettha āgataṭṭhāneyeva āvi bhavissati.

    खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तथा सेसानि। साणन्ति साणवाकसुत्तेहि कतचीवरं। भङ्गन्ति खोमसुत्तादीनि सब्बानि एकच्‍चानि वा मिस्सेत्वा कतचीवरं। भङ्गम्पि वाकमयमेवाति केचि। दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्‍नन्ति इमानि पन छ चीवरानि एतेसंयेव अनुलोमानीति विसुं न वुत्तानि। दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता। पट्टुण्णदेसे सञ्‍जातवत्थं पट्टुण्णं। ‘‘पट्टुण्णकोसेय्यविसेसो’’ति हि अभिधानकोसे वुत्तं। सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि। पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिजं एहिभिक्खूनं पुञ्‍ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्‍ञतरं होतीति तेसं एव अनुलोमं। देवताहि दिन्‍नं चीवरं देवदिन्‍नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्‍ञाय अनुरुद्धत्थेरस्स दिन्‍नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्‍ञतरभावतो।

    Khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesāni. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti khomasuttādīni sabbāni ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaṃyeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘‘Paṭṭuṇṇakoseyyaviseso’’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

    मज्झिमस्स पुरिसस्स विदत्थिं सन्धाय ‘‘द्वे विदत्थियो’’तिआदि वुत्तं। इमिना दीघतो वड्ढकीहत्थप्पमाणं वित्थारतो ततो उपड्ढप्पमाणं विकप्पनुपगन्ति दस्सेति। तथा हि ‘‘सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकीहत्थेन दियड्ढो हत्थो होती’’ति कुटिकारसिक्खापदट्ठकथायं (पारा॰ अट्ठ॰ २.३४८-३४९) वुत्तं, तस्मा सुगतङ्गुलेन द्वादसङ्गुलं वड्ढकीहत्थेन दियड्ढो हत्थोति सिद्धं। एवञ्‍च कत्वा सुगतङ्गुलेन अट्ठङ्गुलं वड्ढकीहत्थप्पमाणन्ति इदं आगतमेवाति।

    Majjhimassa purisassa vidatthiṃ sandhāya ‘‘dve vidatthiyo’’tiādi vuttaṃ. Iminā dīghato vaḍḍhakīhatthappamāṇaṃ vitthārato tato upaḍḍhappamāṇaṃ vikappanupaganti dasseti. Tathā hi ‘‘sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakīhatthena diyaḍḍho hattho hotī’’ti kuṭikārasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha. 2.348-349) vuttaṃ, tasmā sugataṅgulena dvādasaṅgulaṃ vaḍḍhakīhatthena diyaḍḍho hatthoti siddhaṃ. Evañca katvā sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakīhatthappamāṇanti idaṃ āgatamevāti.

    तं अतिक्‍कामयतोति एत्थ न्ति चीवरं कालं वा परामसति। तस्स यो अरुणोति तस्स चीवरुप्पाददिवसस्स यो अतिक्‍कन्तो अरुणो। चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्स अतिक्‍कन्तअरुणेन सद्धिन्ति अत्थो। दिवससद्देन हि तंदिवसनिस्सितो अरुणो वुत्तो। बन्धित्वाति रज्‍जुआदीहि बन्धित्वा। वेठेत्वाति वत्थादीति वेठेत्वा।

    Taṃ atikkāmayatoti ettha tanti cīvaraṃ kālaṃ vā parāmasati. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa atikkantaaruṇena saddhinti attho. Divasasaddena hi taṃdivasanissito aruṇo vutto. Bandhitvāti rajjuādīhi bandhitvā. Veṭhetvāti vatthādīti veṭhetvā.

    वचनीयोति सङ्घं अपेक्खित्वा वुत्तं। अञ्‍ञथापि वत्तब्बन्ति एत्थ ‘‘याय कायचि भासाय पदपटिपाटिया अवत्वापि अत्थमत्ते वुत्ते वट्टती’’ति वदन्ति। तेनाति आपत्तिं पटिग्गण्हन्तेन। पटिग्गाहकेन ‘‘पस्ससी’’ति वुत्ते देसकेन वत्तब्बवचनं दस्सेति ‘‘आम पस्सामी’’ति। पुन पटिग्गाहकेन वत्तब्बवचनमाह ‘‘आयतिं संवरेय्यासी’’ति। एवं वुत्ते पुन देसकेन वत्तब्बवचनं ‘‘साधु सुट्ठु संवरिस्सामी’’ति। इमिना अत्तनो आयतिं संवरे पतिट्ठितभावं दस्सेति। द्वीसु पन सम्बहुलासु वाति द्वीसु सम्बहुलासु वा आपत्तीसु पुरिमनयेनेव वचनभेदो वेदितब्बो। ञत्तियं आपत्तिं सरति विवरतीति एत्थ द्वे आपत्तियोति वा सम्बहुला आपत्तियोति वा वत्तब्बन्ति अधिप्पायो। चीवरदानेपीति निस्सट्ठचीवरस्स दानेपि। वत्थुवसेनाति चीवरगणनाय। गणस्स वुत्ता पाळियेवेत्थ पाळीति द्वीसु इमाहं आयस्मन्तानं निस्सज्‍जामीति वचने विसेसाभावतो वुत्तं। एवं…पे॰… वत्तुं वट्टतीति वत्वा तत्थ कारणमाह ‘‘इतो गरुकतरानी’’तिआदि। तत्थ इतोति इतो निस्सट्ठचीवरदानतो। ञत्तिकम्मतो ञत्तिदुतियकम्मं गरुकतरन्ति आह ‘‘इतो गरुकतरानी’’ति। इमाहं चीवरन्ति एत्थ ‘‘इमं चीवर’’न्तिपि पठन्ति।

    Vacanīyoti saṅghaṃ apekkhitvā vuttaṃ. Aññathāpi vattabbanti ettha ‘‘yāya kāyaci bhāsāya padapaṭipāṭiyā avatvāpi atthamatte vutte vaṭṭatī’’ti vadanti. Tenāti āpattiṃ paṭiggaṇhantena. Paṭiggāhakena ‘‘passasī’’ti vutte desakena vattabbavacanaṃ dasseti ‘‘āma passāmī’’ti. Puna paṭiggāhakena vattabbavacanamāha ‘‘āyatiṃ saṃvareyyāsī’’ti. Evaṃ vutte puna desakena vattabbavacanaṃ ‘‘sādhu suṭṭhu saṃvarissāmī’’ti. Iminā attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu pana sambahulāsu vāti dvīsu sambahulāsu vā āpattīsu purimanayeneva vacanabhedo veditabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha dve āpattiyoti vā sambahulā āpattiyoti vā vattabbanti adhippāyo. Cīvaradānepīti nissaṭṭhacīvarassa dānepi. Vatthuvasenāti cīvaragaṇanāya. Gaṇassa vuttā pāḷiyevettha pāḷīti dvīsu imāhaṃ āyasmantānaṃ nissajjāmīti vacane visesābhāvato vuttaṃ. Evaṃ…pe… vattuṃ vaṭṭatīti vatvā tattha kāraṇamāha ‘‘itogarukatarānī’’tiādi. Tattha itoti ito nissaṭṭhacīvaradānato. Ñattikammato ñattidutiyakammaṃ garukataranti āha ‘‘ito garukatarānī’’ti. Imāhaṃ cīvaranti ettha ‘‘imaṃ cīvara’’ntipi paṭhanti.

    ४६८. इध सञ्‍ञा रक्खतीति इदं वेमतिकं अनतिक्‍कन्तसञ्‍ञञ्‍च सन्धाय वुत्तं। योपि एवंसञ्‍ञी, तस्सपीति न केवलं अतिक्‍कन्ते अतिक्‍कन्तसञ्‍ञिस्स, अथ खो वेमतिकस्स अनतिक्‍कन्तसञ्‍ञिस्सपीति अत्थो। ‘‘न इध सञ्‍ञा रक्खती’’तिआदिना वुत्तमत्थं सेसत्तिकेपि अतिदिसति। एस नयो सब्बत्थाति एस नयो अविनट्ठादीसुपीति अञ्‍ञेसं चीवरेसु उपचिकादीहि खायितेसु ‘‘मय्हम्पि चीवरं खायित’’न्ति एवंसञ्‍ञी होतीतिआदिना योजेतब्बन्ति दस्सेति। अनट्ठतो अविलुत्तस्स विसेसमाह ‘‘पसय्हावहारवसेना’’ति। थेय्यावहारवसेन गहितञ्हि नट्ठन्ति अधिप्पेतं, पसय्हावहारवसेन गहितं विलुत्तन्ति। अनापत्ति अञ्‍ञेन कतं पटिलभित्वा परिभुञ्‍जतीति इदं निसीदनसन्थतं सन्धाय वुत्तं। यं येन हि पुराणसन्थतस्स सामन्ता सुगतविदत्थिं अनादियित्वा अञ्‍ञं नवं निसीदनसन्थतं कतं, तस्स तं निस्सग्गियं होति। तस्मा ‘‘अनापत्ति अञ्‍ञेन कतं पटिलभित्वा परिभुञ्‍जती’’ति इदं परस्स निस्सग्गियं अपरस्स परिभुञ्‍जितुं वट्टतीति इममत्थं साधेति। परिभोगं सन्धाय वुत्तन्ति अनतिक्‍कन्ते अतिक्‍कन्तसञ्‍ञिस्स वेमतिकस्स च परिभुञ्‍जन्तस्सेव दुक्‍कटं, न पन अपरिभुञ्‍जित्वा ठपेन्तस्साति अधिप्पायो।

    468.Naidha saññā rakkhatīti idaṃ vematikaṃ anatikkantasaññañca sandhāya vuttaṃ. Yopi evaṃsaññī, tassapīti na kevalaṃ atikkante atikkantasaññissa, atha kho vematikassa anatikkantasaññissapīti attho. ‘‘Na idha saññā rakkhatī’’tiādinā vuttamatthaṃ sesattikepi atidisati. Esa nayo sabbatthāti esa nayo avinaṭṭhādīsupīti aññesaṃ cīvaresu upacikādīhi khāyitesu ‘‘mayhampi cīvaraṃ khāyita’’nti evaṃsaññī hotītiādinā yojetabbanti dasseti. Anaṭṭhato aviluttassa visesamāha ‘‘pasayhāvahāravasenā’’ti. Theyyāvahāravasena gahitañhi naṭṭhanti adhippetaṃ, pasayhāvahāravasena gahitaṃ viluttanti. Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatīti idaṃ nisīdanasanthataṃ sandhāya vuttaṃ. Yaṃ yena hi purāṇasanthatassa sāmantā sugatavidatthiṃ anādiyitvā aññaṃ navaṃ nisīdanasanthataṃ kataṃ, tassa taṃ nissaggiyaṃ hoti. Tasmā ‘‘anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti idaṃ parassa nissaggiyaṃ aparassa paribhuñjituṃ vaṭṭatīti imamatthaṃ sādheti. Paribhogaṃ sandhāya vuttanti anatikkante atikkantasaññissa vematikassa ca paribhuñjantasseva dukkaṭaṃ, na pana aparibhuñjitvā ṭhapentassāti adhippāyo.

    ४६९. तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं। न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं। एस नयो सब्बत्थ। तस्मा तिचीवरादीनि अधिट्ठहन्तेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना नामं वत्वा अधिट्ठातब्बं। विकप्पेन्तेन पन ‘‘इमं सङ्घाटि’’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति विकप्पेतब्बं। तिचीवरं वा होतु अञ्‍ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठानेयेव तिट्ठति। ततो परं विकप्पेतुन्ति ‘‘चतुमासतो परं विकप्पेत्वा परिभुञ्‍जितुं अनुञ्‍ञात’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्‍ञात’’न्तिपि वदन्ति। ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्‍च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्‍ञातन्ति एवमत्थो न गहेतब्बो ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो। तस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं। उभिन्‍नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्‍ञातत्ता तथा विकप्पितं अञ्‍ञनामेन अधिट्ठहित्वा परिभुञ्‍जितब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं।

    469.Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti nāmaṃ vatvā na vikappetuṃ. Esa nayo sabbattha. Tasmā ticīvarādīni adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvāva ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti ‘‘catumāsato paraṃ vikappetvā paribhuñjituṃ anuññāta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ cātumāsaṃ, tāva ṭhapetuṃ anuññāta’’ntipi vadanti. ‘‘Tato paraṃ vikappetuṃ anujānāmīti ettāvatā vassikasāṭikaṃ kaṇḍuppaṭicchādiñca taṃ taṃ nāmaṃ gahetvā vikappetuṃ anuññātanti evamattho na gahetabbo tato paraṃ vassikasāṭikādināmasseva abhāvato. Tasmā tato paraṃ vikappentenapi nāmaṃ gahetvā na vikappetabbaṃ. Ubhinnampi tato paraṃ vikappetvā paribhogassa anuññātattā tathā vikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

    पच्‍चुद्धरामीति ठपेमि, परिच्‍चजामीति वा अत्थो। इमं सङ्घाटिं अधिट्ठामीति एत्थ ‘‘इमं चीवरं सङ्घाटिं अधिट्ठामीति एवम्पि वत्तुं वट्टती’’ति गण्ठिपदेसु वुत्तं, तम्पि ‘‘इमं चीवरं परिक्खारचोळं अधिट्ठामी’’ति इमिना समेति। कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन वा चालेन्तेन वा। दुविधन्ति सम्मुखपरम्मुखभेदेसु दुविधं। हत्थपासेति इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘‘इम’’न्ति वत्वा अधिट्ठातब्बं। ततो परं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति। गण्ठिपदेसु पनेत्थ न किञ्‍चि वुत्तं। पाळियं अट्ठकथायञ्‍च सब्बत्थ ‘‘हत्थपासो’’ति अड्ढतेय्यहत्थो वुच्‍चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्बं। सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्‍का। ‘‘सामन्तविहारे’’ति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्‍लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति। ठपितट्ठानं सल्‍लक्खेत्वाति च इदं ठपितट्ठानसल्‍लक्खणं अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्‍लक्खणमेवेत्थ पमाणं।

    Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. Imaṃ saṅghāṭiṃ adhiṭṭhāmīti ettha ‘‘imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmīti evampi vattuṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ, tampi ‘‘imaṃ cīvaraṃ parikkhāracoḷaṃ adhiṭṭhāmī’’ti iminā sameti. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena vā cālentena vā. Duvidhanti sammukhaparammukhabhedesu duvidhaṃ. Hatthapāseti idaṃ dvādasahatthaṃ sandhāya vuttaṃ, tasmā dvādasahatthabbhantare ṭhitaṃ ‘‘ima’’nti vatvā adhiṭṭhātabbaṃ. Tato paraṃ ‘‘eta’’nti vatvā adhiṭṭhātabbanti keci vadanti. Gaṇṭhipadesu panettha na kiñci vuttaṃ. Pāḷiyaṃ aṭṭhakathāyañca sabbattha ‘‘hatthapāso’’ti aḍḍhateyyahattho vuccati, tasmā idha visesavikappanāya kāraṇaṃ gavesitabbaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. ‘‘Sāmantavihāre’’ti idaṃ desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabbanti vadanti. Ṭhapitaṭṭhānaṃ sallakkhetvāti ca idaṃ ṭhapitaṭṭhānasallakkhaṇaṃ anucchavikanti katvā vuttaṃ, cīvarasallakkhaṇamevettha pamāṇaṃ.

    अधिट्ठहित्वा ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि। अधिट्ठानतो पुब्बे सङ्घाटिआदिवोहारस्स अभावतो ‘‘इमं पच्‍चुद्धरामी’’ति परिक्खारचोळस्स विसुं पच्‍चुद्धारविधिं दस्सेति। परिक्खारचोळनामेन पन अधिट्ठितत्ता ‘‘इमं परिक्खारचोळं पच्‍चुद्धरामी’’ति वुत्तेपि नेवत्थि दोसोति विञ्‍ञायति। पच्‍चुद्धरित्वा पुन अधिट्ठातब्बानीति इदञ्‍च सङ्घाटिआदिचीवरनामेन अधिट्ठहित्वा परिभुञ्‍जितुकामं सन्धाय वुत्तं। परिक्खारचोळनामेनेव अधिट्ठहित्वा परिभुञ्‍जन्तस्स पन पुब्बेकतअधिट्ठानमेव अधिट्ठानं। अधिट्ठानकिच्‍चं नत्थीति इमिना कप्पबिन्दुदानकिच्‍चम्पि नत्थीति दस्सेति। मुट्ठिपञ्‍चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं। परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं। बद्धसीमायं अविप्पवाससीमासम्मुतिसब्भावतो चीवरविप्पवासेपि नेवत्थि दोसोति न तत्थ दुप्परिहारताति आह ‘‘अबद्धसीमायं दुप्परिहार’’न्ति।

    Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato ‘‘imaṃ paccuddharāmī’’ti parikkhāracoḷassa visuṃ paccuddhāravidhiṃ dasseti. Parikkhāracoḷanāmena pana adhiṭṭhitattā ‘‘imaṃ parikkhāracoḷaṃ paccuddharāmī’’ti vuttepi nevatthi dosoti viññāyati. Paccuddharitvā puna adhiṭṭhātabbānīti idañca saṅghāṭiādicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmaṃ sandhāya vuttaṃ. Parikkhāracoḷanāmeneva adhiṭṭhahitvā paribhuñjantassa pana pubbekataadhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhānakiccaṃ natthīti iminā kappabindudānakiccampi natthīti dasseti. Muṭṭhipañcakāditicīvarappamāṇayuttaṃ sandhāya ‘‘ticīvaraṃ panā’’tiādi vuttaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ. Baddhasīmāyaṃ avippavāsasīmāsammutisabbhāvato cīvaravippavāsepi nevatthi dosoti na tattha dupparihāratāti āha ‘‘abaddhasīmāyaṃ dupparihāra’’nti.

    अनतिरित्तप्पमाणाति सुगतविदत्थिया दीघसो छ विदत्थियो तिरियं अड्ढतेय्यविदत्थिञ्‍च अनतिक्‍कन्तप्पमाणाति अत्थो। ननु च वस्सिकसाटिका वस्सानातिक्‍कमेन, कण्डुप्पटिच्छादि आबाधवूपसमेन अधिट्ठानं विजहति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्‍कमेनपि, कण्डुप्पटिच्छादि आबाधवूपसमेनपि अधिट्ठानं विजहती’’ति वुत्तं। तस्मा ‘‘ततो परं पच्‍चुद्धरित्वा विकप्पेतब्बा’’ति कस्मा वुत्तं। सति हि अधिट्ठाने पच्‍चुद्धारो युत्तोति? एत्थ ताव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘पच्‍चुद्धरित्वाति इदं पच्‍चुद्धरणं सन्धाय न वुत्तं, पच्‍चुद्धरित्वाति पन वस्सिकसाटिकभावतो अपनेत्वाति एवमत्थो गहेतब्बो। तस्मा हेमन्तस्स पठमदिवसतो पट्ठाय अन्तोदसाहे वस्सिकसाटिकभावतो अपनेत्वा विकप्पेतब्बाति इममत्थं दस्सेतुं ‘ततो परं पच्‍चुद्धरित्वा विकप्पेतब्बा’ति वुत्त’’न्ति।

    Anatirittappamāṇāti sugatavidatthiyā dīghaso cha vidatthiyo tiriyaṃ aḍḍhateyyavidatthiñca anatikkantappamāṇāti attho. Nanu ca vassikasāṭikā vassānātikkamena, kaṇḍuppaṭicchādi ābādhavūpasamena adhiṭṭhānaṃ vijahati. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī’’ti vuttaṃ. Tasmā ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti kasmā vuttaṃ. Sati hi adhiṭṭhāne paccuddhāro yuttoti? Ettha tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘paccuddharitvāti idaṃ paccuddharaṇaṃ sandhāya na vuttaṃ, paccuddharitvāti pana vassikasāṭikabhāvato apanetvāti evamattho gahetabbo. Tasmā hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikabhāvato apanetvā vikappetabbāti imamatthaṃ dassetuṃ ‘tato paraṃ paccuddharitvā vikappetabbā’ti vutta’’nti.

    केचि पन ‘‘यथा कथिनमासब्भन्तरे उप्पन्‍नचीवरं कथिनमासातिक्‍कमे निस्सग्गियं होति, एवमयं वस्सिकसाटिकापि वस्सानमासातिक्‍कमे निस्सग्गिया होति, तस्मा कत्तिकपुण्णमदिवसे पच्‍चुद्धरित्वा ततो परं हेमन्तस्स पठमदिवसे विकप्पेतब्बाति एवमत्थो गहेतब्बो। पच्‍चुद्धरित्वा ततो परं विकप्पेतब्बाति पदयोजना वेदितब्बा’’ति च वदन्ति, तं न युत्तं। कथिनमासे उप्पन्‍नञ्हि चीवरं अतिरेकचीवरट्ठाने ठितत्ता अवसानदिवसे अनधिट्ठितं कथिनमासातिक्‍कमे निस्सग्गियं होति। अयं पन वस्सिकसाटिका अधिट्ठहित्वा ठपितत्ता न तेन सदिसाति वस्सानातिक्‍कमे कथं निस्सग्गिया होति। अनधिट्ठितअविकप्पितमेव हि तंतंकालातिक्‍कमे निस्सग्गियं होति, तस्मा हेमन्तेपि वस्सिकसाटिका दसाहं परिहारं लभतियेव। एवं कण्डुप्पटिच्छादिपि आबाधवूपसमेन अधिट्ठानं विजहति, तस्मा ततो परं दसाहं परिहारं लभति, दसाहं पन अनतिक्‍कमित्वा विकप्पेतब्बाति।

    Keci pana ‘‘yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti, tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo. Paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā’’ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyā hoti. Anadhiṭṭhitaavikappitameva hi taṃtaṃkālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaṃ parihāraṃ labhatiyeva. Evaṃ kaṇḍuppaṭicchādipi ābādhavūpasamena adhiṭṭhānaṃ vijahati, tasmā tato paraṃ dasāhaṃ parihāraṃ labhati, dasāhaṃ pana anatikkamitvā vikappetabbāti.

    केचि पन ‘‘अधिट्ठानभेदलक्खणे अवुत्तत्ता वस्सिकसाटिका वस्सानमासातिक्‍कमेपि, कण्डुप्पटिच्छादि आबाधे वूपसन्तेपि अधिट्ठानं न विजहति, तस्मा ‘ततो परं पच्‍चुद्धरित्वा विकप्पेतब्बा’ति इदं वुत्त’’न्ति वदन्ति, तं मातिकाट्ठकथाय न समेति, समन्तपासादिकाय पन समेति। तथा हि ‘‘वस्सिकसाटिका वस्सानमासातिक्‍कमेनपि, कण्डुप्पटिच्छादि आबाधवूपसमेनपि अधिट्ठानं विजहती’’ति इदं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्‍च ‘‘अत्थापत्ति हेमन्ते आपज्‍जति, नो गिम्हे’’ति एत्थ इदं वुत्तं ‘‘कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्‍जति। कुरुन्दियं पन ‘कत्तिकपुण्णमदिवसे अपच्‍चुद्धरित्वा हेमन्ते आपज्‍जती’ति वुत्तं, तम्पि सुवुत्तं। चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्ति हि वुत्त’’न्ति (परि॰ अट्ठ॰ ३२३)।

    Keci pana ‘‘adhiṭṭhānabhedalakkhaṇe avuttattā vassikasāṭikā vassānamāsātikkamepi, kaṇḍuppaṭicchādi ābādhe vūpasantepi adhiṭṭhānaṃ na vijahati, tasmā ‘tato paraṃ paccuddharitvā vikappetabbā’ti idaṃ vutta’’nti vadanti, taṃ mātikāṭṭhakathāya na sameti, samantapāsādikāya pana sameti. Tathā hi ‘‘vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī’’ti idaṃ samantapāsādikāyaṃ natthi, parivāraṭṭhakathāyañca ‘‘atthāpatti hemante āpajjati, no gimhe’’ti ettha idaṃ vuttaṃ ‘‘kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’ti vuttaṃ, tampi suvuttaṃ. Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetunti hi vutta’’nti (pari. aṭṭha. 323).

    तत्थ महाअट्ठकथायं निवासनपच्‍चया दुक्‍कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्‍चुद्धारपच्‍चया। तस्मा कुरुन्दियं वुत्तनयेनेव वस्सिकसाटिका वस्सानमासातिक्‍कमेपि अधिट्ठानं न विजहतीति पञ्‍ञायति। कुरुन्दियञ्हि ‘‘वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति वचनतो यदि कत्तिकपुण्णमायं न पच्‍चुद्धरेय्य, अविजहिताधिट्ठाना वस्सिकसाटिका हेमन्तं सम्पत्ता विकप्पनक्खेत्ते अधिट्ठानसब्भावतो दुक्‍कटं जनेति, तस्मा कत्तिकपुण्णमायं एव पच्‍चुद्धरित्वा हेमन्ते विकप्पेतब्बाति इमिना अधिप्पायेन ‘‘कत्तिकपुण्णमदिवसे अपच्‍चुद्धरित्वा हेमन्ते आपज्‍जती’’ति वुत्तं, तस्मा वीमंसित्वा युत्ततरं गहेतब्बं।

    Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā. Tasmā kurundiyaṃ vuttanayeneva vassikasāṭikā vassānamāsātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Kurundiyañhi ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti vacanato yadi kattikapuṇṇamāyaṃ na paccuddhareyya, avijahitādhiṭṭhānā vassikasāṭikā hemantaṃ sampattā vikappanakkhette adhiṭṭhānasabbhāvato dukkaṭaṃ janeti, tasmā kattikapuṇṇamāyaṃ eva paccuddharitvā hemante vikappetabbāti iminā adhippāyena ‘‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’’ti vuttaṃ, tasmā vīmaṃsitvā yuttataraṃ gahetabbaṃ.

    नहानत्थाय अनुञ्‍ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं। द्वे पन न वट्टन्तीति द्विन्‍नं अधिट्ठानाभावतो वुत्तं। ‘‘सचे वस्साने अपरा वस्सिकसाटिका उप्पन्‍ना होति, पुरिमवस्सिकसाटिकं पच्‍चुद्धरित्वा विकप्पेत्वा च अधिट्ठातब्बा’’ति वदन्ति। पमाणयुत्तन्ति दीघसो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढा, दसा विदत्थीति इमिना पमाणेन युत्तं। पमाणिकाति सुगतविदत्थिया दीघसो चतस्सो विदत्थियो, तिरियं द्वे विदत्थियोति एवं वुत्तप्पमाणयुत्ता। पच्‍चुद्धरित्वा विकप्पेतब्बाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव। ‘‘सकिं अधिट्ठितं अधिट्ठितमेव होति, पुन न पच्‍चुद्धरीयति कालपरिच्छेदाभावतो’’ति वदन्ति। अपरे पन ‘‘एकवचनेनपि वट्टतीति दस्सनत्थं ‘सकिं अधिट्ठितं अधिट्ठितमेवा’ति वुत्त’’न्ति वदन्ति। उभयत्थापि अस्स वचनस्स इध वचने अपुब्बं पयोजनं न दिस्सति, तेनेव मातिकाट्ठकथायं इमस्मिं ठाने ‘‘सकिं अधिट्ठितं अधिट्ठितमेव होती’’ति इदं पदं न वुत्तं।

    Nahānatthāya anuññātattā ‘‘vaṇṇabhedamattarattāpi cesā vaṭṭatī’’ti vuttaṃ. Dve pana na vaṭṭantīti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ. ‘‘Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā vikappetvā ca adhiṭṭhātabbā’’ti vadanti. Pamāṇayuttanti dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhā, dasā vidatthīti iminā pamāṇena yuttaṃ. Pamāṇikāti sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyoti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. ‘‘Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, puna na paccuddharīyati kālaparicchedābhāvato’’ti vadanti. Apare pana ‘‘ekavacanenapi vaṭṭatīti dassanatthaṃ ‘sakiṃ adhiṭṭhitaṃ adhiṭṭhitamevā’ti vutta’’nti vadanti. Ubhayatthāpi assa vacanassa idha vacane apubbaṃ payojanaṃ na dissati, teneva mātikāṭṭhakathāyaṃ imasmiṃ ṭhāne ‘‘sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hotī’’ti idaṃ padaṃ na vuttaṃ.

    ‘‘अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय महापच्‍चरियं अनापत्ति वुत्ता’’ति वदन्ति। इमिना भेसज्‍जं चेतापेस्सामि, इदं मातुया दस्सामीति ठपेन्तेन अधिट्ठातब्बं, इदं भेसज्‍जस्स, इदं मातुयाति विस्सज्‍जेत्वा सकसन्तकभावतो मोचिते अधिट्ठानकिच्‍चं नत्थीति अधिप्पायो। सेनासनपरिक्खारत्थाय दिन्‍नपच्‍चत्थरणेति एत्थ ‘‘अनिवासेत्वा अपारुपित्वा च केवलं मञ्‍चपीठेसुयेव अत्थरित्वा परिभुञ्‍जियमानं पच्‍चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टती’’ति वदन्ति। हेट्ठा पन ‘‘पच्‍चत्थरणम्पि अधिट्ठातब्बमेवा’’ति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं।

    ‘‘Attano santakabhāvato mocetvā ṭhapitaṃ sandhāya mahāpaccariyaṃ anāpatti vuttā’’ti vadanti. Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmīti ṭhapentena adhiṭṭhātabbaṃ, idaṃ bhesajjassa, idaṃ mātuyāti vissajjetvā sakasantakabhāvato mocite adhiṭṭhānakiccaṃ natthīti adhippāyo. Senāsanaparikkhāratthāya dinnapaccattharaṇeti ettha ‘‘anivāsetvā apārupitvā ca kevalaṃ mañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhātuṃ vaṭṭatī’’ti vadanti. Heṭṭhā pana ‘‘paccattharaṇampi adhiṭṭhātabbamevā’’ti avisesena vuttattā attano santakaṃ adhiṭṭhātabbamevāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

    ‘‘हीनायावत्तनेनाति सिक्खं अप्पच्‍चक्खाय गिहिभावूपगमनेना’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्‍ञस्स दाने विय चीवरे निरालयभावेनेव परिच्‍चत्तत्ता। केचि पन ‘‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेना’’ति एवमत्थं गहेत्वा ‘‘भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्‍चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’’ति वदन्ति, तं न गहेतब्बं ‘‘भिक्खुनिया हीनायावत्तनेना’’ति विसेसेत्वा अवुत्तत्ता। भिक्खुनिया हि गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो। सिक्खापच्‍चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्‍चक्खाति , तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्तं। कनिट्ठङ्गुलिनखवसेनाति हेट्ठिमपरिच्छेदं दस्सेति। पमाणचीवरस्साति पच्छिमप्पमाणं सन्धाय वुत्तं। द्वे चीवरानि पारुपन्तस्साति अन्तरघरप्पवेसनत्थाय सुप्पटिच्छन्‍नसिक्खापदे वुत्तनयेन सङ्घाटिं उत्तरासङ्गञ्‍च एकतो कत्वा पारुपन्तस्स। सङ्घरितट्ठानेति द्वीसुपि अन्तेसु सङ्घरितट्ठाने। एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दं अधिट्ठानं विजहति, महन्तेसु पन ततो परेन छिद्दं अधिट्ठानं न विजहतीति अयमत्थो दस्सितो। सब्बेसूति तिचीवरादिभेदेसु सब्बचीवरेसु।

    ‘‘Hīnāyāvattanenāti sikkhaṃ appaccakkhāya gihibhāvūpagamanenā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ aññassa dāne viya cīvare nirālayabhāveneva pariccattattā. Keci pana ‘‘hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenā’’ti evamatthaṃ gahetvā ‘‘bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘bhikkhuniyā hīnāyāvattanenā’’ti visesetvā avuttattā. Bhikkhuniyā hi gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato. Sikkhāpaccakkhānenāti pana idaṃ sace bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti , tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ vuttaṃ. Kaniṭṭhaṅgulinakhavasenāti heṭṭhimaparicchedaṃ dasseti. Pamāṇacīvarassāti pacchimappamāṇaṃ sandhāya vuttaṃ. Dve cīvarāni pārupantassāti antaragharappavesanatthāya suppaṭicchannasikkhāpade vuttanayena saṅghāṭiṃ uttarāsaṅgañca ekato katvā pārupantassa. Saṅgharitaṭṭhāneti dvīsupi antesu saṅgharitaṭṭhāne. Esa nayoti iminā pamāṇayuttesu yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati, mahantesu pana tato parena chiddaṃ adhiṭṭhānaṃ na vijahatīti ayamattho dassito. Sabbesūti ticīvarādibhedesu sabbacīvaresu.

    अञ्‍ञं पच्छिमप्पमाणं नाम नत्थीति सुत्ते आगतं नत्थीति अधिप्पायो। इदानि तमेव विभावेतुं ‘‘यञ्ही’’तिआदि वुत्तं। ‘‘तं अतिक्‍कमयतो छेदनकं पाचित्तिय’’न्ति वुत्तत्ता आह ‘‘ततो उत्तरि पटिसिद्धत्ता’’ति। तं न समेतीति परिक्खारचोळस्स विकप्पनुपगपच्छिमं पच्छिमप्पमाणन्ति गहेत्वा इतरेसं तिचीवरादीनं मुट्ठिपञ्‍चकादिभेदं पच्छिमप्पमाणं सन्धाय ‘‘एस नयो’’तिआदिवचनं न समेति तादिसस्स पच्छिमप्पमाणस्स सुत्ते अभावतोति अधिप्पायो। अन्धकट्ठकथायं वुत्तवचनं न समेतीति इमिनाव पटिक्खेपेन विकप्पनुपगपच्छिमस्स अन्तो यत्थ कत्थचि छिद्दं अधिट्ठानं विजहतीति अयम्पि नयो पटिक्खित्तोयेवाति दट्ठब्बं। तिचीवरञ्हि ठपेत्वा सेसचीवरेसु छिद्देन अधिट्ठानविजहनं नाम नत्थि, तस्मा अधिट्ठहित्वा ठपितेसु सेसचीवरेसु विकप्पनुपगपच्छिमं अप्पहोन्तं कत्वा खण्डाखण्डिकं छिन्‍नेसुपि अधिट्ठानविजहनं नत्थि। सचे पन अधिट्ठानतो पुब्बेयेव तादिसं होति, अचीवरत्ता अधिट्ठानकिच्‍चं नत्थि। खुद्दकं चीवरन्ति मुट्ठिपञ्‍चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं। महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो।

    Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. Idāni tameva vibhāvetuṃ ‘‘yañhī’’tiādi vuttaṃ. ‘‘Taṃ atikkamayato chedanakaṃ pācittiya’’nti vuttattā āha ‘‘tato uttari paṭisiddhattā’’ti. Taṃ na sametīti parikkhāracoḷassa vikappanupagapacchimaṃ pacchimappamāṇanti gahetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya ‘‘esa nayo’’tiādivacanaṃ na sameti tādisassa pacchimappamāṇassa sutte abhāvatoti adhippāyo. Andhakaṭṭhakathāyaṃ vuttavacanaṃ na sametīti imināva paṭikkhepena vikappanupagapacchimassa anto yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahatīti ayampi nayo paṭikkhittoyevāti daṭṭhabbaṃ. Ticīvarañhi ṭhapetvā sesacīvaresu chiddena adhiṭṭhānavijahanaṃ nāma natthi, tasmā adhiṭṭhahitvā ṭhapitesu sesacīvaresu vikappanupagapacchimaṃ appahontaṃ katvā khaṇḍākhaṇḍikaṃ chinnesupi adhiṭṭhānavijahanaṃ natthi. Sace pana adhiṭṭhānato pubbeyeva tādisaṃ hoti, acīvarattā adhiṭṭhānakiccaṃ natthi. Khuddakaṃ cīvaranti muṭṭhipañcakādibhedappamāṇato anūnameva khuddakacīvaraṃ. Mahantaṃ vā khuddakaṃ karotīti ettha tiṇṇaṃ cīvarānaṃ catūsu passesu yasmiṃ padese chiddaṃ adhiṭṭhānaṃ na vijahati, tasmiṃ padese samantato chinditvā khuddakaṃ karontassa adhiṭṭhānaṃ na vijahatīti adhippāyo.

    सम्मुखाविकप्पना परम्मुखाविकप्पनाति एत्थ सम्मुखेन विकप्पना परम्मुखेन विकप्पनाति एवमत्थो गहेतब्बो। सन्‍निहितासन्‍निहितभावन्ति आसन्‍नदूरभावं। आसन्‍नदूरभावो च अधिट्ठाने वुत्तनयेनेव वेदितब्बो। परिभोगादयोपि वट्टन्तीति एत्थ अधिट्ठानस्सपि अन्तोगधत्ता सचे सङ्घाटिआदिनामेन अधिट्ठहित्वा परिभुञ्‍जितुकामो होति, अधिट्ठानं कातब्बं। नो चे, न कातब्बं, विकप्पनमेव पमाणं, तस्मा अतिरेकचीवरं नाम न होति। मित्तोति दळ्हमित्तो। सन्दिट्ठोति दिट्ठमित्तो नातिदळ्हमित्तो। विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो अविसेसेन वुत्तवचनन्ति तिचीवरादिं अधिट्ठेति, वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्‍च विकप्पेतीति अवत्वा सब्बचीवरानं अविसेसेन विकप्पेतीति वुत्तवचनं। तिचीवरसङ्खेपेनाति तिचीवरनीहारेन, सङ्घाटिआदिअधिट्ठानवसेनाति वुत्तं होति।

    Sammukhāvikappanā parammukhāvikappanāti ettha sammukhena vikappanā parammukhena vikappanāti evamattho gahetabbo. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo. Paribhogādayopi vaṭṭantīti ettha adhiṭṭhānassapi antogadhattā sace saṅghāṭiādināmena adhiṭṭhahitvā paribhuñjitukāmo hoti, adhiṭṭhānaṃ kātabbaṃ. No ce, na kātabbaṃ, vikappanameva pamāṇaṃ, tasmā atirekacīvaraṃ nāma na hoti. Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamitto nātidaḷhamitto. Vikappitavikappanā nāmesā vaṭṭatīti adhiṭṭhitaadhiṭṭhānaṃ viyāti adhippāyo avisesena vuttavacananti ticīvarādiṃ adhiṭṭheti, vassikasāṭikaṃ kaṇḍuppaṭicchādiñca vikappetīti avatvā sabbacīvarānaṃ avisesena vikappetīti vuttavacanaṃ. Ticīvarasaṅkhepenāti ticīvaranīhārena, saṅghāṭiādiadhiṭṭhānavasenāti vuttaṃ hoti.

    तुय्हं देमीतिआदीसु ‘‘तस्मिं काले न गण्हितुकामोपि सचे न पटिक्खिपति, पुन गण्हितुकामताय सति गहेतुं वट्टती’’ति वदन्ति। इत्थन्‍नामस्साति परम्मुखे ठितं सन्धाय वदति। ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्‍नं सुग्गहितञ्‍चाति एत्थ ‘‘यथा परतो ‘तव सन्तकं करोही’ति वुत्ते दुद्दिन्‍नम्पि ‘साधु, भन्ते, मय्हं गण्हामी’ति वचनेन ‘सुग्गहितं होती’ति वुत्तं, एवमिधापि ‘तुय्हं गण्हाही’ति वुत्ते सुदिन्‍नत्ता ‘मय्हं गण्हामी’ति अवुत्तेपि ‘सुदिन्‍नमेवा’’’ति वदन्ति। ‘‘गण्हाहीति च आणत्तिया गहणस्स तप्पटिबद्धताकरणवसेन पवत्तत्ता तदा गण्हामीति चित्ते अनुप्पादिते पच्छा गहेतुं न लभती’’ति वदन्ति।

    Tuyhaṃ demītiādīsu ‘‘tasmiṃ kāle na gaṇhitukāmopi sace na paṭikkhipati, puna gaṇhitukāmatāya sati gahetuṃ vaṭṭatī’’ti vadanti. Itthannāmassāti parammukhe ṭhitaṃ sandhāya vadati. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañcāti ettha ‘‘yathā parato ‘tava santakaṃ karohī’ti vutte duddinnampi ‘sādhu, bhante, mayhaṃ gaṇhāmī’ti vacanena ‘suggahitaṃ hotī’ti vuttaṃ, evamidhāpi ‘tuyhaṃ gaṇhāhī’ti vutte sudinnattā ‘mayhaṃ gaṇhāmī’ti avuttepi ‘sudinnamevā’’’ti vadanti. ‘‘Gaṇhāhīti ca āṇattiyā gahaṇassa tappaṭibaddhatākaraṇavasena pavattattā tadā gaṇhāmīti citte anuppādite pacchā gahetuṃ na labhatī’’ti vadanti.

    तं न युज्‍जतीति विनयकम्मस्स करणवसेन गहेत्वा दिन्‍नत्ता वुत्तं। सचे पन परो सच्‍चतोयेव विस्सासं गण्हाति, पुन केनचि कारणेन तेन दिन्‍नं तस्स न वट्टतीति नत्थि। निस्सग्गियं पन चीवरं जानित्वा वा अजानित्वा वा गण्हन्तं ‘‘मा गण्हाही’’ति निवारणत्थं वुत्तं। कायवाचाहि कत्तब्बअधिट्ठानविकप्पनानं अकतत्ता होतीति आह ‘‘कायवाचातो समुट्ठाती’’ति। चीवरस्स अत्तनो सन्तकता, जातिप्पमाणयुत्तता, छिन्‍नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्‍कमोति इमानेत्थ पञ्‍च अङ्गानि।

    Taṃ na yujjatīti vinayakammassa karaṇavasena gahetvā dinnattā vuttaṃ. Sace pana paro saccatoyeva vissāsaṃ gaṇhāti, puna kenaci kāraṇena tena dinnaṃ tassa na vaṭṭatīti natthi. Nissaggiyaṃ pana cīvaraṃ jānitvā vā ajānitvā vā gaṇhantaṃ ‘‘mā gaṇhāhī’’ti nivāraṇatthaṃ vuttaṃ. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akatattā hotīti āha ‘‘kāyavācāto samuṭṭhātī’’ti. Cīvarassa attano santakatā, jātippamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni.

    पठमकथिनसिक्खापदवण्णना निट्ठिता।

    Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पठमकथिनसिक्खापदं • 1. Paṭhamakathinasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पठमकथिनसिक्खापदवण्णना • 1. Paṭhamakathinasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. पठमकथिनसिक्खापदवण्णना • 1. Paṭhamakathinasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. पठमकथिनसिक्खापदवण्णना • 1. Paṭhamakathinasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact