Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဒုတိယအာနန္ဒသုတ္တံ

    8. Dutiyaānandasuttaṃ

    ၈၄၀. ဧကမန္တံ နိသိန္နံ ခော အာယသ္မန္တံ အာနန္ဒံ ဘဂဝာ ဧတဒဝောစ – ‘‘ကတမာ နု ခော, အာနန္ဒ, ဣဒ္ဓိ, ကတမော ဣဒ္ဓိပာဒော, ကတမာ ဣဒ္ဓိပာဒဘာဝနာ, ကတမာ ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ ဘဂဝံနေတ္တိကာ။ပေ.။။

    840. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘katamā nu kho, ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā’’ti? Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā…pe….

    ‘‘ဣဓာနန္ဒ, ဘိက္ခု အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိ။

    ‘‘Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti – ayaṃ vuccatānanda, iddhi.

    ‘‘ကတမော စာနန္ဒ, ဣဒ္ဓိပာဒော? ယော, အာနန္ဒ, မဂ္ဂော ယာ ပဋိပဒာ ဣဒ္ဓိလာဘာယ ဣဒ္ဓိပဋိလာဘာယ သံဝတ္တတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒော။

    ‘‘Katamo cānanda, iddhipādo? Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccatānanda, iddhipādo.

    ‘‘ကတမာ စာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာ? ဣဓာနန္ဒ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာ။

    ‘‘Katamā cānanda, iddhipādabhāvanā? Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccatānanda, iddhipādabhāvanā.

    ‘‘ကတမာ စာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ အဋ္ဌမံ။

    ‘‘Katamā cānanda, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi – ayaṃ vuccatānanda, iddhipādabhāvanāgāminī paṭipadā’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact