Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ပဌမဘိက္ခုသုတ္တံ

    9. Paṭhamabhikkhusuttaṃ

    ၈၄၁. အထ ခော သမ္ဗဟုလာ ဘိက္ခူ ယေန ဘဂဝာ တေနုပသင္ကမိံသု; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိံသု။ ဧကမန္တံ နိသိန္နာ ခော တေ ဘိက္ခူ ဘဂဝန္တံ ဧတဒဝောစုံ – ‘‘ကတမာ နု ခော, ဘန္တေ, ဣဒ္ဓိ, ကတမော ဣဒ္ဓိပာဒော, ကတမာ ဣဒ္ဓိပာဒဘာဝနာ, ကတမာ ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ?

    841. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘katamā nu kho, bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā’’ti?

    ‘‘ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိ။

    ‘‘Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti – ayaṃ vuccati, bhikkhave, iddhi.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော? ယော, ဘိက္ခဝေ, မဂ္ဂော, ယာ ပဋိပဒာ ဣဒ္ဓိလာဘာယ ဣဒ္ဓိပဋိလာဘာယ သံဝတ္တတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော။

    ‘‘Katamo ca, bhikkhave, iddhipādo? Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccati, bhikkhave, iddhipādo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ နဝမံ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi – ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact