Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. ဒုတိယခမသုတ္တံ

    5. Dutiyakhamasuttaṃ

    ၁၆၅. ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ပဋိပဒာ။ ကတမာ စတသ္သော? အက္ခမာ ပဋိပဒာ, ခမာ ပဋိပဒာ, ဒမာ ပဋိပဒာ, သမာ ပဋိပဒာ။

    165. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, အက္ခမာ ပဋိပဒာ? ဣဓ, ဘိက္ခဝေ, ဧကစ္စော အက္ခမော ဟောတိ သီတသ္သ ဥဏ္ဟသ္သ ဇိဃစ္ဆာယ ပိပာသာယ, ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ ဒုရုတ္တာနံ ဒုရာဂတာနံ ဝစနပထာနံ ဥပ္ပန္နာနံ သာရီရိကာနံ ဝေဒနာနံ ဒုက္ခာနံ တိဗ္ဗာနံ ခရာနံ ကဋုကာနံ အသာတာနံ အမနာပာနံ ပာဏဟရာနံ အနဓိဝာသကဇာတိကော ဟောတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အက္ခမာ ပဋိပဒာ ။

    ‘‘Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā .

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ခမာ ပဋိပဒာ? ဣဓ, ဘိက္ခဝေ, ဧကစ္စော ခမော ဟောတိ သီတသ္သ ဥဏ္ဟသ္သ ဇိဃစ္ဆာယ ပိပာသာယ, ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ ဒုရုတ္တာနံ ဒုရာဂတာနံ ဝစနပထာနံ ဥပ္ပန္နာနံ သာရီရိကာနံ ဝေဒနာနံ ဒုက္ခာနံ တိဗ္ဗာနံ ခရာနံ ကဋုကာနံ အသာတာနံ အမနာပာနံ ပာဏဟရာနံ အဓိဝာသကဇာတိကော ဟောတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ခမာ ပဋိပဒာ။

    ‘‘Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဒမာ ပဋိပဒာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု စက္ခုနာ ရူပံ ဒိသ္ဝာ န နိမိတ္တဂ္ဂာဟီ ဟောတိ။ပေ.။ သောတေန သဒ္ဒံ သုတ္ဝာ။ ဃာနေန ဂန္ဓံ ဃာယိတ္ဝာ။ ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ။ ကာယေန ဖောဋ္ဌဗ္ဗံ ဖုသိတ္ဝာ။ မနသာ ဓမ္မံ ဝိညာယ န နိမိတ္တဂ္ဂာဟီ ဟောတိ နာနုဗ္ယဉ္ဇနဂ္ဂာဟီ; ယတ္ဝာဓိကရဏမေနံ မနိန္ဒ္ရိယံ အသံဝုတံ ဝိဟရန္တံ အဘိဇ္ဈာဒောမနသ္သာ ပာပကာ အကုသလာ ဓမ္မာ အန္ဝာသ္သဝေယ္ယုံ, တသ္သ သံဝရာယ ပဋိပဇ္ဇတိ; ရက္ခတိ မနိန္ဒ္ရိယံ; မနိန္ဒ္ရိယေ သံဝရံ အာပဇ္ဇတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒမာ ပဋိပဒာ။

    ‘‘Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမာ ပဋိပဒာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နံ ကာမဝိတက္ကံ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ သမေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, ဥပ္ပန္နံ ဗ္ယာပာဒဝိတက္ကံ။ပေ.။ ဥပ္ပန္နံ ဝိဟိံသာဝိတက္ကံ။ ဥပ္ပန္နုပ္ပန္နေ ပာပကေ အကုသလေ ဓမ္မေ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ သမေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမာ ပဋိပဒာ။ ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော ပဋိပဒာ’’တိ။ ပဉ္စမံ။

    ‘‘Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Pañcamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄-၆. ပဌမခမသုတ္တာဒိဝဏ္ဏနာ • 4-6. Paṭhamakhamasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact