Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. ဒုတိယဉာဏဝတ္ထုသုတ္တံ

    4. Dutiyañāṇavatthusuttaṃ

    ၃၄. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘သတ္တသတ္တရိ ဝော, ဘိက္ခဝေ, ဉာဏဝတ္ထူနိ ဒေသေသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    34. Sāvatthiyaṃ viharati…pe… ‘‘sattasattari vo, bhikkhave, ñāṇavatthūni desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမာနိ , ဘိက္ခဝေ, သတ္တသတ္တရိ ဉာဏဝတ္ထူနိ? ဇာတိပစ္စယာ ဇရာမရဏန္တိ ဉာဏံ ; အသတိ ဇာတိယာ နတ္ထိ ဇရာမရဏန္တိ ဉာဏံ; အတီတမ္ပိ အဒ္ဓာနံ ဇာတိပစ္စယာ ဇရာမရဏန္တိ ဉာဏံ, အသတိ ဇာတိယာ နတ္ထိ ဇရာမရဏန္တိ ဉာဏံ; အနာဂတမ္ပိ အဒ္ဓာနံ ဇာတိပစ္စယာ ဇရာမရဏန္တိ ဉာဏံ, အသတိ ဇာတိယာ နတ္ထိ ဇရာမရဏန္တိ ဉာဏံ; ယမ္ပိသ္သ တံ ဓမ္မဋ္ဌိတိဉာဏံ တမ္ပိ ခယဓမ္မံ ဝယဓမ္မံ ဝိရာဂဓမ္မံ နိရောဓဓမ္မန္တိ ဉာဏံ။

    ‘‘Katamāni , bhikkhave, sattasattari ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ ; asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

    ‘‘ဘဝပစ္စယာ ဇာတီတိ ဉာဏံ။ပေ.။ ဥပာဒာနပစ္စယာ ဘဝောတိ ဉာဏံ။ တဏ္ဟာပစ္စယာ ဥပာဒာနန္တိ ဉာဏံ။ ဝေဒနာပစ္စယာ တဏ္ဟာတိ ဉာဏံ။ ဖသ္သပစ္စယာ ဝေဒနာတိ ဉာဏံ။ သဠာယတနပစ္စယာ ဖသ္သောတိ ဉာဏံ။ နာမရူပပစ္စယာ သဠာယတနန္တိ ဉာဏံ။ ဝိညာဏပစ္စယာ နာမရူပန္တိ ဉာဏံ။ သင္ခာရပစ္စယာ ဝိညာဏန္တိ ဉာဏံ; အဝိဇ္ဇာပစ္စယာ သင္ခာရာတိ ဉာဏံ, အသတိ အဝိဇ္ဇာယ နတ္ထိ သင္ခာရာတိ ဉာဏံ; အတီတမ္ပိ အဒ္ဓာနံ အဝိဇ္ဇာပစ္စယာ သင္ခာရာတိ ဉာဏံ, အသတိ အဝိဇ္ဇာယ နတ္ထိ သင္ခာရာတိ ဉာဏံ; အနာဂတမ္ပိ အဒ္ဓာနံ အဝိဇ္ဇာပစ္စယာ သင္ခာရာတိ ဉာဏံ, အသတိ အဝိဇ္ဇာယ နတ္ထိ သင္ခာရာတိ ဉာဏံ; ယမ္ပိသ္သ တံ ဓမ္မဋ္ဌိတိဉာဏံ တမ္ပိ ခယဓမ္မံ ဝယဓမ္မံ ဝိရာဂဓမ္မံ နိရောဓဓမ္မန္တိ ဉာဏံ။ ဣမာနိ ဝုစ္စန္တိ, ဘိက္ခဝေ, သတ္တသတ္တရိ ဉာဏဝတ္ထူနီ’’တိ။ စတုတ္ထံ။

    ‘‘Bhavapaccayā jātīti ñāṇaṃ…pe… upādānapaccayā bhavoti ñāṇaṃ… taṇhāpaccayā upādānanti ñāṇaṃ… vedanāpaccayā taṇhāti ñāṇaṃ… phassapaccayā vedanāti ñāṇaṃ… saḷāyatanapaccayā phassoti ñāṇaṃ… nāmarūpapaccayā saḷāyatananti ñāṇaṃ… viññāṇapaccayā nāmarūpanti ñāṇaṃ… saṅkhārapaccayā viññāṇanti ñāṇaṃ; avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni vuccanti, bhikkhave, sattasattari ñāṇavatthūnī’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. ဒုတိယဉာဏဝတ္ထုသုတ္တဝဏ္ဏနာ • 4. Dutiyañāṇavatthusuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. ဒုတိယဉာဏဝတ္ထုသုတ္တဝဏ္ဏနာ • 4. Dutiyañāṇavatthusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact