Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. दुतियपाराजिकसिक्खापदवण्णना

    2. Dutiyapārājikasikkhāpadavaṇṇanā

    ६६६. दुतिये ‘‘किस्स पन त्वं अय्ये जानं पाराजिकं धम्मं अज्झापन्‍न’’न्ति वचनतो ‘‘उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्मा’’तिआदिवचनतो च भिक्खुनीविभङ्गं पत्वा साधारणानि सिक्खापदानि भिक्खूनं उप्पन्‍नवत्थुस्मिंयेव ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतेनपि, पाराजिका होति असंवासा’’तिआदिना नयेन सविसेसम्पि अविसेसम्पि मातिकं ठपेत्वा अनुक्‍कमेन पदभाजनं आपत्तिभेदं तिकच्छेदं अनापत्तिवारञ्‍च अनवसेसं वत्वा वित्थारेसि। सङ्गीतिकारकेहि पन असाधारणपञ्‍ञत्तियोयेव इध वित्थारिताति वेदितब्बा।

    666. Dutiye ‘‘kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpanna’’nti vacanato ‘‘uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā’’tiādivacanato ca bhikkhunīvibhaṅgaṃ patvā sādhāraṇāni sikkhāpadāni bhikkhūnaṃ uppannavatthusmiṃyeva ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā’’tiādinā nayena savisesampi avisesampi mātikaṃ ṭhapetvā anukkamena padabhājanaṃ āpattibhedaṃ tikacchedaṃ anāpattivārañca anavasesaṃ vatvā vitthāresi. Saṅgītikārakehi pana asādhāraṇapaññattiyoyeva idha vitthāritāti veditabbā.

    अथ उपरिमेसु द्वीसु अपञ्‍ञत्तेसु अट्ठन्‍नं पाराजिकानं अञ्‍ञतरन्ति इदं वचनं न युज्‍जतीति आह ‘‘इदञ्‍च पाराजिकं पच्छा पञ्‍ञत्त’’न्तिआदि। यदि एवं इमस्मिं ओकासे कस्मा ठपितन्ति आह ‘‘पुरिमेन पन सद्धिं युगळत्ता’’तिआदि, पुरिमेन सद्धिं एकसम्बन्धभावतो इध वुत्तन्ति अधिप्पायो। ‘‘अट्ठन्‍नं पाराजिकानं अञ्‍ञतर’’न्ति वचनतो च वज्‍जपटिच्छादिकं या पटिच्छादेति, सापि वज्‍जपटिच्छादिकायेवाति दट्ठब्बं। किञ्‍चापि वज्‍जपटिच्छादनं पेमवसेन होति, तथापि सिक्खापदवीतिक्‍कमचित्तं दोमनस्सितमेव होतीति कत्वा ‘‘दुक्खवेदन’’न्ति वुत्तं। सेसमेत्थ उत्तानमेव।

    Atha uparimesu dvīsu apaññattesu aṭṭhannaṃ pārājikānaṃ aññataranti idaṃ vacanaṃ na yujjatīti āha ‘‘idañca pārājikaṃ pacchā paññatta’’ntiādi. Yadi evaṃ imasmiṃ okāse kasmā ṭhapitanti āha ‘‘purimena pana saddhiṃ yugaḷattā’’tiādi, purimena saddhiṃ ekasambandhabhāvato idha vuttanti adhippāyo. ‘‘Aṭṭhannaṃ pārājikānaṃ aññatara’’nti vacanato ca vajjapaṭicchādikaṃ yā paṭicchādeti, sāpi vajjapaṭicchādikāyevāti daṭṭhabbaṃ. Kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassitameva hotīti katvā ‘‘dukkhavedana’’nti vuttaṃ. Sesamettha uttānameva.

    दुतियपाराजिकसिक्खापदवण्णना निट्ठिता।

    Dutiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

    ६६८. ततियं उत्तानत्थमेव।

    668. Tatiyaṃ uttānatthameva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga
    २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ
    ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकसिक्खापदवण्णना • 2. Dutiyapārājikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. दुतियपाराजिकसिक्खापदवण्णना • 2. Dutiyapārājikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. वज्‍जपटिच्छादिकसिक्खापदवण्णना • 2. Vajjapaṭicchādikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. दुतियपाराजिकसिक्खापदं • 2. Dutiyapārājikasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact