Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုတိယဖလသုတ္တံ

    6. Dutiyaphalasuttaṃ

    ၈၃၈. ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, ဣဒ္ဓိပာဒာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ဣဒ္ဓိပာဒာ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ သတ္တ ဖလာ သတ္တာနိသံသာ ပာဋိကင္ခာ။

    838. ‘‘Cattārome , bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā satta phalā sattānisaṃsā pāṭikaṅkhā.

    ‘‘ကတမေ သတ္တ ဖလာ သတ္တာနိသံသာ? ဒိဋ္ဌေဝ ဓမ္မေ ပဋိကစ္စ 1 အညံ အာရာဓေတိ နော စေ ဒိဋ္ဌေဝ ဓမ္မေ ပဋိကစ္စ အညံ အာရာဓေတိ; အထ မရဏကာလေ အညံ အာရာဓေတိ, နော စေ ဒိဋ္ဌေဝ ဓမ္မေ ပဋိကစ္စ အညံ အာရာဓေတိ, နော စေ မရဏကာလေ အညံ အာရာဓေတိ; အထ ပဉ္စန္နံ ဩရမ္ဘာဂိယာနံ သံယောဇနာနံ ပရိက္ခယာ အန္တရာပရိနိဗ္ဗာယီ ဟောတိ, ဥပဟစ္စပရိနိဗ္ဗာယီ ဟောတိ, အသင္ခာရပရိနိဗ္ဗာယီ ဟောတိ, သသင္ခာရပရိနိဗ္ဗာယီ ဟောတိ, ဥဒ္ဓံသောတော ဟောတိ အကနိဋ္ဌဂာမီ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ဣမေ သတ္တ ဖလာ သတ္တာနိသံသာ ပာဋိကင္ခာ’’တိ။ ဆဋ္ဌံ။

    ‘‘Katame satta phalā sattānisaṃsā? Diṭṭheva dhamme paṭikacca 2 aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti; atha maraṇakāle aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti; atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ime satta phalā sattānisaṃsā pāṭikaṅkhā’’ti. Chaṭṭhaṃ.







    Footnotes:
    1. ပဋိဂစ္စ (သီ.), ပဋိဟစ္စ (ပီ.)
    2. paṭigacca (sī.), paṭihacca (pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact