Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ပဌမအာနန္ဒသုတ္တံ

    7. Paṭhamaānandasuttaṃ

    ၈၃၉. သာဝတ္ထိနိဒာနံ။ အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ –

    839. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

    ‘‘ကတမာ နု ခော, ဘန္တေ , ဣဒ္ဓိ, ကတမော ဣဒ္ဓိပာဒော, ကတမာ ဣဒ္ဓိပာဒဘာဝနာ, ကတမာ ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ? ‘‘ဣဓာနန္ဒ, ဘိက္ခု အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ, ဗဟုဓာပိ ဟုတ္ဝာ ဧကော ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိ’’။

    ‘‘Katamā nu kho, bhante , iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā’’ti? ‘‘Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti – ayaṃ vuccatānanda, iddhi’’.

    ‘‘ကတမော စာနန္ဒ, ဣဒ္ဓိပာဒော? ယော, အာနန္ဒ, မဂ္ဂော ယာ ပဋိပဒာ ဣဒ္ဓိလာဘာယ ဣဒ္ဓိပဋိလာဘာယ သံဝတ္တတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒော။

    ‘‘Katamo cānanda, iddhipādo? Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccatānanda, iddhipādo.

    ‘‘ကတမာ စာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာ? ဣဓာနန္ဒ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာ။

    ‘‘Katamā cānanda, iddhipādabhāvanā? Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccatānanda, iddhipādabhāvanā.

    ‘‘ကတမာ စာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ – အယံ ဝုစ္စတာနန္ဒ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ သတ္တမံ။

    ‘‘Katamā cānanda, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi – ayaṃ vuccatānanda, iddhipādabhāvanāgāminī paṭipadā’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact