Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုတိယပုဗ္ဗာရာမသုတ္တံ

    6. Dutiyapubbārāmasuttaṃ

    ၅၁၆. တံယေဝ နိဒာနံ။ ‘‘ကတိနံ နု ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ‘‘ဒ္ဝိန္နံ ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ကတမေသံ ဒ္ဝိန္နံ? အရိယာယ စ ပညာယ, အရိယာယ စ ဝိမုတ္တိယာ။ ယာ ဟိသ္သ, ဘိက္ခဝေ, အရိယာ ပညာ တဒသ္သ ပညိန္ဒ္ရိယံ။ ယာ ဟိသ္သ, ဘိက္ခဝေ, အရိယာ ဝိမုတ္တိ တဒသ္သ သမာဓိန္ဒ္ရိယံ။ ဣမေသံ ခော, ဘိက္ခဝေ, ဒ္ဝိန္နံ ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ ဆဋ္ဌံ။

    516. Taṃyeva nidānaṃ. ‘‘Katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘dvinnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ dvinnaṃ? Ariyāya ca paññāya, ariyāya ca vimuttiyā. Yā hissa, bhikkhave, ariyā paññā tadassa paññindriyaṃ. Yā hissa, bhikkhave, ariyā vimutti tadassa samādhindriyaṃ. Imesaṃ kho, bhikkhave, dvinnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Chaṭṭhaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact