Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. दुतियसहसेय्यसिक्खापदवण्णना

    6. Dutiyasahaseyyasikkhāpadavaṇṇanā

    ५५. छट्ठे ‘‘पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्‍नो नामा’ति वुत्तत्ता ‘मातुगामोपि अनुपसम्पन्‍नग्गहणेन गहितोयेवा’ति चतुत्थदिवसे मातुगामेन सद्धिं सयन्तस्स द्वीहि सिक्खापदेहि द्वे पाचित्तियानि होन्ती’’ति वदन्ति। गण्ठिपदेसु पन तीसुपि ‘‘इमस्मिं सिक्खापदे मातुगामस्स विसुं वुच्‍चमानत्ता पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्‍नो नामा’ति पुरिसस्सेव गहणं अनुच्छविक’’न्ति वुत्तं, तदेव च युत्ततरं।

    55. Chaṭṭhe ‘‘paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti vuttattā ‘mātugāmopi anupasampannaggahaṇena gahitoyevā’ti catutthadivase mātugāmena saddhiṃ sayantassa dvīhi sikkhāpadehi dve pācittiyāni hontī’’ti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘imasmiṃ sikkhāpade mātugāmassa visuṃ vuccamānattā paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti purisasseva gahaṇaṃ anucchavika’’nti vuttaṃ, tadeva ca yuttataraṃ.

    यञ्‍च इध ‘‘पठमदिवसेपीति पि-सद्देन चतुत्थदिवसेपीति वुत्तं होती’’ति कारणं वदन्ति, तम्पि अकारणं पि-सद्दो सम्पिण्डनत्थोयेवाति नियमाभावतो अवधारणत्थस्स च सम्भवतो। सम्भावने वा पि-सद्दो दट्ठब्बो। तेन इध पठमदिवसेपि ताव आपत्ति, दुतियादिदिवसे किमेव वत्तब्बन्ति इममत्थं दीपेति। सम्पिण्डनत्थेपि पि-सद्दे गय्हमाने इमिनाव सिक्खापदेन आपज्‍जितब्बापत्तिया अञ्‍ञस्मिम्पि दिवसे आपज्‍जनं दीपेति, न पठमसिक्खापदेन आपज्‍जितब्बापत्तियाति अकारणमेव तन्ति दट्ठब्बं। ‘‘मतित्थी पाराजिकवत्थुभूतापि अनुपादिन्‍नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति वदन्ति। ‘‘अत्थङ्गते सूरिये मातुगामे निपन्‍ने भिक्खु निपज्‍जती’’ति वचनतो दिवा सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं। पाचित्तियवत्थुकसेनासनं, तत्थ मातुगामेन सह निपज्‍जनं, सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि।

    Yañca idha ‘‘paṭhamadivasepīti pi-saddena catutthadivasepīti vuttaṃ hotī’’ti kāraṇaṃ vadanti, tampi akāraṇaṃ pi-saddo sampiṇḍanatthoyevāti niyamābhāvato avadhāraṇatthassa ca sambhavato. Sambhāvane vā pi-saddo daṭṭhabbo. Tena idha paṭhamadivasepi tāva āpatti, dutiyādidivase kimeva vattabbanti imamatthaṃ dīpeti. Sampiṇḍanatthepi pi-sadde gayhamāne imināva sikkhāpadena āpajjitabbāpattiyā aññasmimpi divase āpajjanaṃ dīpeti, na paṭhamasikkhāpadena āpajjitabbāpattiyāti akāraṇameva tanti daṭṭhabbaṃ. ‘‘Matitthī pārājikavatthubhūtāpi anupādinnapakkhe ṭhitattā sahaseyyāpattiṃ na janetī’’ti vadanti. ‘‘Atthaṅgate sūriye mātugāme nipanne bhikkhu nipajjatī’’ti vacanato divā sayantassa sahaseyyāpatti na hotiyevāti daṭṭhabbaṃ. Pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

    दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता।

    Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. दुतियसहसेय्यसिक्खापदवण्णना • 6. Dutiyasahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ६. दुतियसहसेय्यसिक्खापदवण्णना • 6. Dutiyasahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. दुतियसहसेय्यसिक्खापदवण्णना • 6. Dutiyasahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६. दुतियसहसेय्यसिक्खापदं • 6. Dutiyasahaseyyasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact