Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    9. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၁၂၂. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ဓာတုယော။ ကတမာ စတသ္သော? ပထဝီဓာတု, အာပောဓာတု, တေဇောဓာတု, ဝာယောဓာတု။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမာသံ စတုန္နံ ဓာတူနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ။ပေ.။ ပဇာနန္တိ။ပေ.။ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ နဝမံ။

    122. Sāvatthiyaṃ viharati…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact