Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၄. ဒုတိယသံဝာသသုတ္တံ

    4. Dutiyasaṃvāsasuttaṃ

    ၅၄. ‘‘စတ္တာရောမေ, ဘိက္ခဝေ, သံဝာသာ။ ကတမေ စတ္တာရော? ဆဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ, ဆဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ, ဒေဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ, ဒေဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ။

    54. ‘‘Cattārome, bhikkhave, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

    ‘‘ကထဉ္စ , ဘိက္ခဝေ, ဆဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ။ ဣဓ, ဘိက္ခဝေ, သာမိကော ဟောတိ ပာဏာတိပာတီ အဒိန္နာဒာယီ ကာမေသုမိစ္ဆာစာရီ မုသာဝာဒီ ပိသုဏဝာစော ဖရုသဝာစော သမ္ဖပ္ပလာပီ အဘိဇ္ဈာလု ဗ္ယာပန္နစိတ္တော မိစ္ဆာဒိဋ္ဌိကော ဒုသ္သီလော ပာပဓမ္မော မစ္ဆေရမလပရိယုဋ္ဌိတေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အက္ကောသကပရိဘာသကော သမဏဗ္ရာဟ္မဏာနံ; ဘရိယာပိသ္သ ဟောတိ ပာဏာတိပာတိနီ အဒိန္နာဒာယိနီ ကာမေသုမိစ္ဆာစာရိနီ မုသာဝာဒိနီ ပိသုဏဝာစာ ဖရုသဝာစာ သမ္ဖပ္ပလာပိနီ အဘိဇ္ဈာလုနီ ဗ္ယာပန္နစိတ္တာ မိစ္ဆာဒိဋ္ဌိကာ ဒုသ္သီလာ ပာပဓမ္မာ မစ္ဆေရမလပရိယုဋ္ဌိတေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အက္ကောသိကပရိဘာသိကာ သမဏဗ္ရာဟ္မဏာနံ။ ဧဝံ ခော, ဘိက္ခဝေ, ဆဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ။

    ‘‘Kathañca , bhikkhave, chavo chavāya saddhiṃ saṃvasati. Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo chavāya saddhiṃ saṃvasati.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဆဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ? ဣဓ, ဘိက္ခဝေ, သာမိကော ဟောတိ ပာဏာတိပာတီ။ပေ.။ မိစ္ဆာဒိဋ္ဌိကော ဒုသ္သီလော ပာပဓမ္မော မစ္ဆေရမလပရိယုဋ္ဌိတေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အက္ကောသကပရိဘာသကော သမဏဗ္ရာဟ္မဏာနံ; ဘရိယာ ခ္ဝသ္သ ဟောတိ ပာဏာတိပာတာ ပဋိဝိရတာ အဒိန္နာဒာနာ ပဋိဝိရတာ ကာမေသုမိစ္ဆာစာရာ ပဋိဝိရတာ မုသာဝာဒာ ပဋိဝိရတာ ပိသုဏာယ ဝာစာယ ပဋိဝိရတာ ဖရုသာယ ဝာစာယ ပဋိဝိရတာ သမ္ဖပ္ပလာပာ ပဋိဝိရတာ အနဘိဇ္ဈာလုနီ အဗ္ယာပန္နစိတ္တာ သမ္မာဒိဋ္ဌိကာ သီလဝတီ ကလ္ယာဏဓမ္မာ ဝိဂတမလမစ္ဆေရေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အနက္ကောသိကပရိဘာသိကာ သမဏဗ္ရာဟ္မဏာနံ။ ဧဝံ ခော, ဘိက္ခဝေ, ဆဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ။

    ‘‘Kathañca, bhikkhave, chavo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātī…pe… micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo deviyā saddhiṃ saṃvasati.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဒေဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ? ဣဓ, ဘိက္ခဝေ, သာမိကော ဟောတိ ပာဏာတိပာတာ ပဋိဝိရတော အဒိန္နာဒာနာ ပဋိဝိရတော ကာမေသုမိစ္ဆာစာရာ ပဋိဝိရတော မုသာဝာဒာ ပဋိဝိရတော ပိသုဏာယ ဝာစာယ ပဋိဝိရတော ဖရုသာယ ဝာစာယ ပဋိဝိရတော သမ္ဖပ္ပလာပာ ပဋိဝိရတော အနဘိဇ္ဈာလု အဗ္ယာပန္နစိတ္တော သမ္မာဒိဋ္ဌိကော သီလဝာ ကလ္ယာဏဓမ္မော ဝိဂတမလမစ္ဆေရေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အနက္ကောသကပရိဘာသကော သမဏဗ္ရာဟ္မဏာနံ; ဘရိယာ ခ္ဝသ္သ ဟောတိ ပာဏာတိပာတိနီ။ပေ.။ မိစ္ဆာဒိဋ္ဌိကာ ဒုသ္သီလာ ပာပဓမ္မာ မစ္ဆေရမလပရိယုဋ္ဌိတေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အက္ကောသိကပရိဘာသိကာ သမဏဗ္ရာဟ္မဏာနံ။ ဧဝံ ခော, ဘိက္ခဝေ, ဒေဝော ဆဝာယ သဒ္ဓိံ သံဝသတိ။

    ‘‘Kathañca, bhikkhave, devo chavāya saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo chavāya saddhiṃ saṃvasati.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဒေဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ? ဣဓ, ဘိက္ခဝေ, သာမိကော ဟောတိ ပာဏာတိပာတာ ပဋိဝိရတော။ပေ.။ သမ္မာဒိဋ္ဌိကော သီလဝာ ကလ္ယာဏဓမ္မော ဝိဂတမလမစ္ဆေရေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အနက္ကောသကပရိဘာသကော သမဏဗ္ရာဟ္မဏာနံ; ဘရိယာပိသ္သ ဟောတိ ပာဏာတိပာတာ ပဋိဝိရတာ။ပေ.။ သမ္မာဒိဋ္ဌိကာ သီလဝတီ ကလ္ယာဏဓမ္မာ ဝိဂတမလမစ္ဆေရေန စေတသာ အဂာရံ အဇ္ဈာဝသတိ အနက္ကောသိကပရိဘာသိကာ သမဏဗ္ရာဟ္မဏာနံ။ ဧဝံ ခော, ဘိက္ခဝေ, ဒေဝော ဒေဝိယာ သဒ္ဓိံ သံဝသတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော သံဝာသာ’’တိ။

    ‘‘Kathañca, bhikkhave, devo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato…pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo deviyā saddhiṃ saṃvasati. Ime kho, bhikkhave, cattāro saṃvāsā’’ti.

    ‘‘ဥဘော စ ဟောန္တိ ဒုသ္သီလာ၊ ကဒရိယာ ပရိဘာသကာ။

    ‘‘Ubho ca honti dussīlā, kadariyā paribhāsakā;

    တေ ဟောန္တိ ဇာနိပတယော၊ ဆဝာ သံဝာသမာဂတာ။

    Te honti jānipatayo, chavā saṃvāsamāgatā.

    ‘‘သာမိကော ဟောတိ ဒုသ္သီလော၊ ကဒရိယော ပရိဘာသကော။

    ‘‘Sāmiko hoti dussīlo, kadariyo paribhāsako;

    ဘရိယာ သီလဝတီ ဟောတိ၊ ဝဒညူ ဝီတမစ္ဆရာ။

    Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

    သာပိ ဒေဝီ သံဝသတိ၊ ဆဝေန ပတိနာ သဟ။

    Sāpi devī saṃvasati, chavena patinā saha.

    ‘‘သာမိကော သီလဝာ ဟောတိ၊ ဝဒညူ ဝီတမစ္ဆရော။

    ‘‘Sāmiko sīlavā hoti, vadaññū vītamaccharo;

    ဘရိယာ ဟောတိ ဒုသ္သီလာ၊ ကဒရိယာ ပရိဘာသိကာ။

    Bhariyā hoti dussīlā, kadariyā paribhāsikā;

    သာပိ ဆဝာ သံဝသတိ၊ ဒေဝေန ပတိနာ သဟ။

    Sāpi chavā saṃvasati, devena patinā saha.

    ‘‘ဥဘော သဒ္ဓာ ဝဒညူ စ၊ သညတာ ဓမ္မဇီဝိနော။

    ‘‘Ubho saddhā vadaññū ca, saññatā dhammajīvino;

    တေ ဟောန္တိ ဇာနိပတယော၊ အညမညံ ပိယံဝဒာ။

    Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

    ‘‘အတ္ထာသံ ပစုရာ ဟောန္တိ၊ ဖာသုကံ ဥပဇာယတိ။

    ‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

    အမိတ္တာ ဒုမ္မနာ ဟောန္တိ၊ ဥဘိန္နံ သမသီလိနံ။

    Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

    ‘‘ဣဓ ဓမ္မံ စရိတ္ဝာန၊ သမသီလဗ္ဗတာ ဥဘော။

    ‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

    နန္ဒိနော ဒေဝလောကသ္မိံ၊ မောဒန္တိ ကာမကာမိနော’’တိ။ စတုတ္ထံ။

    Nandino devalokasmiṃ, modanti kāmakāmino’’ti. catutthaṃ;







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၄. ဒုတိယသံဝာသသုတ္တဝဏ္ဏနာ • 4. Dutiyasaṃvāsasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၃-၄. ပဌမသံဝာသသုတ္တာဒိဝဏ္ဏနာ • 3-4. Paṭhamasaṃvāsasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact