Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ११. दुतियसङ्घभेदसिक्खापदवण्णना

    11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

    ४१७-४१८. एकादसमे यं वचनं समग्गेपि वग्गे अवयवभूते करोति भिन्दति, तं कलहकारकवचनं इध वग्गन्ति वुच्‍चतीति आह ‘‘वग्गं असामग्गिपक्खियवचनं वदन्ती’’ति। असामग्गिपक्खे भवा असामग्गिपक्खिया, कलहका। तेसं वचनं असामग्गिपक्खियवचनं, असामग्गिपक्खे वा भवं वचनं असामग्गिपक्खियवचनं। यस्मा उब्बाहिकादिकम्मं बहूनम्पि कातुं वट्टति, तस्मा ‘‘न हि सङ्घो सङ्घस्स कम्मं करोती’’ति इदं निग्गहवसेन कत्तब्बकम्मं सन्धाय वुत्तन्ति वेदितब्बं। अङ्गानि पनेत्थ भेदाय परक्‍कमनं पहाय अनुवत्तनं पक्खिपित्वा हेट्ठा वुत्तसदिसानेव।

    417-418. Ekādasame yaṃ vacanaṃ samaggepi vagge avayavabhūte karoti bhindati, taṃ kalahakārakavacanaṃ idha vagganti vuccatīti āha ‘‘vaggaṃ asāmaggipakkhiyavacanaṃ vadantī’’ti. Asāmaggipakkhe bhavā asāmaggipakkhiyā, kalahakā. Tesaṃ vacanaṃ asāmaggipakkhiyavacanaṃ, asāmaggipakkhe vā bhavaṃ vacanaṃ asāmaggipakkhiyavacanaṃ. Yasmā ubbāhikādikammaṃ bahūnampi kātuṃ vaṭṭati, tasmā ‘‘na hi saṅgho saṅghassa kammaṃ karotī’’ti idaṃ niggahavasena kattabbakammaṃ sandhāya vuttanti veditabbaṃ. Aṅgāni panettha bhedāya parakkamanaṃ pahāya anuvattanaṃ pakkhipitvā heṭṭhā vuttasadisāneva.

    दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता।

    Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ११. भेदानुवत्तकसिक्खापदं • 11. Bhedānuvattakasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ११. दुतियसङ्घभेदसिक्खापदवण्णना • 11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ११. दुतियसङ्घभेदसिक्खापदवण्णना • 11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact