Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ဒုတိယသောစေယ္ယသုတ္တံ

    9. Dutiyasoceyyasuttaṃ

    ၁၂၂. ‘‘တီဏိမာနိ, ဘိက္ခဝေ, သောစေယ္ယာနိ။ ကတမာနိ တီဏိ? ကာယသောစေယ္ယံ, ဝစီသောစေယ္ယံ, မနောသောစေယ္ယံ။ ကတမဉ္စ, ဘိက္ခဝေ, ကာယသောစေယ္ယံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပာဏာတိပာတာ ပဋိဝိရတော ဟောတိ, အဒိန္နာဒာနာ ပဋိဝိရတော ဟောတိ, အဗ္ရဟ္မစရိယာ ပဋိဝိရတော ဟောတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ကာယသောစေယ္ယံ။

    122. ‘‘Tīṇimāni, bhikkhave, soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. Katamañca, bhikkhave, kāyasoceyyaṃ? Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kāyasoceyyaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဝစီသောစေယ္ယံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု မုသာဝာဒာ ပဋိဝိရတော ဟောတိ, ပိသုဏာယ ဝာစာယ ပဋိဝိရတော ဟောတိ, ဖရုသာယ ဝာစာယ ပဋိဝိရတော ဟောတိ, သမ္ဖပ္ပလာပာ ပဋိဝိရတော ဟောတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝစီသောစေယ္ယံ။

    ‘‘Katamañca, bhikkhave, vacīsoceyyaṃ? Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati, bhikkhave, vacīsoceyyaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, မနောသောစေယ္ယံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သန္တံ ဝာ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒံ – ‘အတ္ထိ မေ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒော’တိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒံ – ‘နတ္ထိ မေ အဇ္ဈတ္တံ ကာမစ္ဆန္ဒော’တိ ပဇာနာတိ; ယထာ စ အနုပ္ပန္နသ္သ ကာမစ္ဆန္ဒသ္သ ဥပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ဥပ္ပန္နသ္သ ကာမစ္ဆန္ဒသ္သ ပဟာနံ ဟောတိ , တဉ္စ ပဇာနာတိ; ယထာ စ ပဟီနသ္သ ကာမစ္ဆန္ဒသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; သန္တံ ဝာ အဇ္ဈတ္တံ ဗ္ယာပာဒံ – ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဗ္ယာပာဒော’တိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ဗ္ယာပာဒံ – ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဗ္ယာပာဒော’တိ ပဇာနာတိ; ယထာ စ အနုပ္ပန္နသ္သ ဗ္ယာပာဒသ္သ ဥပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ဥပ္ပန္နသ္သ ဗ္ယာပာဒသ္သ ပဟာနံ ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ပဟီနသ္သ ဗ္ယာပာဒသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; သန္တံ ဝာ အဇ္ဈတ္တံ ထိနမိဒ္ဓံ – ‘အတ္ထိ မေ အဇ္ဈတ္တံ ထိနမိဒ္ဓ’န္တိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ထိနမိဒ္ဓံ – ‘နတ္ထိ မေ အဇ္ဈတ္တံ ထိနမိဒ္ဓ’န္တိ ပဇာနာတိ; ယထာ စ အနုပ္ပန္နသ္သ ထိနမိဒ္ဓသ္သ ဥပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ဥပ္ပန္နသ္သ ထိနမိဒ္ဓသ္သ ပဟာနံ ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ပဟီနသ္သ ထိနမိဒ္ဓသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; သန္တံ ဝာ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စံ – ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စ’န္တိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စံ – ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဥဒ္ဓစ္စကုက္ကုစ္စ’န္တိ ပဇာနာတိ; ယထာ စ အနုပ္ပန္နသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ဥပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ဥပ္ပန္နသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ ပဟာနံ ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ပဟီနသ္သ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ အာယတိံ အနုပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; သန္တံ ဝာ အဇ္ဈတ္တံ ဝိစိကိစ္ဆံ – ‘အတ္ထိ မေ အဇ္ဈတ္တံ ဝိစိကိစ္ဆာ’တိ ပဇာနာတိ; အသန္တံ ဝာ အဇ္ဈတ္တံ ဝိစိကိစ္ဆံ – ‘နတ္ထိ မေ အဇ္ဈတ္တံ ဝိစိကိစ္ဆာ’တိ ပဇာနာတိ; ယထာ စ အနုပ္ပန္နာယ ဝိစိကိစ္ဆာယ ဥပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ဥပ္ပန္နာယ ဝိစိကိစ္ဆာယ ပဟာနံ ဟောတိ, တဉ္စ ပဇာနာတိ; ယထာ စ ပဟီနာယ ဝိစိကိစ္ဆာယ အာယတိံ အနုပ္ပာဒော ဟောတိ, တဉ္စ ပဇာနာတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, မနောသောစေယ္ယံ။ ဣမာနိ ခော, ဘိက္ခဝေ, တီဏိ သောစေယ္ယာနီတိ။

    ‘‘Katamañca, bhikkhave, manosoceyyaṃ? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ – ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti; asantaṃ vā ajjhattaṃ kāmacchandaṃ – ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṃ hoti , tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ byāpādaṃ – ‘atthi me ajjhattaṃ byāpādo’ti pajānāti; asantaṃ vā ajjhattaṃ byāpādaṃ – ‘natthi me ajjhattaṃ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ thinamiddhaṃ – ‘atthi me ajjhattaṃ thinamiddha’nti pajānāti; asantaṃ vā ajjhattaṃ thinamiddhaṃ – ‘natthi me ajjhattaṃ thinamiddha’nti pajānāti; yathā ca anuppannassa thinamiddhassa uppādo hoti, tañca pajānāti; yathā ca uppannassa thinamiddhassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ – ‘atthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti; asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ – ‘natthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ vicikicchaṃ – ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti; asantaṃ vā ajjhattaṃ vicikicchaṃ – ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṃ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti. Idaṃ vuccati, bhikkhave, manosoceyyaṃ. Imāni kho, bhikkhave, tīṇi soceyyānīti.

    1 ‘‘ကာယသုစိံ ဝစီသုစိံ၊ စေတောသုစိံ အနာသဝံ။

    2 ‘‘Kāyasuciṃ vacīsuciṃ, cetosuciṃ anāsavaṃ;

    သုစိံ သောစေယ္ယသမ္ပန္နံ၊ အာဟု နိန္ဟာတပာပက’’န္တိ။ နဝမံ။

    Suciṃ soceyyasampannaṃ, āhu ninhātapāpaka’’nti. navamaṃ;







    Footnotes:
    1. ဣတိဝု. ၆၆
    2. itivu. 66



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. ဒုတိယသောစေယ္ယသုတ္တဝဏ္ဏနာ • 9. Dutiyasoceyyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉. ဒုတိယသောစေယ္ယသုတ္တဝဏ္ဏနာ • 9. Dutiyasoceyyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact