Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. दुट्ठुल्‍लवाचासिक्खापदवण्णना

    3. Duṭṭhullavācāsikkhāpadavaṇṇanā

    २८३. ततिये उत्तरपदलोपेन छिन्‍नओत्तप्पा ‘‘छिन्‍निका’’ति वुत्ताति आह ‘‘छिन्‍निकाति छिन्‍नओतप्पा’’ति।

    283. Tatiye uttarapadalopena chinnaottappā ‘‘chinnikā’’ti vuttāti āha ‘‘chinnikāti chinnaotappā’’ti.

    २८५. यथा युवा युवतिन्ति एतेन ओभासने निरासङ्कभावं दस्सेति। मेथुनुपसञ्हिताहीति इदं दुट्ठुल्‍लवाचाय सिखाप्पत्तलक्खणदस्सनं। इत्थिलक्खणेनाति वुत्तमत्थं विवरितुं ‘‘सुभलक्खणेना’’ति वुत्तं। न ताव सीसं एतीति ‘‘इत्थिलक्खणेन समन्‍नागतासी’’तिआदिना वण्णभणनं सङ्घादिसेसापत्तिजनकं हुत्वा मत्थकं न पापुणाति। वण्णभणनञ्हि येनाकारेन भणन्तस्स सङ्घादिसेसो होति, तेनाकारेन भणन्तस्स सिखाप्पत्तं नाम होति। ‘‘इत्थिलक्खणेन समन्‍नागतासीतिआदिकं पन दुट्ठुल्‍लवाचस्सादरागवसेन भणन्तस्स दुक्‍कट’’न्ति गण्ठिपदेसु वुत्तं।

    285.Yathā yuvā yuvatinti etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasañhitāhīti idaṃ duṭṭhullavācāya sikhāppattalakkhaṇadassanaṃ. Itthilakkhaṇenāti vuttamatthaṃ vivarituṃ ‘‘subhalakkhaṇenā’’ti vuttaṃ. Na tāva sīsaṃ etīti ‘‘itthilakkhaṇena samannāgatāsī’’tiādinā vaṇṇabhaṇanaṃ saṅghādisesāpattijanakaṃ hutvā matthakaṃ na pāpuṇāti. Vaṇṇabhaṇanañhi yenākārena bhaṇantassa saṅghādiseso hoti, tenākārena bhaṇantassa sikhāppattaṃ nāma hoti. ‘‘Itthilakkhaṇena samannāgatāsītiādikaṃ pana duṭṭhullavācassādarāgavasena bhaṇantassa dukkaṭa’’nti gaṇṭhipadesu vuttaṃ.

    एकादसहि पदेहि अघटिते सीसं न एतीति ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अघटिते अवण्णभणनं सीसं न एति, अवण्णभणनं नाम न होतीति वुत्तं होति। घटितेपीति एकादसहि पदेहि अवण्णभणने घटितेपि। इमेहि तीहि घटितेयेव सङ्घादिसेसोति ‘‘सिखरणी’’तिआदीहि तीहियेव पदेहि अवण्णभणने घटितेयेव सङ्घादिसेसो पस्सावमग्गस्स नियतवचनत्ता अच्‍चोळारिकत्ता च। अनिमित्तासीतिआदीहि पन अट्ठहि पदेहि घटिते केवलं अवण्णभणनमेव सम्पज्‍जति, न सङ्घादिसेसो, तस्मा तानि थुल्‍लच्‍चयवत्थूनीति केचि। अक्‍कोसनमत्तत्ता दुक्‍कटवत्थूनीति अपरे। परिब्बाजिकावत्थुस्मिं विय थुल्‍लच्‍चयमेवेत्थ युत्ततरं दिस्सति। कुञ्‍चिकपणालिमत्तन्ति कुञ्‍चिकाछिद्दमत्तं।

    Ekādasahi padehi aghaṭite sīsaṃ na etīti ‘‘animittāsī’’tiādīhi ekādasahi padehi aghaṭite avaṇṇabhaṇanaṃ sīsaṃ na eti, avaṇṇabhaṇanaṃ nāma na hotīti vuttaṃ hoti. Ghaṭitepīti ekādasahi padehi avaṇṇabhaṇane ghaṭitepi. Imehi tīhi ghaṭiteyeva saṅghādisesoti ‘‘sikharaṇī’’tiādīhi tīhiyeva padehi avaṇṇabhaṇane ghaṭiteyeva saṅghādiseso passāvamaggassa niyatavacanattā accoḷārikattā ca. Animittāsītiādīhi pana aṭṭhahi padehi ghaṭite kevalaṃ avaṇṇabhaṇanameva sampajjati, na saṅghādiseso, tasmā tāni thullaccayavatthūnīti keci. Akkosanamattattā dukkaṭavatthūnīti apare. Paribbājikāvatthusmiṃ viya thullaccayamevettha yuttataraṃ dissati. Kuñcikapaṇālimattanti kuñcikāchiddamattaṃ.

    २८६-२८७. गरुकापत्तिन्ति भिक्खुनिया कायसंसग्गे पाराजिकापत्तिं सन्धाय वदति। हसन्तो हसन्तोति सभावदस्सनत्थं वुत्तं। अहसन्तोपि वाचस्सादरागेन पुनप्पुनं वदति, आपत्तियेव। कायचित्ततोति हत्थमुद्दाय ओभासन्तस्स कायचित्ततो समुट्ठाति।

    286-287.Garukāpattinti bhikkhuniyā kāyasaṃsagge pārājikāpattiṃ sandhāya vadati. Hasanto hasantoti sabhāvadassanatthaṃ vuttaṃ. Ahasantopi vācassādarāgena punappunaṃ vadati, āpattiyeva. Kāyacittatoti hatthamuddāya obhāsantassa kāyacittato samuṭṭhāti.

    २८८. तस्मा दुक्‍कटन्ति अप्पटिविजाननहेतु दुक्‍कटं, पटिविजानन्तिया पन अखेत्तपदत्ता थुल्‍लच्‍चयेन भवितब्बं। तेनेव परिब्बाजिकावत्थुस्मिं पटिविजानन्तिया थुल्‍लच्‍चयं वक्खति।

    288.Tasmā dukkaṭanti appaṭivijānanahetu dukkaṭaṃ, paṭivijānantiyā pana akhettapadattā thullaccayena bhavitabbaṃ. Teneva paribbājikāvatthusmiṃ paṭivijānantiyā thullaccayaṃ vakkhati.

    २८९. असद्धम्मं सन्धायाहाति ‘‘वापित’’न्ति इमस्स बीजनिक्खेपवचनत्ता वुत्तं। संसीदतीति वहति पवत्तति। अथ वा संसीदतीति संसीदिस्सति। मनुस्सित्थी, इत्थिसञ्‍ञिता, दुट्ठुल्‍लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्‍च अङ्गानि।

    289.Asaddhammaṃsandhāyāhāti ‘‘vāpita’’nti imassa bījanikkhepavacanattā vuttaṃ. Saṃsīdatīti vahati pavattati. Atha vā saṃsīdatīti saṃsīdissati. Manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

    दुट्ठुल्‍लवाचासिक्खापदवण्णना निट्ठिता।

    Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. दुट्ठुल्‍लवाचासिक्खापदं • 3. Duṭṭhullavācāsikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. दुट्ठुल्‍लवाचासिक्खापदवण्णना • 3. Duṭṭhullavācāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. दुट्ठुल्‍लवाचासिक्खापदवण्णना • 3. Duṭṭhullavācāsikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact