Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. एळकलोमसिक्खापदवण्णना

    6. Eḷakalomasikkhāpadavaṇṇanā

    ५७१. एळलोमसिक्खापदे पन आसुम्भीति एत्थ ‘‘असुम्भी’’ति पठन्ति। किलन्ताति इमिना किलन्तताय ते ओनमित्वा पातेतुं न सक्‍कोन्तीति दस्सेति। अद्धानमग्गप्पटिपन्‍नस्साति इदं वत्थुमत्तदीपनवसेन पाळियं वुत्तं। यत्थ कत्थचि पन धम्मेन लभित्वा गण्हितुं वट्टतियेव। तियोजनपरमन्ति च गहितट्ठानतो तियोजनप्पमाणं देसन्ति एवमत्थो गहेतब्बो।

    571. Eḷalomasikkhāpade pana āsumbhīti ettha ‘‘asumbhī’’ti paṭhanti. Kilantāti iminā kilantatāya te onamitvā pātetuṃ na sakkontīti dasseti. Addhānamaggappaṭipannassāti idaṃ vatthumattadīpanavasena pāḷiyaṃ vuttaṃ. Yattha katthaci pana dhammena labhitvā gaṇhituṃ vaṭṭatiyeva. Tiyojanaparamanti ca gahitaṭṭhānato tiyojanappamāṇaṃ desanti evamattho gahetabbo.

    ५७२. सहत्थाति करणत्थे निस्सक्‍कवचनन्ति आह ‘‘सहत्थेना’’ति। असन्ते हारकेति पाळियं भिक्खुनो अनुरूपतादस्सनत्थं वुत्तं, न पन हारके विज्‍जमाने तियोजनब्भन्तरे सहत्था हरन्तस्स आपत्तिदस्सनत्थं। तियोजनतो बहि बहितियोजनन्ति आह ‘‘तियोजनतो बहि पातेती’’ति। तेन हरितेपि आपत्तियेवाति सउस्साहत्ता अनाणत्तिया हटत्ता च। सतिपि हि सउस्साहभावे आणत्तिया चे हरति, अनापत्ति ‘‘अञ्‍ञं हरापेती’’ति वचनतो। अञ्‍ञो हरिस्सतीति अधिप्पायाभावतो ‘‘सुद्धचित्तेन ठपित’’न्ति वुत्तं। सउस्साहत्ताति तियोजनातिक्‍कमने सउस्साहत्ता। इदञ्‍च ‘‘अञ्‍ञो हरिस्सती’’ति असुद्धचित्तेन ठपितं सन्धाय वुत्तं, अचित्तकत्ताति इदं पन सुद्धचित्तेन ठपितं सन्धाय। अनापत्ति पाळिया न समेतीति ‘‘तियोजनं हरती’’तिआदिपाळिया, विसेसतो ‘‘अञ्‍ञं हरापेती’’ति पाळिया च न समेति।

    572.Sahatthāti karaṇatthe nissakkavacananti āha ‘‘sahatthenā’’ti. Asante hāraketi pāḷiyaṃ bhikkhuno anurūpatādassanatthaṃ vuttaṃ, na pana hārake vijjamāne tiyojanabbhantare sahatthā harantassa āpattidassanatthaṃ. Tiyojanato bahi bahitiyojananti āha ‘‘tiyojanato bahi pātetī’’ti. Tena haritepi āpattiyevāti saussāhattā anāṇattiyā haṭattā ca. Satipi hi saussāhabhāve āṇattiyā ce harati, anāpatti ‘‘aññaṃ harāpetī’’ti vacanato. Añño harissatīti adhippāyābhāvato ‘‘suddhacittena ṭhapita’’nti vuttaṃ. Saussāhattāti tiyojanātikkamane saussāhattā. Idañca ‘‘añño harissatī’’ti asuddhacittena ṭhapitaṃ sandhāya vuttaṃ, acittakattāti idaṃ pana suddhacittena ṭhapitaṃ sandhāya. Anāpatti pāḷiyā na sametīti ‘‘tiyojanaṃ haratī’’tiādipāḷiyā, visesato ‘‘aññaṃ harāpetī’’ti pāḷiyā ca na sameti.

    सचे सामिकं जानापेत्वा ठपेति, आणत्तिया हरापेति नामाति आह ‘‘सामिकस्स अजानन्तस्सेवा’’ति। अगच्छन्तेपीति गमनं उपच्छिन्दित्वा ठितयानेपि। हेट्ठा वा गच्छन्तोति भूमियं गच्छन्तो। अञ्‍ञं हरापेतीति एत्थ अञ्‍ञ-ग्गहणेन सामञ्‍ञतो तिरच्छानगतापि सङ्गहिताति आह – ‘‘अञ्‍ञं हरापेतीति वचनतो अनापत्ती’’ति। सुङ्कघाते आपत्ति होतीति अञ्‍ञं हरापेन्तस्स आपत्ति। तत्थ अनापत्तीति अञ्‍ञविहितस्स थेय्यचित्ताभावतो अनापत्ति।

    Sace sāmikaṃ jānāpetvā ṭhapeti, āṇattiyā harāpeti nāmāti āha ‘‘sāmikassa ajānantassevā’’ti. Agacchantepīti gamanaṃ upacchinditvā ṭhitayānepi. Heṭṭhā vā gacchantoti bhūmiyaṃ gacchanto. Aññaṃ harāpetīti ettha añña-ggahaṇena sāmaññato tiracchānagatāpi saṅgahitāti āha – ‘‘aññaṃ harāpetīti vacanato anāpattī’’ti. Suṅkaghāte āpatti hotīti aññaṃ harāpentassa āpatti. Tattha anāpattīti aññavihitassa theyyacittābhāvato anāpatti.

    ५७५. ‘‘तं हरन्तस्साति पुन तियोजनं हरन्तस्सा’’ति महागण्ठिपदे वुत्तं। तं पन मातिकाट्ठकथायं अङ्गेसु ‘‘पठमप्पटिलाभो सति इमिना वचनेन न समेति। ‘‘पठमप्पटिलाभो’’ति हि इदं दुतियप्पटिलाभो आपत्तिया अङ्गं न होतीति दीपेति, तस्मा पाळियं अट्ठकथायञ्‍च विसेसाभावतो अच्छिन्‍नं पटिलभित्वा हरन्तस्स पुन तियोजनातिक्‍कमेपि अनापत्ति वुत्ताति अम्हाकं खन्ति। अञ्‍ञथा अच्छिन्‍नं पटिलभित्वा पुन तियोजनं हरतीति वदेय्य। वीमंसित्वा युत्ततरं गहेतब्बं। अनापत्ति कतभण्डन्ति एत्थ ‘‘कम्बलकोजवादिकतभण्डम्पि। पकतिचीवरे लग्गलोमानि आपत्तिं जनेन्तियेवा’’ति वदन्ति। तनुकपत्तत्थविकन्तरे अघट्टनत्थं पक्खिपन्ति। पक्खित्तन्ति कण्णच्छिद्दे पक्खित्तं। निधानमुखं नामाति इमिना कतभण्डसङ्ख्यं न गच्छतीति दस्सेति। एळकलोमानं अकतभण्डता, पठमप्पटिलाभो, अत्तना आदाय वा अञ्‍ञस्स अजानन्तस्स याने पक्खिपित्वा वा तियोजनातिक्‍कमनं, आहरणपच्‍चाहरणं, अवासाधिप्पायताति इमानेत्थ पञ्‍च अङ्गानि।

    575.‘‘Taṃ harantassāti puna tiyojanaṃ harantassā’’ti mahāgaṇṭhipade vuttaṃ. Taṃ pana mātikāṭṭhakathāyaṃ aṅgesu ‘‘paṭhamappaṭilābho sati iminā vacanena na sameti. ‘‘Paṭhamappaṭilābho’’ti hi idaṃ dutiyappaṭilābho āpattiyā aṅgaṃ na hotīti dīpeti, tasmā pāḷiyaṃ aṭṭhakathāyañca visesābhāvato acchinnaṃ paṭilabhitvā harantassa puna tiyojanātikkamepi anāpatti vuttāti amhākaṃ khanti. Aññathā acchinnaṃ paṭilabhitvā puna tiyojanaṃ haratīti vadeyya. Vīmaṃsitvā yuttataraṃ gahetabbaṃ. Anāpatti katabhaṇḍanti ettha ‘‘kambalakojavādikatabhaṇḍampi. Pakaticīvare laggalomāni āpattiṃ janentiyevā’’ti vadanti. Tanukapattatthavikantare aghaṭṭanatthaṃ pakkhipanti. Pakkhittanti kaṇṇacchidde pakkhittaṃ. Nidhānamukhaṃ nāmāti iminā katabhaṇḍasaṅkhyaṃ na gacchatīti dasseti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni.

    एळकलोमसिक्खापदवण्णना निट्ठिता।

    Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

    ५७६. एळकलोमधोवापनसिक्खापदं उत्तानत्थमेव।

    576. Eḷakalomadhovāpanasikkhāpadaṃ uttānatthameva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga
    ६. एळकलोमसिक्खापदं • 6. Eḷakalomasikkhāpadaṃ
    ७. एळकलोमधोवापनसिक्खापदं • 7. Eḷakalomadhovāpanasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā
    ६. एळकलोमसिक्खापदवण्णना • 6. Eḷakalomasikkhāpadavaṇṇanā
    ७. एळकलोमधोवापनसिक्खापदवण्णना • 7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ६. एळकलोमसिक्खापदवण्णना • 6. Eḷakalomasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. एळकलोमसिक्खापदवण्णना • 6. Eḷakalomasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact