Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. रूपियसिक्खापदवण्णना

    8. Rūpiyasikkhāpadavaṇṇanā

    ५८३-५८४. रूपियसिक्खापदे पन सत्थुवण्णोति सत्थुना समानवण्णो। सत्थुनो वण्णो सत्थुवण्णो, सत्थुवण्णो विय वण्णो अस्साति सत्थुवण्णोति मज्झपदलोपीसमासो दट्ठब्बो। पाकतिको नाम एतरहि पकतिकहापणो। रुक्खफलबीजमयोति तिन्तिणिकादिरुक्खानं फलबीजेन कतो। इच्‍चेतं सब्बम्पीति यथावुत्तभेदं सब्बम्पि चतुब्बिधं निस्सग्गियवत्थु होतीति सम्बन्धो। जातरूपमासकोति सुवण्णकहापणो।

    583-584. Rūpiyasikkhāpade pana satthuvaṇṇoti satthunā samānavaṇṇo. Satthuno vaṇṇo satthuvaṇṇo, satthuvaṇṇo viya vaṇṇo assāti satthuvaṇṇoti majjhapadalopīsamāso daṭṭhabbo. Pākatiko nāma etarahi pakatikahāpaṇo. Rukkhaphalabījamayoti tintiṇikādirukkhānaṃ phalabījena kato. Iccetaṃ sabbampīti yathāvuttabhedaṃ sabbampi catubbidhaṃ nissaggiyavatthu hotīti sambandho. Jātarūpamāsakoti suvaṇṇakahāpaṇo.

    गण्हेय्याति अत्तनो अत्थाय दीयमानं वा कत्थचि ठितं वा निप्परिग्गहं दिस्वा सयं गण्हेय्य। ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘असुकस्मिं नाम ठाने मम हिरञ्‍ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा ठितं वा केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्‍चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम। ‘‘सादियती’’ति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति। ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बन्ति पच्‍चयपरिभोगंयेव सन्धाय आचिक्खितब्बं। ‘‘इध निक्खिपाही’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह – ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति। परतो ‘‘इमं गण्हा’’ति न वत्तब्बन्ति एत्थापि एसेव नयो। कप्पियञ्‍च अकप्पियञ्‍च निस्साय ठितमेव होतीति यस्मा ततो उप्पन्‍नपच्‍चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं। यस्मा पन दुब्बिचारणाय ततो उप्पन्‍नपच्‍चयपरिभोगोपि न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं।

    Gaṇheyyāti attano atthāya dīyamānaṃ vā katthaci ṭhitaṃ vā nippariggahaṃ disvā sayaṃ gaṇheyya. ‘‘Idaṃ ayyassa hotū’’ti evaṃ sammukhā vā ‘‘asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ atthi, taṃ tuyhaṃ hotū’’ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā ‘‘tuyha’’nti vatvā pariccattassa kāyavācāhi appaṭikkhipitvā cittena sādiyanaṃ upanikkhittasādiyanaṃ nāma. ‘‘Sādiyatī’’ti vuttamevatthaṃ vibhāveti ‘‘gaṇhitukāmo hotī’’ti. ‘‘Idaṃ guttaṭṭhāna’’nti ācikkhitabbanti paccayaparibhogaṃyeva sandhāya ācikkhitabbaṃ. ‘‘Idha nikkhipāhī’’ti vutte ‘‘uggaṇhāpeyya vā’’ti vuttalakkhaṇena nissaggiyaṃ hotīti āha – ‘‘idha nikkhipāhīti na vattabba’’nti. Parato ‘‘imaṃ gaṇhā’’ti na vattabbanti etthāpi eseva nayo. Kappiyañca akappiyañca nissāya ṭhitameva hotīti yasmā tato uppannapaccayaparibhogo kappati, tasmā kappiyaṃ nissāya ṭhitaṃ. Yasmā pana dubbicāraṇāya tato uppannapaccayaparibhogopi na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ.

    न तेन किञ्‍चि कप्पियभण्डं चेतापितन्ति एत्थ चेतापितं चे, नत्थि परिभोगुपायो, तस्मा एवं वुत्तं। अकप्पियञ्हि निस्सग्गियं वत्थुं उग्गण्हित्वा तं अनिस्सज्‍जित्वाव चेतापितं कप्पियभण्डं सङ्घस्स निस्सट्ठम्पि सब्बेसं न कप्पति। केचि पन ‘‘यस्मा निस्सग्गियं वत्थुं पटिग्गहेत्वा चेतापितं कप्पियभण्डं सङ्घस्स निस्सज्‍जामीति निस्सट्ठं विनाव उपायं परिभुञ्‍जितुं वट्टति, तस्मा ‘न तेन किञ्‍चि कप्पियभण्डं चेतापित’न्ति वुत्त’’न्ति वदन्ति। ‘‘आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं। सचे पन तेन अञ्‍ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्‍जितुं वट्टती’’ति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं। ततो हरित्वाति अञ्‍ञेसं पत्तभागतो हरित्वा। कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं। मञ्‍चपीठादीनि वाति एत्थ ‘‘ततो गहितमञ्‍चपीठादीनि परिवत्तेत्वा अञ्‍ञं चे गहितं, वट्टती’’ति वदन्ति। छायापीति भोजनसालादीनं छायापि। परिच्छेदातिक्‍कन्ताति गेहपरिच्छेदं अतिक्‍कन्ता, छायाय गतगतट्ठानं गेहं नाम न होतीति अधिप्पायो। मग्गेनपीति एत्थ ‘‘सचे अञ्‍ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टती’’ति वदन्ति। कीतायाति तेन वत्थुना कीताय। उपनिक्खेपं ठपेत्वा सङ्घो पच्‍चये परिभुञ्‍जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्‍ञं, इदं, भन्ते, अज्‍जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्‍ञेन वा ठपापेति, एतं उपनिक्खेपं ठपेत्वा ततो उदयं परिभुञ्‍जन्तो सङ्घो पच्‍चये परिभुञ्‍जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं।

    Na tena kiñci kappiyabhaṇḍaṃ cetāpitanti ettha cetāpitaṃ ce, natthi paribhogupāyo, tasmā evaṃ vuttaṃ. Akappiyañhi nissaggiyaṃ vatthuṃ uggaṇhitvā taṃ anissajjitvāva cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhampi sabbesaṃ na kappati. Keci pana ‘‘yasmā nissaggiyaṃ vatthuṃ paṭiggahetvā cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissajjāmīti nissaṭṭhaṃ vināva upāyaṃ paribhuñjituṃ vaṭṭati, tasmā ‘na tena kiñci kappiyabhaṇḍaṃ cetāpita’nti vutta’’nti vadanti. ‘‘Ārāmikānaṃ vā pattabhāganti idaṃ gihīnaṃ hatthagatopi soyeva bhāgoti katvā vuttaṃ. Sace pana tena aññaṃ parivattetvā ārāmikā denti, paribhuñjituṃ vaṭṭatī’’ti majjhimagaṇṭhipade cūḷagaṇṭhipade ca vuttaṃ. Tato haritvāti aññesaṃ pattabhāgato haritvā. Kasiṇaparikammanti ālokakasiṇaparikammaṃ. Mañcapīṭhādīni vāti ettha ‘‘tato gahitamañcapīṭhādīni parivattetvā aññaṃ ce gahitaṃ, vaṭṭatī’’ti vadanti. Chāyāpīti bhojanasālādīnaṃ chāyāpi. Paricchedātikkantāti gehaparicchedaṃ atikkantā, chāyāya gatagataṭṭhānaṃ gehaṃ nāma na hotīti adhippāyo. Maggenapīti ettha ‘‘sace añño maggo natthi, maggaṃ adhiṭṭhahitvā gantuṃ vaṭṭatī’’ti vadanti. Kītāyāti tena vatthunā kītāya. Upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjatīti sace upāsako ‘‘atibahu etaṃ hiraññaṃ, idaṃ, bhante, ajjeva na vināsetabba’’nti vatvā sayaṃ upanikkhepaṃ ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati, tena vatthunā gahitattā ‘‘akappiya’’nti vuttaṃ.

    ५८५. पतितोकासं असमन्‍नाहरन्तेन पातेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपिस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं। असन्तसम्भावनायाति अत्तनि अविज्‍जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं। थेय्यपरिभोगो नाम अनरहस्स परिभोगो। भगवता हि अत्तनो सासने सीलवतो पच्‍चया अनुञ्‍ञाता, न दुस्सीलस्स। दायकानम्पि सीलवतो एव परिच्‍चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्‍चासीसनतो। इति सत्थारा अननुञ्‍ञातत्ता दायकेहि च अपरिच्‍चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो। इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो। तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्‍चामसति। चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे। पुरेभत्त…पे॰… पच्छिमयामेसु पच्‍चवेक्खितब्बन्ति सम्बन्धो। तथा असक्‍कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्‍चवेक्खितब्बं।

    585.Patitokāsaṃ asamannāharantena pātetabbanti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ, tasmā patitaṭṭhāne ñātepissa gūthaṃ chaḍḍentassa viya nirapekkhabhāvoyevettha pamāṇanti veditabbaṃ. Asantasambhāvanāyāti attani avijjamānauttarimanussadhammārocanaṃ sandhāya vuttaṃ. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā dussīlassa paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo, paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Tasmāti ‘‘sīlavato’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Cīvaraṃ paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Purebhatta…pe… pacchimayāmesu paccavekkhitabbanti sambandho. Tathā asakkontena yathāvuttakālavisesavasena ekasmiṃ divase catukkhattuṃ tikkhattuṃ dvikkhattuṃ sakiṃyeva vā paccavekkhitabbaṃ.

    सचस्स अपच्‍चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘‘हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे॰… हिरिकोपीनप्पटिच्छादनत्थं, हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्‍चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठती’’ति वदन्ति, वीमंसितब्बं। सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे। एवं पन असक्‍कोन्तेन पुरेभत्तादीसु पच्‍चवेक्खितब्बं। तं हेट्ठा वुत्तनयेनेव सक्‍का विञ्‍ञातुन्ति इध विसुं न वुत्तं। सतिपच्‍चयताति सतिया पच्‍चयभावो, पटिग्गहणस्स परिभोगस्स च पच्‍चवेक्खणसतिया पच्‍चयभावो युज्‍जति, पच्‍चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्‍जितब्बञ्‍चाति अत्थो। तेनेवाह ‘‘सतिं कत्वा’’तिआदि। एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्‍चवेक्खणा युत्ता, एवं सन्तेपि। अपरे पनाहु ‘‘सतिपच्‍चयताति सतिभेसज्‍जपरिभोगस्स पच्‍चयभावे पच्‍चयेति अत्थो। एवं सन्तेपीति पच्‍चये सतिपी’’ति, तं तेसं मतिमत्तं। तथा हि पच्‍चयसन्‍निस्सितसीलं पच्‍चवेक्खणाय विसुज्झति, न पच्‍चयसब्भावमत्तेन।

    Sacassaapaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatīti ettha ‘‘hiyyo yaṃ mayā cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya…pe… hirikopīnappaṭicchādanatthaṃ, hiyyo yo mayā piṇḍapāto paribhutto, so neva davāyātiādinā sace atītaparibhogapaccavekkhaṇaṃ na kareyya, iṇaparibhogaṭṭhāne tiṭṭhatī’’ti vadanti, vīmaṃsitabbaṃ. Senāsanampi paribhoge paribhogeti pavese pavese. Evaṃ pana asakkontena purebhattādīsu paccavekkhitabbaṃ. Taṃ heṭṭhā vuttanayeneva sakkā viññātunti idha visuṃ na vuttaṃ. Satipaccayatāti satiyā paccayabhāvo, paṭiggahaṇassa paribhogassa ca paccavekkhaṇasatiyā paccayabhāvo yujjati, paccavekkhitvāva paṭiggahetabbaṃ paribhuñjitabbañcāti attho. Tenevāha ‘‘satiṃ katvā’’tiādi. Evaṃ santepīti yadipi dvīsupi ṭhānesu paccavekkhaṇā yuttā, evaṃ santepi. Apare panāhu ‘‘satipaccayatāti satibhesajjaparibhogassa paccayabhāve paccayeti attho. Evaṃ santepīti paccaye satipī’’ti, taṃ tesaṃ matimattaṃ. Tathā hi paccayasannissitasīlaṃ paccavekkhaṇāya visujjhati, na paccayasabbhāvamattena.

    ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्‍चयसन्‍निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति? वुच्‍चते – पुरिमेसु ताव तीसु पच्‍चयेसु विसेसो पाकटोयेव, गिलानपच्‍चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानियेव होन्ति, एवमेव पच्‍चवेक्खणाय पच्‍चयसन्‍निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्‍नं नाम होति। गिलानपच्‍चयं अपच्‍चवेक्खित्वा परिभुञ्‍जन्तस्स सीलं भिज्‍जमानं पातिमोक्खसंवरसीलमेव भिज्‍जति, पच्‍चयसन्‍निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अपच्‍चवेक्खन्तस्सेव भिज्‍जति। पुरेभत्तञ्हि अपच्‍चवेक्खित्वापि गिलानपच्‍चयं परिभुञ्‍जन्तस्स अनापत्ति, इदमेतेसं नानाकरणं।

    Nanu ca ‘‘paribhoge karontassa anāpattī’’ti iminā pātimokkhasaṃvarasīlaṃ vuttaṃ, tasmā paccayasannissitasīlassa pātimokkhasaṃvarasīlassa ca ko visesoti? Vuccate – purimesu tāva tīsu paccayesu viseso pākaṭoyeva, gilānapaccaye pana yathā vatiṃ katvā rukkhamūle gopite tassa phalānipi rakkhitāniyeva honti, evameva paccavekkhaṇāya paccayasannissitasīle rakkhite tappaṭibaddhaṃ pātimokkhasaṃvarasīlampi nipphannaṃ nāma hoti. Gilānapaccayaṃ apaccavekkhitvā paribhuñjantassa sīlaṃ bhijjamānaṃ pātimokkhasaṃvarasīlameva bhijjati, paccayasannissitasīlaṃ pana pacchābhattapurimayāmādīsu yāva aruṇuggamanā apaccavekkhantasseva bhijjati. Purebhattañhi apaccavekkhitvāpi gilānapaccayaṃ paribhuñjantassa anāpatti, idametesaṃ nānākaraṇaṃ.

    एवं पच्‍चयसन्‍निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह। तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि। वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो। छिन्‍नमूलापत्तीनं पन अभिक्खुतापटिञ्‍ञाव देसना। अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि। धम्मेन समेन पच्‍चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि। चतूसु पच्‍चयेसु वुत्तविधिना पच्‍चवेक्खणाव सुद्धि पच्‍चवेक्खणसुद्धि। एस ताव सुद्धीसु समासनयो। सुद्धिमन्तेसु सीलेसु देसना सुद्धि एतस्साति देसनासुद्धि। सेसेसुपि एसेव नयो। न पुन एवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह। पहायाति वज्‍जेत्वा, अकत्वाति अत्थो। दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्‍ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्‍ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्‍जितब्बपच्‍चया भगवतो सन्तका। धम्मदायादसुत्तञ्‍चेत्थ साधकन्ति –

    Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi suddhiyo dassetuṃ ‘‘catubbidhā hi suddhī’’tiādimāha. Tattha sujjhati etāyāti suddhi, yathādhammaṃ desanāva suddhi desanāsuddhi. Vuṭṭhānassapi cettha desanāya eva saṅgaho daṭṭhabbo. Chinnamūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanā. Adhiṭṭhānavisiṭṭho saṃvarova suddhi saṃvarasuddhi. Dhammena samena paccayānaṃ pariyeṭṭhi eva suddhi pariyeṭṭhisuddhi. Catūsu paccayesu vuttavidhinā paccavekkhaṇāva suddhi paccavekkhaṇasuddhi. Esa tāva suddhīsu samāsanayo. Suddhimantesu sīlesu desanā suddhi etassāti desanāsuddhi. Sesesupi eseva nayo. Na puna evaṃ karissāmīti ettha evanti saṃvarabhedaṃ sandhāyāha. Pahāyāti vajjetvā, akatvāti attho. Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, ananuññātesu sabbena sabbaṃ paribhogābhāvato anuññātesuyeva ca paribhogasabbhāvabhāvato bhikkhūhi paribhuñjitabbapaccayā bhagavato santakā. Dhammadāyādasuttañcettha sādhakanti –

    ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा। अत्थि मे तुम्हेसु अनुकम्पा, ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’’ति (म॰ नि॰ १.२९) –

    ‘‘Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’’ti (ma. ni. 1.29) –

    एवं पवत्तं धम्मदायादसुत्तञ्‍च एत्थ एतस्मिं अत्थे साधकं।

    Evaṃ pavattaṃ dhammadāyādasuttañca ettha etasmiṃ atthe sādhakaṃ.

    अवीतरागानं तण्हापरवसताय पच्‍चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो। तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्‍जेत्वा अज्झुपेक्खनाकारेन पच्‍चये परिभुञ्‍जन्ति, दायकानञ्‍च मनोरथं परिपूरेन्ति। तेनाह – ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्‍जन्ती’’ति। यो पनायं सीलवतो पच्‍चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्‍चनीकत्ता आणण्यपरिभोगो नाम होति। यथा हि इणायिको अत्तनो रुचिया इच्छितदेसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्‍चवेक्खितपरिभोगो आणण्यपरिभोगोति वुच्‍चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो। सो इध विसुं न वुत्तो, दायज्‍जपरिभोगेयेव वा सङ्गहं गच्छतीति। सीलवापि हि इमाय सिक्खाय समन्‍नागतत्ता सेक्खोत्वेव वुच्‍चति। सब्बेसन्ति अरियानं पुथुज्‍जनानञ्‍च।

    Avītarāgānaṃ taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruci paribhogasabbhāvato. Tathā hi te paṭikūlampi appaṭikūlākārena appaṭikūlampi paṭikūlākārena tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Tenāha – ‘‘te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantī’’ti. Yo panāyaṃ sīlavato paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā āṇaṇyaparibhogo nāma hoti. Yathā hi iṇāyiko attano ruciyā icchitadesaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo āṇaṇyaparibhogoti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo. So idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchatīti. Sīlavāpi hi imāya sikkhāya samannāgatattā sekkhotveva vuccati. Sabbesanti ariyānaṃ puthujjanānañca.

    कथं पुथुज्‍जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन। यो हि पुथुज्‍जनस्सपि सल्‍लेखप्पटिपत्तियं ठितस्स पच्‍चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति। सीलवतो पन पच्‍चवेक्खितपरिभोगो दायज्‍जपरिभोगो विय होति दायकानं मनोरथस्स अविराधनतो। तेनेव वुत्तं ‘‘दायज्‍जपरिभोगेयेव वा सङ्गहं गच्छती’’ति। कल्याणपुथुज्‍जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो। सेक्खसुत्तञ्हेतस्स अत्थस्स साधकं।

    Kathaṃ puthujjanānaṃ ime paribhogā sambhavantīti? Upacāravasena. Yo hi puthujjanassapi sallekhappaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassa avirādhanato. Teneva vuttaṃ ‘‘dāyajjaparibhogeyeva vā saṅgahaṃ gacchatī’’ti. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasuttañhetassa atthassa sādhakaṃ.

    लज्‍जिना सद्धिं परिभोगो नाम लज्‍जिस्स सन्तकं गहेत्वा परिभोगो। अलज्‍जिना सद्धिन्ति एत्थापि एसेव नयो। आदितो पट्ठाय हि अलज्‍जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति। अत्तनो भारभूता सद्धिविहारिकादयो। सोपि निवारेतब्बोति यो पस्सति, तेन निवारेतब्बो। यस्मा अलज्‍जीपरिभोगो नाम लज्‍जिनो वुच्‍चति, तस्मा आपत्ति नाम नत्थि उभिन्‍नम्पि अलज्‍जीभावतो, ‘‘अलज्‍जीपरिभोगो’’ति इदं नाममत्तमेव न लब्भतीति वुत्तं होति। ‘‘आपत्ति पन अत्थियेवाति वदन्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं।

    Lajjinā saddhiṃ paribhogo nāma lajjissa santakaṃ gahetvā paribhogo. Alajjinā saddhinti etthāpi eseva nayo. Ādito paṭṭhāya hi alajjī nāma natthīti iminā diṭṭhadiṭṭhesuyeva āsaṅkā na kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sopi nivāretabboti yo passati, tena nivāretabbo. Yasmā alajjīparibhogo nāma lajjino vuccati, tasmā āpatti nāma natthi ubhinnampi alajjībhāvato, ‘‘alajjīparibhogo’’ti idaṃ nāmamattameva na labbhatīti vuttaṃ hoti. ‘‘Āpatti pana atthiyevāti vadantī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

    अधम्मियोति अनेसनादीहि उप्पन्‍नो। धम्मियोति भिक्खाचरियादीहि उप्पन्‍नो। सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति। सचे पन लज्‍जी अलज्‍जिं पग्गण्हाति…पे॰… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्‍च अनुग्गहत्थाय वट्टतीति वेदितब्बं। पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति। उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो। धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्‍जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह। तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके।

    Adhammiyoti anesanādīhi uppanno. Dhammiyoti bhikkhācariyādīhi uppanno. Saṅghasseva detīti bhattaṃ aggahetvā attanā laddhasalākaṃyeva deti. Sace pana lajjī alajjiṃ paggaṇhāti…pe… antaradhāpetīti ettha kevalaṃ paggaṇhitukāmatāya evaṃ kātuṃ na vaṭṭati, dhammassa pana sāsanassa sotūnañca anuggahatthāya vaṭṭatīti veditabbaṃ. Purimanayena ‘‘so āpattiyā kāretabbo’’ti vuttattā imassa āpattiyevāti vadanti. Uddesaggahaṇādinā dhammassa paribhogo dhammaparibhogo. Dhammānuggahena gaṇhantassa āpattiyā abhāvepi thero tassa alajjibhāvaṃyeva sandhāya ‘‘pāpo kirāya’’ntiādimāha. Tassa pana santiketi mahārakkhitattherassa santike.

    ५८६. राजोरोधादयोतिआदि ‘‘इदं गण्हिस्सामी’’ति चेतनामत्तसम्भवतो वुत्तं। अस्सतिया दिन्‍नन्ति एत्थ अस्सतिया दिन्‍नं नाम अपरिच्‍चत्तं होति, तस्मा दसन्ते बद्धकहापणादि अस्सतिया दिन्‍नं भिक्खुना वत्थसञ्‍ञाय पटिग्गहितञ्‍च, ततो नेव रूपियं दिन्‍नं, नापि पटिग्गहितञ्‍च होतीति एत्थ आपत्तिदेसनाकिच्‍चं नत्थि, तं पन दायकानमेव पटिदातब्बं। तेन अकप्पियवत्थुना ते चे दायका सप्पिआदीनि किणित्वान सङ्घस्स तस्स च भिक्खुनो देन्ति, सब्बेसं कप्पति दायकानंयेव सन्तकत्ता। अट्ठकथायं पन पुञ्‍ञकामेहि परिच्‍चजित्वा दिन्‍नमेव सन्धाय ‘‘पुञ्‍ञकामा…पे॰… रूपिये अरूपियसञ्‍ञी रूपियं पटिग्गण्हातीति वेदितब्बो’’ति वुत्तं, तस्मा परिच्‍चजित्वा दिन्‍नं वत्थसञ्‍ञाय गण्हतोपि निस्सग्गियमेव। तेन यदि ते दायका नो आगन्त्वा गण्हन्ति, दायके पुच्छित्वा अत्तनो अत्थाय चे परिच्‍चत्तं, सङ्घे निस्सज्‍जित्वा आपत्ति देसेतब्बा। तव चोळकं पस्साहीहि इमिना गिहिसन्तकेपि ‘‘इदं गण्हथा’’तिआदिअकप्पियवोहारेन विधानं भिक्खुनो न कप्पतीति दीपेति। एकपरिच्छेदानीति किरियाकिरियभावतो एकपरिच्छेदानि। जातरूपरजतभावो, अत्तुद्देसिकता, कहापणादीसु अञ्‍ञतरभावोति इमानेत्थ तीणि अङ्गानि।

    586.Rājorodhādayotiādi ‘‘idaṃ gaṇhissāmī’’ti cetanāmattasambhavato vuttaṃ. Assatiyā dinnanti ettha assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dasante baddhakahāpaṇādi assatiyā dinnaṃ bhikkhunā vatthasaññāya paṭiggahitañca, tato neva rūpiyaṃ dinnaṃ, nāpi paṭiggahitañca hotīti ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tena akappiyavatthunā te ce dāyakā sappiādīni kiṇitvāna saṅghassa tassa ca bhikkhuno denti, sabbesaṃ kappati dāyakānaṃyeva santakattā. Aṭṭhakathāyaṃ pana puññakāmehi pariccajitvā dinnameva sandhāya ‘‘puññakāmā…pe… rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo’’ti vuttaṃ, tasmā pariccajitvā dinnaṃ vatthasaññāya gaṇhatopi nissaggiyameva. Tena yadi te dāyakā no āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. Tava coḷakaṃ passāhīhi iminā gihisantakepi ‘‘idaṃ gaṇhathā’’tiādiakappiyavohārena vidhānaṃ bhikkhuno na kappatīti dīpeti. Ekaparicchedānīti kiriyākiriyabhāvato ekaparicchedāni. Jātarūparajatabhāvo, attuddesikatā, kahāpaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni.

    रूपियसिक्खापदवण्णना निट्ठिता।

    Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ८. रूपियसिक्खापदं • 8. Rūpiyasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. रूपियसिक्खापदवण्णना • 8. Rūpiyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. रूपियसिक्खापदवण्णना • 8. Rūpiyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. रूपियसिक्खापदवण्णना • 8. Rūpiyasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact